OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, March 7, 2025

 पाकिस्थाने आत्मघातिस्फोटनं - १२ मरणानि। 

पेषावरं> अफ्गानस्थानस्य सीमायां  खेबर् पख्तून् ख्व इत्यत्र वर्तमाने पाकिस्थानस्य सैनिकशिबिरे दुरापन्ने युगलात्मघातिस्फोटने १३ जनाः हताः; त्रिंशदधिके आहताश्च। मङ्गलवासरे सायमासीत् आत्मघात्याक्रमणम्। 

  कार् याने आगताभ्यां भीकराभ्यां सह इतरे भीकराः अप्यासन्। तेषु षट् सुरक्षासेनयाः निहताः। आक्रमणस्य उत्तरदायित्वं तेहरिके तालिबान् पाकिस्थान् इत्यस्य भीकरसंघटनस्य 'जय्ष् अल्' विभागेन स्वीकृतम्।

 भारतं विरुध्य अमेरिकायाः आयातकरः एप्रिमासे - ट्रम्पः। 


न्यूयोर्क> भारतं विरुध्य अमेरिकया प्रख्यापितः आयातकरः एप्रिमासस्य द्वितीये दिने प्रवृत्तिपथमीगमिष्यतीति राष्ट्रपतिना डोनाल्ड ट्रम्पेन प्रस्तुतम्। यू एस् राष्ट्रपतिपदावरोहानन्तरं सभायाः संयुक्तसम्मेलनं प्रथमतया  अभिमुखीकुर्वन्  ट्रम्पः आयातशुल्कं पुरस्कृत्य भारतमभिव्याप्य बहूनि राष्ट्राणि विमृष्टवान्। भारतं विना यूरोपीयराष्ट्रसंहतिः, चीनः, ब्रसीलः, मेक्सिको, कानडा, दक्षिणकोरिया इत्येतैः राष्ट्रैः अमेरिकायामुपरि विहितानि शुल्कानि अनीतियुक्तानीति ट्रम्पेण विमृष्टम्।

 भारतस्य विदेशकार्यामन्त्री डा॰ एस् जयशङ्करमुद्दिश्य आक्रमणश्रमः है अभवत्। 

     भारतस्य विदेशकार्यामन्त्री डा॰ एस् जयशङ्करमुद्दिश्य आक्रमणश्रमः अभवत् लण्डननगरे चथं हाउस् इत्यस्मिन् सङ्गोष्ठ्यां भागं ग्रहीतुं स्थिते खलिस्थानवादिभ्यः भीकरेभ्यः आक्रमणभीषा जाता। विरोधिनः जयशङ्करस्य वाहनस्य समीपं प्राप्य भारतीयराष्ट्रध्वजं अनादृतवन्तः इति च चित्रेषु दृश्यते।

   भारतस्य विदेशकार्यमन्त्रालयः एतां घटनां तीव्रं निन्दनम् अकरोत्, तथा च ब्रिटनदेशः स्वीयं उत्तरदायित्वं पूर्णं करिष्यतीति अभ्याशां प्रकटितवान्। ब्रिटनदेशस्य सर्वकारेण अपि एततां घटननां तीव्रं निन्दित्वा, अपराधिनः न्यायसम्मुखे स्थापयितुं दृढप्रतिज्ञा च  स्वीकृता।

Thursday, March 6, 2025

 चाम्प्यन्स् ट्रोफी - भारतस्य प्रतिद्वन्दी न्यूसिलान्टः।

दक्षिणाफ्रिकां ५० धावनाङ्कैः पराजितवान्। 

लाहोरं> बृहत्प्राप्ताङ्कस्य आधिकारिकविजयस्य च प्रदीप्त्या न्यूसिलान्टः चाम्प्यन्स् ट्रोफी क्रिकट् स्पर्धायाः अन्तिमचक्रं प्राविशत्। रविवासरे दुबाय् मध्ये सम्पत्स्यमाने प्रतिद्वन्द्वे भारतेन सह स्पर्धिष्यते। 

  ह्यः सम्पन्ने द्वितीये पूर्वान्त्यचक्रे प्रथमं कन्दुकताडनं कृतवान् न्यूसिलान्टदलः ५० क्षेपणचक्रे ६ ताडकानां विनष्टे ३६२ धावनाङ्कान् सम्पादितवान्। तत्र रचिन् रवीन्द्रः [१०८], केय्न् विल्यंसणश्च [१०२] शतकं प्राप्तवन्तौ। द्वितीयचरणे ताडनं कृतेन दक्षिणाफ्रिकादलेन ५० क्षेपणचक्रे ९ क्रीडकानां विनष्टे ३१२ धावनाङ्काः प्राप्ताः।

 ट्रम्पस्य वैरनिर्यातनबुद्धिः।

युक्रैनाय सैनिकसाह्यं जडीकृतम्। 

वाषिङ्टणः> वैट् हौस् सन्दर्शनवेलायां युक्रैनस्य राष्ट्रपतिं व्लोदिमर् सेलन्स्किवर्यं अपमानितवान् डोनाल्ड ट्रम्पः वैरनिर्यातनबुद्धिं प्रकाशयति। युक्रेनराष्ट्राय दीयमानं सैनिकसाह्यं जडीकर्तुमादेशः अमेरिकायाः राष्ट्रपतिना हस्ताक्षरीकृतः। रष्यां प्रति शान्तिचर्चायै युक्रेनः यावत्  प्रतिज्ञाबद्धः भविष्यति तावत्पर्यन्तं तेषां कृते साह्यं न भविष्यतीति ट्रम्पस्य आदेशः।

Wednesday, March 5, 2025

 मणिपुरे भूचलनम्। 

इम्फालः> मणिपुरराज्ये काम्जोङ् जनपदे अद्य मध्याह्ने १२. ३० वादने भूचलनम् अनुभूतम्। रिक्टर् मापने ४. १ अङ्कितम्। किन्तु जनापायः नाभूत् इति सूच्यते।

 साधारणजनस्य कृते सरलसंस्कृतेन अनुवादः आवश्यकः  -डा. प्रकाशपन्त:।

    उत्तराखण्डसंस्कृतविश्वविद्यालये भारतीयभाषासमितेः, शिक्षामन्त्रालयस्य भारतसर्वकारस्य च सहयोगेन सञ्चालितायाम् अनुवादकार्यशालायाम् चतुर्थदिवसे विषयविशेषज्ञः डा. श्रीओमशर्मा प्रतिभागिभ्यः वाक्यनिर्माणस्य सूक्ष्मतासु सम्बन्धिनीषु ज्ञानं अददात्। तेन उक्तम् यत् आङ्ग्लभाषायाः अथवा हिन्दीभाषायाः संस्कृतभाषायां प्रति अनुवादे कृते विशेषतया संस्कृतभाषायां वाक्यरचनायाः भाषाशैली सरला भवेत्, यया सामान्यजनानां बोधे सुलभा भवेत्। अद्य संस्कृतभाषायाः रचनाकारैः मौलिकरचनया सह अनुवादे अपि सरलविन्यासस्य विशेषं ध्यानं दातव्यम्, तेन सर्वेषाम् अनुवाचकानां समीपं साहित्यं प्रापयितुं शक्यते। संस्कृतभाषायाम् उत्तमाः अनुवादकाः अस्मिन् विषये विशेषं ध्यानं दद्युः यत् अद्यतनं साहित्यं सरलमानकसंस्कृतेः भवेयुः।

 चाम्प्यन्स् ट्रोफी - भारतम् अन्तिमचरणं प्राविशत्। 

विश्वचषके पराजयस्य आस्ट्रेलियां प्रति मधुरप्रतीकारः!

विजये भारतदलस्य आह्लादः। 

दुबाय्> चाम्प्यन्स् ट्रोफी क्रिकटस्पर्धाया‌ः पूर्वान्त्यचक्रे भारतेन आस्ट्रेलिया चतुर्भिः ताडकैः पराजिता। १५ मासेभ्यः पूर्वं अहम्मदाबादे सम्पन्ने विश्वचषकस्पर्धायाः अन्तिमप्रतिद्वन्द्वे आस्ट्रेलिययाः स्वीकृतस्य पराजयस्य मधुरप्रतीकाररूपेण गण्यते अयं विजयः। 

  चाम्प्यन्स् ट्रोफीपरम्परायाः पूर्वान्त्यस्पर्धायाम् आधिकारिकः विजयः आसीत् भारतस्य। कन्दुकक्षेपणे ताडने च युगपत् श्रेष्ठतां प्रकटितवान् भारतदलः। प्राप्ताङ्कसूचिका - आस्ट्रेलिया ४९. ३ क्षेपणचक्रे २६४ धावनाङ्कैः सर्वे बहिर्नीताः। भारतं, ४८. १ क्षेपणचक्रे षट् ताडकानां विनष्टे २६७। 

  विराट कोहली ८४ धावनाङ्कान् सम्पाद्य श्रेष्ठक्रीडकपदं प्राप्तवान्। कन्दुकक्षेपकः मुहम्मद षमी द्वारकत्रितयं प्राप्तवान् च। अद्य सम्पत्स्यमाने दक्षिणाफ्रिका - न्यूसिलान्ट् प्रतिद्वन्द्वे यः विजयी भविष्यति स एव अन्तिमचरणे भारतस्य प्रतिद्वन्दी।

Tuesday, March 4, 2025

 आङ्गलं यू एस् राष्ट्रस्य औद्योगिकी भाषा।

वाषिङ्टणः> आङ्गलभाषां यू एस् राष्ट्रस्य औद्योगिकभाषारूपेण विधत्ते आदेशे डोनाल्ड ट्रम्पेन हस्ताक्षरं कृतम्। यू एस् राष्ट्रस्य २५० संवत्सरीयचरिते प्रथममेवायमादेशः। औद्योगिकभाषापदात् स्पानिष् भाषा अपाकृता। 

  राष्ट्रस्य ऐक्यसंस्थापनाय सर्वकारस्य कार्यक्षमतावर्धनायैव अयं प्रक्रम इति वैट् हौस् अधिकारिभिरुक्तम्। किन्तु अयं परिष्कारः अमेरिकायां वर्तमानानां अनेकेषां भाषा - प्रवासिनां दोषाय भविष्यतीति मान्यते। राष्ट्रे ३५० अधिकाः भाषाः व्यवहारे सन्ति।

एन् एन् एस् एस् संस्थायाः अङ्गभूतेषु विद्यालयेषु २०२१ तमवर्षात् आरभ्य नियुक्तानि ३५० अधिकानि पदानि स्थिरीकर्तुम् सर्वोच्चन्यायालयेन आदेशः दत्तः।

 दिल्ली > भिन्नशक्तिसंवरणार्थं पदानि विन्यस्तानि इत्यनेन केरलेषु एन् एस् एस् संस्थायाः विधेयत्वेन विद्यमानेषु विद्यालयेषु शिक्षकेतर-शिक्षकनियुक्तये केरल-राज्यसर्वकारं प्रति सर्वोच्चन्यायालयेन आदेशः प्रदत्तः। न्यायाधीशः बी.आर्.गवायः अध्यक्षरूपेण आसन्। एन् एन् एस् एस् संस्थायाः  विद्यालयेषु भिन्नशक्तिमद्भ्यः षष्टिस्थानानि विन्यस्तानि इति निरीक्ष्य एव निर्णयः कृतः।