शुभांशु शुक्लः प्रत्यागतवान्। आक्सियं ४ परियोजना सम्पूर्णा।
भारतस्य बहिराकाशसञ्चारी शुभांशुशुक्लः चरित्रमारचितवान्। अष्टादशदिनानि यावत् बहिराकाशनिलये उषित्वा एव सः परीक्षण- निरीक्षणानि कुशलतया कृतवान्। अनन्तरम् अद्य भारतसमये सायं त्रिवादने भूमिं सम्प्राप्तवान्। स्पेस् एक्स् इत्यस्य क्रू ड्रागण् पेटिकायां दक्षिणकालिफोर्णियायाः तीरे पसफिक् महासमुद्रे आसीत् अवतरणम्। सञ्चारिणः सर्वे सुरक्षिताः प्रत्यागताः। एवं प्रकारेण आक्सियं ४ परियोजना सफला सम्पूर्णा च समभवत्।