OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, June 16, 2025

 शुभांशु शुक्लः प्रत्यागतवान्। आक्सियं ४ परियोजना  सम्पूर्णा।

  भारतस्य बहिराकाशसञ्चारी शुभांशुशुक्लः चरित्रमारचितवान्। अष्टादशदिनानि यावत् बहिराकाशनिलये उषित्वा एव सः परीक्षण- निरीक्षणानि कुशलतया कृतवान्। अनन्तरम्  अद्य  भारतसमये सायं त्रिवादने भूमिं सम्प्राप्तवान्। स्पेस् एक्स् इत्यस्य क्रू ड्रागण् पेटिकायां  दक्षिणकालिफोर्णियायाः तीरे पसफिक् महासमुद्रे आसीत् अवतरणम्। सञ्चारिणः सर्वे सुरक्षिताः प्रत्यागताः। एवं प्रकारेण आक्सियं ४ परियोजना सफला सम्पूर्णा च समभवत्।