OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, June 8, 2025

 चतसृणां  शास्त्रीयभाषाणां  विशिष्टकेन्द्राणि भविष्यन्ति।

नवदिल्ली> तेलुगु, ओडिया, मलयालं, कन्नडा इत्येतासां  शास्त्रीयभाषाणां समुन्नतिं लक्ष्यीकृत्य उत्कृष्टकेन्द्राणि [Center of Excellence] आरप्स्यन्ते इति केन्द्रसर्वकारेण प्रस्तुतम्। 

  गतदिने इन्दोरे सम्पन्ने शिक्षामन्त्रालयस्य  संसदीयसमितेः उपवेशने केन्द्र शिक्षामन्त्रालयस्य उन्नताधिकारिणा निगदितमेतत्। राष्ट्रे १३६९ मातृभाषाः विद्यन्ते ताः प्रत्यभिज्ञाताश्च। आगामिनि काले अध्ययनाय माध्यमभाषा प्राथमिकतया भारतीयभाषाः प्रादेशिकभाषाश्च भविष्यन्तीति मेलने अध्यक्षपदमलङ्कुर्वता धर्मेन्द्र प्रधानेन निगदितम्।