OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, July 31, 2025

 'एन् ऐसार्' भौमनिरीक्षणोपग्रहः विक्षिप्तः। 

चेन्नै> बहिराकाशगवेषणमण्डले भारत-अमेरिकयोः विशिष्टसहयोगः। उभयोरपि राष्ट्रयोः बहिराकाशगवेषणसंस्थाभ्यां संयुक्ततया विकसितः 'एन् ऐसार्' नामकः भौमनिरीक्षणोपग्रहः श्रीहरिक्कोट्टायां स्थापितात् सतीष् धवान् बहिराकाशनिलयात् विक्षिप्तः। भारतस्य जि एस् एल् वि - एफ् १६ इति शक्तिमता विक्षेपवाहनेन एव उपग्रहः भ्रमणपथं नीतः। १९ निमेषाभ्यन्तरे उपग्रहं पृथ्वीतः ७४० कि मी मितं दूरस्थं भ्रमणपथमनयत् इति इस्रोसंस्थायाः अध्यक्षः डो वि नारायणः प्रोक्तवान्।

 सामाजिक माध्यमेषु कालः न यापनीयः पठन्तु  कृत्रिमबुद्धिमत्ता। अरविन्द श्रीनिवासः।

  इन्स्टाग्रामादि सामाजिक माध्यमेषु क्रीडनम् इच्छन्तः विद्यार्थिनः उद्दिश्य आसीत् महोदयस्य इदं वाक्यम्। कृत्रिमबुद्धिमत्तां शिक्षन्ताम् – अन्यथा कर्मलाभः सुदुष्करः भवेत् : इति महोदयः यूनं उद्बोधितवान्


भारतीयो अयं अरविन्दः श्रीनिवासः  ‘Perplexity AI’ इत्यस्य सहसंस्थापकः भवति । तस्य सन्देशः इदानीं सामाजिक माध्यमेषु प्रचुरप्रसरितः (viral) अभवत्।


  तस्य संदेशस्य सारः एवमस्ति–

कृत्रिमबुद्धिः, यन्त्राध्ययनम् (machine learning), दत्त (Data) विज्ञानम्, स्वचालितप्रणालीनिर्माणम् इत्यादीनि अनुस्यूततया प्रचलिष्यन्ति। नूतनं तन्त्रज्ञानं प्रतिदिनं जायमानम् अस्ति। एतेषु कुशलाः एव भविष्ये उत्तमानि कर्मसन्धानानि साधयति।


 "Instagram इत्यस्मिन् समयस्य नाशः मास्तु। तस्मिन् काले कृत्रिमबुद्धेः ज्ञानं संग्रहीतव्यम्। नो चेत् वृत्यर्थं धावन्तः क्लेशं अनुभविष्यन्ति।"

Coursera, edX, Udemy इत्यादिषु Online पाठ्यक्रमाः। GitHub, Kaggle इत्यादिषु कृत्रिमबुद्धेः प्रयोगः। YouTube इत्यत्र निःशुल्कशिक्षावीडियोदर्शनम् ChatGPT, Gemini इत्यादीनां साहाय्येन शिक्षणं च करणीयम् इति अरविन्दः युवकान् उद्दिश्य अवदत् ।

तिब्बते ब्रह्मपुत्रस्य उपरि महा-सेतुबन्धनिर्माणम् आरब्धम्, भारतस्य आशङ्का वर्धिता।

कृत्रिमबुद्धिमत्तया निर्मितं चित्रम्

   तिब्बतप्रदेशे यार्लुंग्त्साङ्पो इत्याख्यायाम् ब्रह्मपुत्रः नाम नद्याम् चीनदेशेन जगति अतीव महद् जलविद्युत्प्रकल्पः आरब्धः अस्ति। अस्य प्रकल्पस्य सामर्थ्यम् ६० GW अस्ति, यः आकारे विश्वप्रसिद्धस्य पूर्वाधार-परियोजनायाः त्रैगुण्यम् अतिक्रामति।

    एषः बन्धः भारतस्य पूर्वोत्तरभागे जलप्रवाहम्, कृषि-व्यवस्थां च गम्भीरेण प्रकारेण प्रबाधयितुं शक्नोति। अतः भारतदेशेन अयं प्रकल्पः "जलबोम्ब्" इत्याख्यया विशेषतया चिन्तनीयः इति घोष्यते। यः प्रदेशः भूकम्पप्रभवकेन्द्रः अस्ति, तस्मिन् एषः निर्माणकार्यं पर्यावरणदृष्ट्या अपि विवादास्पदम् अभवत्।

     भारतदेशेन चीनं प्रति निवेदनं कृतम्— " निम्न-देशस्थितानां राज्यानां हिताय परियोजनायाः निर्माणं करणीयम्" इति। परन्तु चीनदेशः एतां परियोजनां स्वस्य ऊर्जा-स्वावलम्बनाय तथा 'कार्बण्-न्यूट्रल्' लक्ष्यसिद्ध्यै आवश्यकं मन्यते।

 कृषकेभ्यः पञ्जीकृतसुविधा आयोजिता।

   नवदिली> कृषकाणां कल्याणाय केन्द्रसर्वकारः सङ्गणक-कृषक-पञ्चीकरणं समारब्धम्। कृषिक्षेत्रे स्वामित्वं विद्यमानानां - पि एम् किसान् योजनायाम् अन्तर्गतानां कृषकाणां क्षेत्रसंबन्धीनि कृषिसंबन्धीनि विवरणानि अत्र निवेशनीयनि भवन्ति। सर्वेभ्यः कृषक व्यक्तिसूचक-संख्या ( Unique Farmer ID Number) अपि प्रदास्यते। अनेन कृषिवर्धनाय अनुकूला सेवा, विना विलम्बं लभते इत्यस्ति वैशिष्ट्यम्।

 भारतस्य ट्रम्पशुल्कः २५%। 

अनिष्टे द्रव्यदण्डमपि!

मुम्बई> विविधेषु राष्ट्रेषु उपरि डोनाल्ड ट्रम्पेन विहितेषु आयातशुल्केषु प्राबल्यमानेतुं एकमात्रे दिने अवशिष्टे भारतस्य उपर्यपि आयातशुल्कः विहितः। भारतात् निर्यातानां सामानानां यू एस् राष्ट्रे २५% शुल्कं राष्ट्रपतिना डोनाल्ड ट्रम्पेन विहितम्। ओगस्त् प्रथमदिनाङ्कतः प्रवृत्तिपथमेष्यति। 

 तथा च रूसराष्ट्रात् तैलेन्धनं क्रीणाति इत्यनिष्टकारणेन द्रव्यदण्डं विधास्यतीति ट्रम्पेण घोषितम्।

 युक्रैने रष्यायाः आक्रमणं - २२ मरणानि। 

ट्रम्पस्य अन्त्यशासनं निष्फलम्।

कीव्>  १० -१२ दिनाभ्यन्तरे युद्धं समापनीयमिति डोनाल्ड ट्रम्पस्य अन्त्यशासनं तृणवद्गणयित्वा रष्यया युक्रैने  विधत्ते आक्रमणे २२ जनाः हताः। सोमवासरे रात्रौ आसीदाक्रमणम्। सपोरिसा इत्यत्रस्थं कारागृहं प्रति विधत्ते बोम्बाक्रमणे १७ कारागृहवासिनः मृताः। अशीत्यधिके जनाः व्रणिताः। डिनिप्रोस्थाने वर्तमानम् आतुरालयं प्रति कृते आक्रमणे चत्वारः मृताः। अष्ट जनाः कठिनतया आहताः। ७३ स्थानेषु रष्यया आक्रमणं कृतं, २२ मरणानि अभवन्निति युक्रेनस्य राष्ट्रपतिः व्लोदिमर्  सेलन्स्की अवोचत्।

Wednesday, July 30, 2025

 ओपरेषन् सिन्दूरं

संसदि चर्चा सम्पन्ना। 

संसदि सम्पन्ना चर्चा 

युद्धपरिसमाप्तये स्वस्य व्यवहारः जात इति ट्रम्पस्य वादः प्रधानमन्त्रिणा निरस्तः।

राक्षामन्त्री राजनाथसिंहः स्वाभिमतं प्रकाशयति। 

नवदिल्ली> पहल्गामे आतङ्कवाद्याक्रमणानन्तरं भारतेन कृतः सैनिकप्रक्रमं - ओपरेषन् सिन्दूरम् - अधिकृत्य विपक्षदलस्य निरन्तरापेक्षानुसारं लोकसभायां १६ होराः  दीर्घिता चर्चा समायोजिता। 

  शासनपक्षतः राष्ट्ररक्षामन्त्री   राजनाथसिंहः, गृहमन्त्री अमित शाहः, जे पि नड्डा इत्यादयः प्रमुखाः चर्चायां भागं कृतवन्तः। आतङ्कवादं विरुध्य भारतस्य प्रक्रमाः ओपरेषन् सिन्दूरात् परमपि अनुवर्तन्ते,  तत्कारणादेव सोमवासरे अपि पहल्गाम भीकराक्रमणे साक्षात् नेतृत्वमूढवन्तं भीकरमभिव्याप्य त्रीन् भीकरान् मारयितुं सेना अशक्नुवदिति ते सूचितवन्तः। 

  विपक्षतः विपक्षनेता राहुल गान्धी, प्रियङ्कागान्धी, पि चिदम्बरम् इत्यादयः प्रमुखाः नेतारः भागं गृहीतवन्तः। युद्धपरिसमाप्तये स्वस्य निर्देशः आवश्यक अभवदिति अमेरिकायाः राष्ट्रपतेः डोनाल्ड ट्रम्पस्य अभिमानवादान् निराकर्तुं प्रधानमन्त्री सज्जः भवेदिति विपक्षभागतः अपेक्षितम्। 

  चर्चायाः  उपसंहाररूपेण प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् युद्धसमाप्तये कस्यापि विदेशराष्ट्रस्य व्यवहारः न जातः। ट्रम्पस्य अभिमानवादः मोदिना निरस्तः। पाकिस्थानस्य सेनााधिकारी भारतस्य आक्रमणं सोढुं परमक्तमित्यतः युद्धं समापयितुं ययाचे इति प्रधानमन्त्रिणा स्पष्टीकृतम्।

 दिव्या देशमुखः - विश्वचषकं प्रापयन्ती प्रथमा भारतीयवनिता। 

बातुमी> फिडे महिला विश्वचषकचतुरङ्गकिरीटं प्राप्तवती दिव्या देशमुखः एतदुपलब्धिं प्राप्यमाणा प्रथमा भारतीयमहिला भवति। चतुरङ्गक्रीडायां परिणतप्रज्ञां कोनेरु हम्पीमेव  १९ वयस्का एषा कुमारी समस्थितिभञ्जकस्य द्वितीयक्रीडायां  पराजितवती। प्राप्ताङ्कः २. ५ - १. ५। अनेन विजयेन 'ग्रान्ड् मास्टर्' स्थानमपि एतस्यै  लब्धम्। 

  विश्वस्मिन् प्रमुखाः १०७ क्रीडिकाः वीरतास्पर्धायां निकषायन्ते स्म। विश्वश्रेणीगणे १५ तमं 'सीड्' पदे उपस्थितायै दिव्यायै प्रारम्भे सम्भावना न कल्पिता। किन्तु श्रेणीगणे अग्रेसर्यः एकैकां पराजित्य आसीत् दिव्यायाः अश्वमेधः। 

  महाराष्ट्रे नागपुरं प्रान्तीया दिव्या वैद्यदम्पत्योः जितेन्द्र देशमुख-नम्रता देशमुखयोः पुत्री अस्ति।

Tuesday, July 29, 2025

 'ओपरेषन् महादेवः'

काश्मीरे त्रयः भीकराः व्यापादिताः।

पहल्गामसुत्रधारः तेष्वेकः।

श्रीनगरं> 'ओपरेषन् महादेवः' इत्यभिधेयेन सेनाप्रक्रमेण पहल्गाम आक्रमणस्य मुख्यसूत्रधारमभिव्याप्य त्रयः भीकरनिष्ठुराः व्यापादिताः। 

  लष्कर ई तोय्बा इति भीकरसंघटनस्य मुख्यः कमान्डर् पदीयः हाषिम मूसा इत्याख्यः यः पहल्गाम आक्रमणे साक्षात् भागं कृतवान्  अपि हत इति सेनाधिकारिणा निगदितम्।

 चतुरङ्गे दिव्यात्भुतम्। 

दिव्या देशमुखाय विश्वमहिलाचतुरङ्गकिरीटम्। 


बातुमी> जोर्जिया राष्ट्रे बातुमीनगरे सम्पन्ने विश्वमहिलाचतुरङ्गक्रीडायाः अन्तिमे प्रतिद्वन्द्वे भारतस्य दिव्या देशमुखः नामिका १९ वयस्का किरीटं धृतवती। भारतस्यैव कोनेरुहम्पी नामिकां वरिष्ठां क्रीडिकां पराजित्य भवति दिव्यायाः विजयः। समस्थितिभञ्जकक्रीडायां   [Tie Breaker] द्वितीयक्रीडायाः ७५ तमं शारचालनं दिव्यायाः विजयकारणमभवत्।

Monday, July 28, 2025

 गासायै सहाय्यार्थं गता  महानौका इस्रयेलेन अवरुद्धा। 

टेल् अवीवः> गासायाः उपरि इस्रयेलेन विधत्तम् उपरोधमुल्लङ्घयितुमुद्दिश्य गासां प्रस्थिता 'हन्डाला'भिधेया महानौका इस्रयेलेन अवरुद्धा। 'फ्रीडं फ्लोटिला' इति साहाय्यसंघटनस्य महानौका आसीदियम्।

  महानौकायां वर्तमानाः सन्नद्धप्रवर्तकाः वार्ताहराश्च २१ संख्याकाः निगृहीताः कारागृहबद्धाश्च। महानौकास्थानि भोज्यवस्तूनि औषधानि च निगृहीतानि।

 भारतेङ्गलण्टयोः चतुर्थः निकषः समस्थितिं प्राप्तः।

त्रयः भारतीयक्रीडकाः 'शतकाभिषिक्ताः'।

माञ्चेस्टर्> भारत-इङ्गलण्टयोर्मध्ये माञ्चेस्टरे सम्पन्ना चतुर्था क्रिकट् निकषस्पर्धा समस्थितौ परिसमाप्ता। चतुर्थनिकषस्य पञ्चमे दिने भारतस्य द्वितीयताडनप्रकरणे ४२५/४ इति स्थिते समस्थितिः घोषिता। प्राप्ताङ्कसूचिका एवं - भारतं - ३५८, ४२५/४। इङ्गलण्टः - ६६९। 

  भारताय शुभमान गिलः चतर्थे निकषे अपि शतकं प्राप्तवान् [१०३]। तमतिरिच्य वाषिङ्टण सुन्दरः १०१ धावनाङ्कैः, रवीन्द्र जडेजः १०७ धावनाङ्कैश्च अबाह्यौ स्थितौ। निकषस्पर्धायाः चतुर्थे चरणे त्रयः भारतीयताडकाः शतकं प्राप्नुवन्ति इति प्रप्रथमं भवति। 

  अनेन इङ्गलण्टः २ - १ इति क्रमेण अग्रे अस्ति। पञ्चमः अन्तिमश्च निकषः ४३१ तमदिनाङ्कतः ओवल् क्रीडाङ्कणे सम्पत्स्यते।

 महिला चतुरङ्गः 

द्वितीयाक्रीडा अपि समस्थितौ। 

अद्य समस्थितिभञ्जकक्रीडा।

दिव्या हम्पी च।

बातुमी> महिलानां विश्वचषकचतुरङ्गक्रीडायाः अन्तिमस्पर्धायाः द्वितीयक्रीडा अपि समस्थितौ परिसमाप्ता। कोनेरु हम्पी, दिव्या देशमुखः इति द्वयोः भारतीयमहिलयोः स्पर्धा रविवासरे ३४ तमे शारचालने   समस्थितिं प्राप्ता। 

  सोमवासरे, अद्य सोपानत्रयोपेता  समस्थितिभञ्जकक्रीडा सम्पद्यते। कस्मिन्नपि चरणे का विजयते सा विश्वविजेत्री भविष्यति।

Sunday, July 27, 2025

 महिला विश्वचतुरङ्गचषकः। 

प्रथमचरणं समस्थितौ। 

कोनेरु हम्पी दिव्या देशमुखश्च अन्तिमस्पर्धायाम्। 

बातुमी> जोर्जियाराष्ट्रे बातुमी नगरे प्रचाल्यमानायाः  महिला विश्वचतुरङ्गचषकस्पर्धायाः अन्तिमचरणस्य प्रथमे दिने भारतीयमहिलयोः कोनेरु हम्पी - दिव्या देशमुखयोः स्पर्धा समस्थितिं प्राप्ता। अत्यन्तं प्रतिनिविष्ठतया क्रीडितयोः तयोः ४१ तमे शारचालने ते समस्थितिं स्वीकृतवत्यौ। द्वितीयक्रीडा अद्य सायं सम्पत्स्यते। अद्यतनविजेत्री चषकं प्रापयिष्यति। पुनः समस्थितिः चेत् सोमवासरे सम्पद्यमानेन समस्थितिभञ्जकेन [Tie breaker] विजेत्री निश्चेष्यते।

 मालद्वीपनेतृभिः सह मोदी मिलितवान्। 

माले> दिनद्वयसन्दर्शनार्थं मालद्वीपं प्राप्तवान् भारतप्रधानमन्त्री नरेन्द्रमोदी तत्रत्यैः राष्ट्रनेतृभिः सह मिलित्वा चर्चां कृतवान्। उभयोरपि राष्ट्रयोः सौहृदप्रबलीकरणमालक्ष्य आसन् चर्चाः। 

  शनिवासरे मालद्वीपसंसदः अध्यक्षः अब्दुल् रहीम अब्दुल्ला, भूतपूर्वराष्ट्रपतिः मुहम्मज नषीदः इत्येतयोः साकं संसदीयसौहृदसख्यमधिकृत्य चर्चां कृतवान्। शुक्रवासरे राष्ट्रपतिः मुहम्मद मुयिसु इत्यनेन सह कृतायाः चर्चायाः अनन्तरं द्वीपस्य आधारसुविधाप्रवर्धनाय ४८५० कोटि रूप्यकाणि ऋणरूपेण वाग्दत्तानि।

 अतिवृष्टिदुष्प्रभावः 

केरले सर्वत्र महानाशः, जलोपप्लव‌ः,  क्लेशः।

चत्वारः मृताः। 


कोच्ची>  दिनं यावत् अनुस्यूततया वर्षितस्य अतिवर्षस्य दुष्प्रभावेण आकेरलं महानाशः अभवत्।  उपशतं गृहाणि विशीर्णानि। सहस्रशः वासगृहाणि जलाप्लावितानि भवन्ति। जनाः बन्धुगृहाणि दुरिताश्वासशिबिराणि च अभयं प्राप्तवन्तः।   मुख्यवीथयः तत्र जलनिमग्नाः जाताः। 

  प्रायेण सर्वेषु जनपदेषु निम्नप्रदेशाः जलनिमग्नाः जाताः। व्रीहि-कदल्यादयः  कृषयः सर्वे विनष्टाः। सर्वासु नदिषु जलोपप्लवः अजायत। जनजीवनं क्लेशमयमभवत्। विविधजनपदेषु दुरापन्नासु दुर्घटनासु चत्वारः जनाः मृताः। अद्यापि सर्वेषु जनपदेषु जाग्रत्तानिर्देशः कृतः।

Saturday, July 26, 2025

 अद्य कार्गिल् विजयदिवसः। 


नवदिल्ली> १९९९ तमे वर्षे कार्गिल् सीमामुल्लङ्घ्य अतिक्रान्तान् पाकिस्थानसैनिकान् अपसार्य विजयीभूतायाः भारतसेनायाः विजयस्य शनिवासरे २६ वयः प्राप्नोति। युद्धे ५२७ भटाः वीरमृत्युं प्रापुः। 'ओपरेषन् विजयः' इत्यासीत् तदानींतनदौत्यस्य नामधेयः। 

   विजयदिनाचरणं पुरस्कृत्य  द्रासक्षेत्रे भारतसेनया अनुस्मरणकार्यक्रमाः आरब्धाः। कार्गिल् युद्धस्मारके रक्षासहमन्त्रिणः नेतृत्वे पुष्पचक्राणि समर्पितानि। कार्गिल् बलिदानिनां कृते नागरिकाणां ओण् लैन् द्वारा श्रद्धाञ्जलिं समर्पयितुं 'ई-श्रद्धाञ्जली' इति अन्तर्जालीयप्रवेशकः [Portal] शनिवासरे सैन्येन आरभ्यते।

 ताय्लान्ट्-कम्बोडिया सीमायां संघर्षः।

११ ताय्लान्टीयाः व्यापादिताः।  

संघर्षप्रदेशे ताय् सैन्यस्य कवचितवाहनानि। 

बाङ्कोक्> प्रातिवेशिकराष्ट्रयोः ताय्लान्ट -कम्बोडिययोः मध्ये सैनिकसंघर्षः। सीमाप्रदेशः युद्धसमानावस्थां प्राप्तः। 

  उभयोरपि राष्ट्रयोर्मध्ये वर्षशतकैः वर्तमानः सीमाधिष्ठितकलहः गतदिनेषु मूर्धन्यावस्थां प्राप्तः आसीत्। तस्य अंशतया ताय् ग्रामेषु कम्बोडियया कृते व्योमाक्रमणे ११ जनाः हताः। तेषु अधिके सामान्यजनाः इति सूच्यते। 

  षट्सु सीमाप्रदेषु परस्पराक्रमणम् अनुवर्तते इति ताय्लान्टस्य राष्ट्रसुरक्षामन्त्रालयाधिकारिणा उक्तम्। गुरुवासरे कम्बोडियया व्योमाक्रमणे आरब्धे ताय् ग्रामवासिनः गृहेभ्यः  पलायितुमारभन्त।

 मालद्वीपाय ४८५० कोटि रूप्यकाणाम् ऋणसुविधा भारतेन उद्घोषिता। 

माले> भारतस्य प्रातिवेशिकराष्ट्राय मालद्वीपाय ४८५० कोटि रूप्यकाणाम् 'एल् ओ सि' [Line Of Credit] नामकम् ऋणं वाग्दत्तम्। शुक्रवासरे भारतप्रधानमन्त्रिणः नरेन्द्रमोदिनः सन्दर्शनवेलायामासीदियं घोषणा।

  पूर्वनिश्चितं धनराशिं आवश्यानुसारम् ऋणरूपेण स्वीकर्तुं प्रत्यर्पितुं च शक्यमाना ऋणरीतिर्भवति एल् ओ सी।

 पालस्तीनं राष्ट्ररूपेण अङ्गीकरोतीति फ्रान्सः। 

पारीस्> पालस्तीनं परमाधिकारराष्ट्ररूपेण अङ्गीकर्तुं प्रक्रियाः आरब्धाः इति फ्रान्सराष्ट्रेण घोषितम्। सेप्टम्बरमासे सम्पद्यमाने संयुक्तराष्ट्रसम्मेलने पालस्तीनस्य राष्ट्रपदम् आधिकारिकतया अङ्गीकरिष्यतीति फ्रान्सस्य राष्ट्रपतिः इम्मानुवल् मक्रोणेन निगदितम्। 

  किन्तु फ्रान्सस्य क्रियाविधिः इस्रयेलेन अमेरिकया च निशितेन विमृष्टः। "इस्रयेलस्य उन्मूलनाय आधारशिलान्यास एव अनेन साध्यः " इति इस्रयेलस्य प्रधानमन्त्रिणा बञ्चमिन् नेतन्याहुना उक्तम्। संयुक्तराष्ट्रसभायां १९३ अङ्गराष्ट्रेषु १४२ राष्ट्राणि पालस्तीनस्य राष्ट्रपदम् अङ्गीकुर्वन्ति।

Friday, July 25, 2025

 भारत-ब्रिटनयोर्मध्ये स्वतन्त्रव्यापारसन्धिः उपस्थापिता।

९९% भारतीयोत्पन्नानां  ब्रिटने करविमुक्तिः। 

नवदिल्ली> वर्षत्रयस्य उभयपक्षचर्चानां नयतन्त्रव्यवहाराणामनन्तरं भारत-ब्रिटनयोर्मध्ये स्वतन्त्रव्यापारसन्धिः उपस्थापिता। भारतात् ब्रिटनं प्रति आयातानि ९९% वस्तूनि  करमुक्तानि भविष्यन्ति। तथा च ब्रिटनात् भारतमायातानां ९०% वस्तूनां करः न्यूनीकरिष्यते।

 महिला विश्वचतुरङ्गचषकः भारतमागच्छति। 

दिव्या देशमुखः कोनेरु हम्पी च अन्तिमस्पर्धायाम्। 

फिडे महिलाविश्वचषकचतुरङ्गस्पर्धायाः अन्तिमस्पर्धायां प्रतिद्वन्द्विन्यौ कोनेरू हम्पी, दिव्या देशमुखश्च। 

बातुमी (जोर्जिया)> फिडे महिलानां चतुरङ्गस्य विश्वचषकस्पर्धायाः अन्तिमप्रतिद्वन्द्वे भारतस्य क्रीडिके स्पर्धिष्येते। प्रथमे पूर्वान्त्यप्रतिद्वन्द्वे दिव्या देशमुख नामिका १९ वयस्का  भूतपूर्वा विश्ववीरा चीनीया टान् सोङ्की नामिकां पराजित्य अन्तिमस्पर्धां प्राविशत् (१.५ - ०.५)। 

  इतरस्मिन् पूर्वान्त्यप्रतिद्वन्द्वे  भारतस्यैव कोनेरु हम्पी चीनस्य वरिष्ठा क्रीडिका लेय् टिन् जि नामिकां समस्थितिभञ्जकस्पर्धायां [Tie breaker]  ५ - ३ अङ्कक्रमेण पराजित्य अन्तिमचरणं प्राविशत्। 

  अन्तिमस्पर्धायाः प्रथमक्रीडा २६ तमे दिनाङ्के, द्वितीयक्रीडा २७ तमे दिनाङ्के च सम्पत्स्येते। समस्थितिः भवेत्तर्हि २८ तमे दिनाङ्के आयोज्यमानेन समस्थितिभञ्जकेन विजेत्री निश्चेष्यते।

Thursday, July 24, 2025

 केरले वृष्टिः तीव्रतरा अनुवर्तते। 

श्वः सर्वेषु जनपदेषु जाग्रत्तानिर्देशः। 

जनपदद्वये अनध्ययनदिनम्। 

कोच्ची> केरले अतिवृष्टिः वृष्टिदुष्प्रभावश्च अनुवर्तेते। शुक्रवासरे पञ्च जनपदेषु ओरञ्चजाग्रत्ता उद्घोषिता। अन्येषु पीतजागरूकता च। 

  शुक्रवासरे एरणाकुलम् इटुक्की जनपदस्थयोः सर्वेषु विद्यालयेषु अनध्ययनम् विज्ञापितम्।

 महिलाक्रिकट् - 

इङ्गलण्टं विरुध्य भारतस्य १३ धावनाङ्कानां विजयः, परम्परा च। 

लण्टनं> भारतेङ्गलण्टयोः मध्ये सम्पन्नायां महिलानां तृतीय एकदिनस्पर्धायां १३ धावनाङ्कैः भारतं इङ्गलण्टं पराजयत। एकस्मिन् कन्दुके अवशिष्टे आसीत् भारतस्य विजयः। अनेन प्रतिद्वन्दत्रयात्मिका परम्परा २ -१ इति क्रमेण भारतेन स्वायत्तीकृता। 

  तृतीये एकदिने प्रथमं कन्दुकताडनं कृतवता भारतदलेन पञ्च द्वारकान् विनश्य ३१८ धावनाङ्कानि सम्पादितानि। तत्र हर्मन् प्रीत कौर् इत्यनया शतकं प्राप्तमासीत्। प्रत्युत्तरताडनचरणे ४९. ५ क्षेपणचक्रेषु ३०५ धावनाङ्कैः सर्वाः बहिर्नीताः। क्रान्ति गौड् नामिका कुमारक्षेपिका षट् द्वारकाणि सम्पादितवती।

Wednesday, July 23, 2025

 'एफ् - 35 बी' प्रतिडयितम्। 

अनन्तपुरी> अप्रतीक्षतया आगत्य अन्ताराष्ट्रियचर्चाणां, किंवदन्तीनां, परिहासानां च कारणभूतं ब्रिट्टनस्य युद्धविमानं - एफ् - 35 बी अनन्तपुरीतः उड्डयितम्। अमेरिकया विनिर्मितमेतद्विमानं ३९ दिनेभ्यः पूर्वमेव अनन्तपुरी विमाननिलयम् अवतारितम्।   

  आरबसमुद्रे संयुक्तसैनिकाभ्यासार्थं विमानवाहिनिमहानौकायाः उड्डयितं विमानं पर्यावरणदुष्प्रभावेणेति श्रूयते, जूण् १४ तमे दिनाङ्के रात्रौ आकस्मिकेन अवतारितम्। ततः यन्त्रक्षतिरपि सञ्जाता। तां परिहर्तुं एतावन्ति दिनानि आवश्यकानि।

 चतुरङ्गविश्वचषकः भारते।

नवदिल्ली> फिडे संघटनेन आयोज्यमानः विश्वचतुरङ्गचषकः  ओक्टोबर् ३० तमदिनाङ्कतः नवम्बर् २७ तमदिनाङ्कपर्यन्तं भारते विधास्यति।

  विश्वस्मिन् २०६ प्रमुखाः चतुरङ्गक्रीडकाः विश्वचषकाय स्पर्धिष्यन्ते।

 प्रधानमन्त्रिणः विदेशसन्दर्शनम् अद्य आरभते। 

नवदिल्ली> प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे द्विदिवसीयसन्दर्शनार्थं  ब्रिटनं गच्छति। ब्रिटनस्य प्रधानमन्त्री केयर् स्टार्मर् इत्यनेन सह विविधप्रकणेषु चर्चां करिष्यति। 

  ततः २५ तमे दिनाङ्के मोदिवर्यः मालिद्वीपं सन्द्रक्ष्यति। २६ तमे दिनाङ्के द्वीपस्य ६० तमे स्वतन्त्रतादिनोत्सवे मुख्यातिथिः भविष्यति।

Tuesday, July 22, 2025

विश्वविख्याते कण्वाश्रमे पुन: अभवत् संस्कृतगुञ्जनम्।

   परमार्थवैदिकगुरुकुले, कण्वाश्रमे, कोटद्वारे दशदिनात्मकः सरलसंस्कृत -संभाषणशिबिरः सम्पन्न:। छात्रेभ्यः सरलपद्धत्या संस्कृतशिक्षायाः उद्देश्येन एतत् शिबिरं संस्कृतभारती-कोटद्वारं तथा परमार्थवैदिकगुरुकुल-कण्वाश्रम: इत्येतयोः संयुक्ततत्त्वावधाने आयोजितम्।


समापनसमारोहे डॉ. रमाकान्तः कुकरेती, सेवानिवृत्तः प्रधानाचार्यः, संस्कृतभारती कोटद्वारनगराध्यक्षः च मुख्यातिथिरूपेण उपस्थिताः। मुख्यशिक्षकः कुलदीपः मैन्दोला, मनमोहनः नौटियालः (प्रधानाचार्यः, परमार्थवैदिकगुरुकुलं), राकेशः कण्डवालः (योगशिक्षकः), सिद्धार्थः नैथानी, प्रशान्तः जोशी, विकासः, अम्बेशः पन्तः, प्रवीणः थापाः, श्वेता रावत:, सुदीपः थपलियालः, सुभाषः, रावताचार्यः च गुरुकुलस्य अध्यापकाः च सपरिवारं सप्ततिः छात्राः च उपस्थिताः आसन्।

 बङ्गलादेशे वायुसेनाविमानं  विद्यालयस्योपरि पतित्वा १९ मरणानि।

धाक्का> बङ्गलादेशस्य  वायुसेनायाः परिशीलनविमानं धाक्कायां विद्यालयभवनस्य उपरि निपत्य नवदश जनाः मृत्युमुपगताः। ११६ जनाः आहताः। मृतेषु आहतेषु च  भूरिशः छात्राः भवन्ति। 

  सोमवासरे मध्याह्ने आसीत् दुर्घटना। चीनानिर्मितं एफ् - ७ बी जी ऐ इति विमानमेव धाक्कानगरसमीपम् उत्तराप्रदेशस्थस्य मैल् स्टोण् स्कूल् आन्ड् कोलेज् इति विद्यालयभवनसमच्चयस्य उपरि निपत्य उग्रशब्देन दग्धम्। साङ्केतिकन्यूनता एव दुर्घटनाहेतुरिति सूच्यते।

 वि एस् वर्याय अनन्तपुर्याम् अन्तिमोपचाराः समर्प्यन्ते। 

अनन्तपुर्यां मुख्यमन्त्री पिणरायि विजयः पुष्पचक्रं समर्पयति। समीपे इतरमन्त्रिणः राष्ट्रियनेतारश्च। 

श्वः जन्मग्रामे अन्त्यविश्रान्तिः।

अनन्तपुरी> ह्यः दिवंगताय केरलस्य भूतपूर्वमुख्यमन्त्रिणे जननायकाय च वि एस् अच्युतानन्दाय     अन्त्याभिवाद्यं समर्पयितुं दशसहस्रशः जनाः कर्मक्षेत्रम् अनन्तपुरीनगरं प्रवहन्ति। अद्य प्रातः आरभ्यः दर्बार् सभामण्डपं प्रति राज्यस्य विविधजनपदेभ्यः तस्य अनुयायिनः आराधकाः सामान्यजनाश्च स्वेषां जननायकम् एकमात्रमपि सन्द्रष्टुं आगच्छन्तः सन्ति। राजनैतिक-सांस्कृतिक-साहित्य-धार्मिकक्षेत्रेषु विराजमानाः प्रमुखाः अनन्तपुरीं प्राप्यमाणाः सन्ति। साम्यवादीदलस्य देशीयनेतारः अनन्तपुरीं प्राप्य अन्त्याभिवाद्यं समर्पितवन्तः। 

   अद्य मध्याह्नानन्तरं द्विवादने राजधानीनगरात् पुष्पालङ्कृते बस् याने राष्ट्रियवीथिमवलम्ब्य आलप्पुष़ जनपदस्थं 'वेलिक्ककं' भवनं प्रति विलापयात्रारूपेण अच्युतानन्दवर्यस्य भौतिकशरीरं नेष्यति। बुधवासरे प्रातः आलप्पुष़ा सि पि एम् दलस्य जनपदीयकार्यालये सामाजिकदर्शनस्य सुविधा स्यात्। सायं त्रिवादने औद्योगिकबहुमत्या सह आलप्पुष़ा श्मशाने शवसंस्कारकर्माणि विधास्यन्ति।

 भारत - इङ्गलण्ट् महिलानां तृतीयम् एकदिनम् अद्य। 

न्यूकासिल्> इङ्गलण्टं विरुध्य भारतीयमहिलानाम् एकदिनक्रिकट् परम्परायाः तृतीया स्पर्धा अद्य सायं ५. ३० वादने समारप्स्यते। अद्यतनप्रतिद्वन्द्वे विजयीभाव्यदलाय परम्परां स्वायत्तीकर्तुं शक्यते। इदानीं भारतं इङ्लण्टश्च एकैकविजयेन समस्थितौ वर्तेते।

 उपराष्ट्रपतिः जगदीप धन्करः  पदम् अत्यजत्। 


नवदिल्ली> संसदः वर्षाकालसम्मेलनस्य प्रथमे दिने उपराष्ट्रपतेः जगदीप धन्करवर्यस्य अप्रतीक्षितः स्थानत्यागः। तस्य स्वास्थ्यक्लेशाः एव हेतुरूपेण सूचिताः। गतदिने रात्रावेव त्यागपत्रं राष्ट्रपतये द्रौपति मुर्मू वर्यायै समर्पितवान्। ततः सामाजिकमाध्यमद्वारा स्वस्य स्थानत्यागं विज्ञापितवान् च। 

  वर्षद्वयमपि उपराष्ट्रपतिपदे धनकरस्य कालपरिधिः वर्तते। किन्तु वैद्यानामुपदेशमनुसृत्य स्वास्थ्यपरिरक्षार्थमस्ति स्थानत्याग इति त्यागपत्रे सूच्यते। राष्ट्रपतिः, प्रधानमन्त्री, केन्द्रमन्त्रिणः इत्यादयानां कृते कृतज्ञताप्रकाशनमपि त्यागपत्रे अस्ति।

Monday, July 21, 2025

 प्रक्षोभसूर्यः अस्तंगतः। 

 वि एस् अच्युतानन्दः दिवंगतः। 

श्वः सामाजिकविरामदिनम्। 


अनन्तपुरी> केरलस्य भूतपूर्वमुख्यमन्त्री तथा च भारतीयसाम्यवादीदलस्य (मार्क्स् वादी) [CPI (M)] समुन्नतनेता वि एस् अच्युतानन्दः अद्य अपराह्ने  ३. २० वादने दिवं गतः। १०१ वयस्कः आसीत्। मासैकं यावत् अनन्तपुर्यां एस् यू टि आतुरालये परिचर्यायामासीत्। 

   भारते साम्यवादीदलस्य स्थापकनेतृषु अन्यतमः आसीत् अच्युतानन्दवर्यः। मुख्यमन्त्रिपदे, विपक्षनेतृपदे, विधानसभासदस्यपदे च विराजितः अयं जनप्रियनेता इति स्थानमवाप। तस्य भौतिकशरीरं सामाजिकान्त्योपचारार्थं 'ए के जि मन्दिरम्' इति दलास्थाने समर्पयिष्यति। अन्त्येष्टिकर्माणि बुधवासरे आलप्पुष़ायां स्वभवनाङ्कणे सम्पत्स्यन्ते।  वि एस् वर्यं प्रति आदरसूचकेन श्वः सामाजिकविरामदिनत्वेन विज्ञापितं प्रशासनेन।

 धर्मस्थले हत्याप्रकाशनं - समग्रान्वेषणाय सविशेषसंघः। 

कर्णाटकस्थं धर्मस्थलमिति धार्मिकमन्दिरम्। 

बङ्गलुरु> कर्णाटकराज्यस्थे धर्मस्थलम् इति मन्दिरपरिसरे २० वर्षेभ्यः पूर्वं लैङ्गिकातिक्रमणानन्तरं व्यापादितानाम्  उपशतं स्त्रीणां बालिकानां च मृतदेहान् निखनितुं वशंवदः  इति  लोकान् पुरतः विज्ञापितस्य पूर्वंभूतश्रमिकस्य प्रोक्तिं सगौरवं स्वीकृत्य समग्रान्वेषणं कर्तुं विशिष्टान्वेषणसंघः [एस् ऐ टि] सर्वकारेण रूपीकृतः। एतदर्थं चत्वारः वरिष्ठाः ऐ ए एस् पदीयाः नेतृत्वं वक्ष्यन्ति। 

   बह्वीनां महिलानां बालिकानां च मृतदेहान् विविधस्थानेषु निखनितवानिति धर्मस्थलमन्दिरे भूतपूर्वः स्वच्छताकर्मकरः एव प्रकाशितवान्। १९९८ - २०१४ वर्षाणां मध्ये आसन् एताः घटनाः इति बल्तङ्ङाडि न्यायालये उपस्थाय विज्ञापितवान्। मृतदेहावशिष्टान् प्रमाणरूपेण समर्पितवान् च।

    राज्ये महिला आयोगस्य व्यवधानेनैव अन्वेषणप्रक्रमः। धर्मस्थले समीपप्रदेशे च अतीतेषु २० वर्षेषु जातानि महिलानां बालिकानां चअस्वाभाविकमरणानि तिरोधानानि तथा हत्याः आत्महत्याः च अन्वेषणाय निर्देशः कृतः।

 २० संवत्सराणि 'स्वपन् राजकुमारः' अन्त्यनिद्रां प्राप। 

मृत्युं प्राप्तः अल् वलीद् राजकुमारः चिकित्सालये। 

रियादः>  'स्वपन् राजकुमारः' इति लोकैराहूयमानः सौदिराजकुमारः अल् वलीद् बिन् खालिद् बिन् तलाल् नामकः शनिवासरे मरणं प्राप्तवान्। सौदिराष्ट्रस्य राजभवने खालिद् बिन् तलाल् अल् सौद् राजकुमारस्य ज्येष्ठपुत्रः अल् वलीदः २००५ तमे वर्षे लण्टने  दुरापन्नायां कार् यानदुर्घटनायां गभीरेण आहतः अभवत्। तदा ब्रिटने सैनिककलालये  अध्ययनं कुर्वन्नासीत् सः। 

  रियादस्थे किङ् अब्दुल् असीस् चिकित्सालये २० वर्षाणि यावत् अबोधावस्थायां वर्तमानः सः ३६ तमे वयसि गते शनिवासरे मृत्युवशं गतः इति वृत्तान्तं  पित्रा लोकेभ्यः  न्यवेदयत्।

 गासायां पुनरपि गणहत्या - 

भोज्यवितरणस्थाने ३२ जनाः हताः। 

डेयर् अल् बाला> गासायां स्थानद्वये भोज्यादानाय प्राप्तानां प्रति इस्रयेलसेनया कृते भुषुण्डिप्रयोगे ३२ जनाः मृताः। टेय्ना इत्यत्र २५ जनाः, षौ कौष् इत्यत्र सप्त जनाः च व्यापादिताः। ७० जनाः व्रणिताश्च। किन्तु व्यापादनं इस्रयेलेन निरस्तम्। सूचनार्थमेव भुषुण्डिप्रयोगः कृतः इति सेनया प्रोक्तम्।

 वियट्नामे नौका निमज्य ३४ मरणानि। 

हानोयि> वियट्नामे हा लोङ् नामके समुद्रान्तराले विनोदयात्रानौका निमज्य ३४ पर्यटकाः मृताः। तेषु २० बालकाः भवन्ति। अष्टजनाः समुद्रे तिरोभूताः। ११ जनाः रक्षिताः वर्तन्ते। 

  नौकायां ४८ पर्यटकाः पञ्च कर्मकराः चासन्। भीषणवातोपेता गम्भीरा वृष्टिः च दुर्घटनाकारणमभवत्।

Sunday, July 20, 2025

 भारतीयसंसदः वर्षाकालसम्मेलनं श्वः आरभ्यते। 

नवदिल्ली> भारतीयसंसदः वर्षाकालीयसम्मेलनं जूलय् २१ तमदिनाङ्कत‌ः आगस्ट् २२ दिनाङ्कपर्यन्तं सम्पत्स्यते। एतेषु दिनेषु आहत्य २१ उपवेशनानि भविष्यन्ति। 

  सम्मेलनस्य समीचीनप्रचालनाय अद्य सर्वपक्षीयस्मेलनं सम्पन्नम्।

 तिब्बते ब्रह्मपुत्रायाः उपरि महा सेतुबन्धनिर्माणम् आरब्धम्, भारतस्य चिन्ता वर्धिता।

    तिब्बतप्रदेशे यार्लुंग्त्साङ्पो इत्याख्यायाम् ब्रह्मपुत्रानद्याम् चीनदेशेन जगति अतीव महद् जलविद्युत्प्रकल्पः आरब्धः अस्ति। अस्य प्रकल्पस्य सामर्थ्यम् ६० GW अस्ति, यः प्रसिद्धस्य त्रैणगर्जपरियोजनायाः त्रैगुण्यम् अतिक्रामति।

  एषः बन्धः भारतस्य पूर्वोत्तरभागे जलप्रवाहम्, कृषि-व्यवस्थां च गम्भीरेण प्रकारेण प्रबाधयितुं शक्नोति। अतः भारतदेशेन अयं प्रकल्पः "जलबोम्ब्" इत्याख्यया विशेषं चिन्तनीयः इति घोष्यते। यः प्रदेशः भूकम्पप्रभवकेन्द्रः अस्ति, तस्मिन् एषः निर्माणकार्यं पर्यावरणदृष्ट्या अपि विवादास्पदम् अभवत्।

   भारतदेशेन चीनं प्रति निवेदनं कृतम्— "नीचगामिनां राज्यानां हिताय परियोजना निर्माणं करणीयम्" इति। परन्तु चीनदेशः एतद् परियोजनां स्वस्य ऊर्जा-स्वावलम्बनाय तथा 'कार्बण्-न्यूट्रल्' लक्ष्यसिद्ध्यै आवश्यकं मन्यते।

 १२०० कि.मी अनुस्यूततया डयमानः विस्फोटकग्राही विमानः। 

  भारतीयः नूतनविमानः १२०० कि मी दूरम् अनुस्यूततया डयमानः भविष्यति। अयं १२ टण् भारं वोढुं क्षमः भविष्यति। 

अपि च विश्वस्य कमपि प्रदेशम् अतिक्रम्य विस्फोटक-वस्तूनां विक्षेपणाय क्षमतायुक्तः च भविष्यति। इदानीम् एतादृशाः शक्नियुक्ताः विमानाः यू एस्, रष्यः ,चीनराष्ट्राणां पार्श्वे एव वर्तन्ते। भरतमपि विना विलम्बम् एतादृश-विमानेन शक्तिशाली भविष्यति।

 विधेयकनिर्णये समयक्रमः - 

राष्ट्रपतेः प्रश्नान् परिगणयितुं शासनसंविधानपीठम्। 

नवदिल्ली> विधानसभाभिः अनुमोद्य राज्यपालान् प्रति प्रेष्यमानानां विधेयकानां निर्णयाय समयक्रमं निश्चितवतः सर्वोच्चन्यायालयस्य विधिमधिकृत्य राष्ट्रपतिना उन्नीतान्  प्रश्नान् परिगणयितुं शासनसंविधानपीठं निश्चिकाय। मुख्यन्यायाधिपः बी आर् गवाय् वर्येण आध्यक्षम् ऊढ्यमानेन पञ्चाङ्गोपेतनीतिपीठेन जूलाय् २२ तमे दिनाङ्के परिगणयिष्यते। 

  १४ नियमप्रश्नाः राष्ट्रपतिना द्रौपदी मुर्मू वर्यया उन्नीताः। प्रशसनसंविधानस्य १४३ (१) इत्यनुच्छेदानुसारमेव राष्ट्रपतेः प्रश्नाः।

 पूर्वभार्यायै भरणपोषणार्थदण्डं प्रदातुं कश्चिन्निरुद्योगो नरः कण्ठसूत्रचौर्यं वृत्तिं कृत्वा बहुष्वपराधेषु लिप्तः सन्नन्ततो निगृहीतः।

    द्विवर्षव्यापिना अवृत्तित्वेन न्यायालयनिर्दिष्टेन भरणपोषणभारेण च पीडितो नागपुरस्थः पुरुषोऽयं सुवर्णकण्ठसूत्रचौरकर्मणि बहुशः प्रवृत्तः। नागपुरस्य माणकापुरान्तर्गते गणपतिनगरे निवसन् द्विचत्वारिंशद्वर्षीयः कन्हैयानारायणबौराशीत्याख्यो निरुद्योगः पुरुषः स्वपूर्वपत्न्याः कृते न्यायालयनिर्दिष्टं षट्सहस्ररूप्यकाणां मासिकं भरणपोषणधनं दातुं पुनः पुनश्चौर्यकर्मण्यभियुक्तो निगृहीतः। इदं प्रकरणं तदा प्रकाशमागतं यदाऽस्य कृष्टाब्दस्य द्वितीये मासे द्वाविंशतितमे दिनाङ्के चतुस्सप्ततिवर्षीया गाडेकुलीनजयकुमारपत्नी वृद्धा जयश्रीर्मनीषनगरे द्विचक्रिकायानेनागतेन केनचित् तस्करेण तस्याः सुवर्णसूत्रमपहृतमिति न्यवेदयत्।

 विद्युदाघातेन छात्रस्य मरणम्।

मिथुनाय सहस्राणाम् अन्त्याञ्जलिः। 

माता विदेशादागता। 

कोल्लं> अधिकृतानां उत्तरदायित्वराहित्येन विद्यालयस्थात् विद्युत्तन्त्रिणः विद्युदाघातेन  विनष्टप्राणस्य मिथुन् नामकस्य त्रयोदशवयस्कस्य अन्त्येष्टिकर्माणि विधत्तानि। 

  परिवारस्य आर्थिकक्लेशपरिहारार्थं  गृहपरिचारिकारूपेण वृत्तिं कर्तुं मासद्वयात्पूर्वं  विदेशं गतवती माता सुजा ह्यः मध्याह्ने गृहं प्राप्तवती। पुत्रस्य निश्चेतनं शीतीकरणीसंरक्षितं च  शरीरं दृष्ट्वा तस्याः विलापः हृदयभेदक आसीत्। सायं सार्धचतुर्वादने मिथुनस्य अनुजः चिताम् अग्निज्वलनमकरोत्।

   प्रभाते दशवादनतः मिथुनस्य विद्यालये तस्य शरीरं  सामाजिकान्त्योपचारार्थं  समर्पितमासीत्। सहस्रशः जनाः तस्मै अन्त्योपचारान् समार्पयन्।

Saturday, July 19, 2025

 वायुसेनायै षट् 'अवाक्स्' विमानानि अचिरेण प्राप्स्यन्ति। 

   नवदिल्ली> भारतस्य प्रतिरोध गवेषणसंस्थया [DRDO] विकसितानि अत्याधुनिकानि अवाक्स् नामकानि विमानानि अचिरेण वायुसेनायाः अंशः भविष्यति। २०,००० कोटि रूप्यकाण्येवास्य व्ययः। 

   संवेदनक्षमं संविधानमुपयुज्य शत्रुविमानानि दूरतः एव अधिगम्य प्रतिरोद्धुं शक्यते। 'ओपरेषन् सिन्दूर्' दौत्ये Airborne  Warning And Control Systems इति अवाक्स् विमानानां सेवा महत्तरा आसीत्। शत्रुनिरीक्षणाय प्रतिरोधाय च निर्णायकस्थानमावहन्ति।

  अनेन सह उत्तरप्रदेशे अमेठ्यां  रष्या-भारतसंयुक्तसंरम्भेण निर्मिताः  ७००० 'कलानिष्कोव् ए के २०३' इति शतघ्नयश्च सेनायाः भागमावक्ष्यन्ति।

 षट् मावोवादिनः संघट्टनेन व्यापादिताः।

नारायणपुरं> छत्तीसगढे नारायणपुरं जनपदे सुरक्षासेनया सह प्रतिद्वन्द्वे षट् मावोवादिनः हताः। 

  गुप्तसूचनायाः आधारे अबुजमादवनक्षेत्रे कृतस्य अन्वेषणस्य मध्ये शुक्रवासरे  आसीत् प्रतिद्वन्द्वः। प्रदेशात् आयुधानि स्फोटकवस्तूनि च संगृहीतानि।

Friday, July 18, 2025

 राष्ट्रियस्वच्छ सर्वेक्षणे केरलनगराणि प्रथमशतके अन्तर्भूतानि। 

नवदिल्ली> राष्ट्रस्य उत्कृष्टस्वच्छनगराणामावल्यां केरलस्य अष्ट नगराणि प्रथमशतके अन्तर्भूतानि। इदंप्रथममेव केरलस्य इयमुपलब्धिः। 

  कोच्ची [५० तमश्रेणी], तृश्शूर् [५८], कोष़िक्कोट् [७०], तिरुवनन्तपुरं [८९], कोल्लं [९३] इत्येतानि महानगराणि, गुरुवायूर् [८२], मट्टन्नूर् [५३], आलप्पुष़ा [८०] इत्येतानि नगराणि च स्वच्छतापालने उत्कृष्टताम् आवहन्ति। 

  गतवर्षे केरलस्य  नगराणां स्थानं सहस्रादधः आसीत्। किन्तु ततःपरं मालिन्यसंस्करणादिविषयेषु केरलस्य प्रगतिरजायत इति अनेन सूचितमस्ति।

 बिहारे १२५ अङ्कमितां विद्युतं निश्शुल्केन दास्यति। 

पट्ना> विधानसभानिर्वाचनाय मासेषु शिष्टेषु महदानुकूल्यप्रख्यापनेन बिहारस्य मुख्यमन्त्री नितीष् कुमारः। राज्ये गार्हिकोपभोक्तृभिः ओगस्ट् प्रथमदिनाङ्कतः १२५ अङ्कमिता [Unit] विद्युच्छक्तिः निश्शुल्केन लभ्यते। 'एक्स्' इति सामाजिकमाध्यमेन आसीत् मुख्यमन्त्रिणः उद्घोषणम्। 

  ग्रामीणक्षेत्राणाम् अभिवृद्धिं लक्ष्यीकृत्य २१,४०६ कोटि रूप्यकाणां अभियोजनाः अपि आरब्धाः। ११,३४६ वीथीनां, ७३० लघुसेतूनां निर्माणानि च एतासु अभियोजनासु अन्तर्भवन्ति।

 राष्ट्रस्य स्वच्छ सर्वेक्षणपरिणामः उद्घोषितः। 

 इन्दोर्, सूरट्, नवि मुम्बई नगराणि यथाक्रमं प्रथम द्वितीय तृतीयस्थानेषु। 

नवदिल्ली> भारते सर्वोत्कृष्टानि स्वच्छतापूर्णनगराणि निर्णेतुमुद्दिश्यमानस्य स्वच्छसर्वेक्षणस्य परिणामः उद्घोषितः। जनसंख्याधारितमासीत्  सर्वेक्षणम्। दशलक्षाधिकजनसंख्यायुतेषु नगरेषु प्रथमस्थानं मध्यप्रदेशस्थेन इन्दोरनगरेण स्वायत्तीकृतम्। द्वितीयस्थानं सूरट् [गुजरात्] नगरेण प्राप्तम्। तृतीयस्थाने महाराष्ट्रस्य नवि मुम्बई अस्ति। 

  ३ - १० लक्षं जनसंख्याविभागे यू पि राज्यस्थं नोय्डा नगरं प्रथमस्थानं प्राप। द्वितीयं तु चण्डीगड् नगराय, तृतीयं मैसुरु नगराय च लब्धम्। 

  नवदिल्ली, तिरुप्पती, अम्बिकापुरं नगराणि अर्धलक्षतः त्रिलक्षपर्यन्तं इति विभागे यथाक्रमस्थानानि प्रापुः। जैवाजैवमालिन्यानां विभजनं, संग्रहणं, संस्करणं,   बोधवत्करणं, जलस्रोतसां परिपालनम् इत्यादीनि सूचकानि मूल्यनिर्णये परिगणितानि।

 अनवधानतायाः बलिदानी।

विद्यालये विद्युदाघातेन अष्टमकक्ष्याछात्रस्य दारुणान्त्यम्। 

विद्युदाघातेन मृत मिथुनः, दुर्घटनास्थानं च। 

कोल्लम्> विद्यालये कक्ष्याप्रकोष्ठस्य समीपे वर्तमानायाः  द्विचक्रिकाशालायाः उपरिष्ठात् उपगच्छतः  विद्युद्वाहकात्  लोहसूत्रात् वैद्युताघातेन त्रयोदशवयस्कः बालः मृतः। कोल्लं जनपदे तेवलक्करा बालकोच्चविद्यालये अष्टमकक्ष्यायां पठन् समीपप्रदेशीयः मिथुन् नामक एव अतिदारुणेन मृत्युवशं गतः। 

  प्रभाते साधारणतया विद्यालयं प्राप्तः मिथुनः मित्रैः सह क्रीडावसरे तस्य पादरक्षा कक्ष्यायाः बहिः द्विचक्रिकाशालायाः उपरि पतिता। पादरक्षासंग्रहणाय शालोपरि आरूढस्य मिथुनस्य पादे स्रंसिते  हस्तः विद्युद्वाहकरज्जौ पस्पर्श। विद्युदाघातेन पतितं मिथुनं लोहसूत्रात् पृथक्कृत्वा आतुरालयमनयदपि प्राणरक्षां नाशक्नोत्। 

  निस्वपरिवारीयस्य मिथुनस्य पिता मनोजः निर्माणश्रमिकः अस्ति। माता सुजा स्वकुटुम्बस्य आर्थिकक्लेशं परिहर्तुं कुवैट् राष्ट्रे गृहपरिचारिकावृत्तिं कर्तुं मासद्वयात् पूर्वमेव गतवती। 

   विद्यालयाधिकारिणां तथा के एस् ई बी इति वैद्युतिविभागस्य च अनवधानता एव दुर्घटनाकारणमिति स्पष्टमस्ति। ग्रामसभासमित्याः, विद्युत्विभागस्य च अनुज्ञां विनैव कतिपयवर्षेभ्यः पूर्वं छात्रेभ्यः  द्विचक्रिकासंरक्षणशाला निर्मिता। विद्यालयस्य परिसरान्तर्भागेन विद्यालयाय इतरस्मै निजीयपरिवाराय च विद्युद्दानार्थम् उपगच्छतः लोहरज्जुपटलस्य स्थाने कवचिततन्त्राणि उपयेक्तुं के एस् ई बी संस्थया च अनवधानता प्रदर्शिता। प्रकरणेSस्मिन्  बहुजनानां प्रतिषेधान्दोलनं प्रचलति।

Thursday, July 17, 2025

 बङ्गलादेशे संघर्षः - त्रयः मृताः। 

गोपालगञ्जः> बङ्गलादेशे पुनरपि अन्तर्राष्ट्रसंघर्षः। बहिर्नीता राष्ट्रनेत्री षेख् हसीना इत्यस्यायाः राजनैतिकदलम् अवामी लीग् इत्यस्य प्रवर्तकाः नाषणल् सिटिसण्स् पार्टी [एन् सि पी] इत्यस्य प्रवर्तकाः च मिथः जाते संघर्षे सुरक्षासेनायाः व्यवहारेण त्रयः जनाः मृताः।एन् सि पी दलेन आयोजितं राजनैतिपथसञ्चलनं शिथिलीकर्तुं अवामीलीगीयाः उद्युक्तवन्तः इत्यनेन सुरक्षासेनया भुषुण्डिप्रयोगः कृतः। १७ जनाः व्रणिताश्च।

 गासायां भक्ष्यवितरणकेन्द्रे अभिसम्पातः - 

१९ मरणानि। 

गासासिटी> गासायां इस्रयेल-अमेरिकयोः सहयोगेन प्रवर्तमानस्य सन्नद्धसंघटनस्य भक्ष्यवितरणकेन्द्रे बुधवासरे आपन्नेन  अन्योन्यसम्मर्देन १९ जनाः मृत्युमुपगताः। जि एछ् एफ् इति गासा ह्युमानटेरियन् फौण्टेषन् इत्यस्य खान् यूनिसस्थे वितरणस्थाने आसीदियं दुर्घटना।

  यू एन् संस्थायाः भोज्यवितरणसंविधानस्य उपकल्पनरूपेण मेय् मासे आसीत् जि एछ् एफ् इत्यस्य प्रवर्तनमारब्धम्। ततः प्रभृति तत्र भोज्यार्थमागम्यमानान् विरुध्य आक्रमणानि भुषुण्डिप्रयोगाश्च साधारणं दृश्यन्ते। अद्यावधि ८५० जनाः मृत्युमुपगताः इति यू एन् संस्थायाः गणना।

 योगाय केरलपाठ्यक्रमे प्राधान्यं दातव्यम्। 

कोच्ची> सि बी एस् सि विद्यालयेषु योगानुष्ठानाय दीयमानं प्राधान्यं केरलपाठ्यक्रमे अपि दातव्यमिति भारतीय योग फेडरेषन् इत्यस्य उपाध्यक्षेण वार्ताहरसम्मेलने   अभ्यर्थितम्। छात्राणां सर्वतोमुखम् उन्नमनं लक्ष्यीकृत्य विश्वविद्यालयेषु योगाध्ययनम् अन्तर्भाव्यमिति यू जि सी संस्थायाः निर्देशोSपि वर्तते। 

  केरले पारम्पर्येण योगानुष्ठानं कुर्वन्तः कारयन्तश्च वरिष्ठाः योगाचार्याः सन्ति। तेषां नेतृत्वे प्रवर्तनानि समायोजनीयानि। वार्ताहरसम्मेलने संघटनस्य देशीयोपाध्यक्षः के पि भास्करमेनोन् , योग-कायिक असोसियेषन् इत्यस्य एरणाकुलं जनपदीयाध्यक्षः षाजन् पोल् इत्यादयः भागमकुर्वन्।

 पहल्गाम आक्रमणम् - 

भीकराः आकाशं प्रति भुषुण्डिप्रयोगेण तोषयामासुः। 

नवदिल्ली> जम्मु काश्मीरे पहल्गामे भुषुण्डिप्रयोगेण २६ पर्यटकानां प्राणापहरणानन्तरं भीकराः आकाशं प्रति भुषुण्डिप्रयोगं कृत्वा आत्महर्षं प्रकटयामासुः इति वृत्तान्तमस्ति। बैसरण् अधित्यकायाम् आक्रमणानन्तरं त्रयः भीकराः आकाशं प्रति चतुर्वारं भुषुण्डिप्रयोगमकुर्वन्निति एन्  ऐ ए संस्थायाः पुरतः  घटनां विशदीकृतवता दृक्साक्षिणा उक्तमिति राष्ट्रियमाध्यमैः सूच्यते।

  दृक्साक्षिणः वचनस्याधारे परिशोधनां कृतवता अन्वेषणसंघेन उक्तस्थानात् चत्वारि गोलिकाशस्त्राणि अधिगतानि। भीकरेभ्यः अभयः दत्तः इति कारणात् गतमासे  द्वौ एन्  ऐ ए संस्थया निगृहीतौ। तौ लष्कर् ई तोय्बा सम्बन्धिनौ पाकिस्थाननागरिकौ इति अधिकृतैः निगदितम्।

 परम्परागतविज्ञानेन सह एन् सि ई आर् टि संस्थायाः नूतनः अष्टमीकक्ष्यापाठ्यग्रन्थः। 

नवदिल्ली> एन् सि ई आर् टि संस्थया आविष्कृते अष्टमीकक्ष्यायाः नूतनं शास्त्रपुस्तकं भारतस्य परम्परागतशास्त्रविज्ञानेन संयुक्तं भवति। क्रिस्तोः पूर्वं जीवितवान् इति मन्यमानस्य कणादमहर्षेः परमाणुसङ्कल्पः, आयुर्वेदीयचिकित्सासम्प्रदायश्च पुस्तके परामृष्टः अस्ति। भास्करस्य द्वितीयस्य ज्योतिशास्त्रतत्त्वमपि पाठपुस्तके प्रतिपादितमस्ति।

Wednesday, July 16, 2025

 ब्रिटनस्य युद्धविमानम् आगामि सप्ताहे प्रतिनिवर्तिष्यते।

ब्रिटीषनौसेनायाः एफ् ३५ बी युद्धविमानम्। 

अनन्तपुरी> ब्रिटीषनौसेनायाः एफ् ३५ बी इति युद्धविमानस्य साङ्केतिकदोषाः परिहृताः। ब्रिटनस्य नौसेनाधिकारिणः अनुज्ञालब्धिमनुसृत्य विमानं अनन्तपुरीतः उड्डायित्वा एव प्रतिनेष्यति। 

  आरबसमुद्रे सैनिकाभ्यासे क्रियमाणे इन्धनशोषणेन जूण् २४ तमे दिनाङ्के आसीत् विमानस्य  अनन्तपुर्यामवतरणम्। अनन्तरं यन्त्रक्षमतायामपि न्यूनता अस्तीत्यवगतम्।  

 केरले अतितीव्रवृष्टिः।

सर्वेषु जनपदेषु जाग्रत्तानिर्देशः।

श्वः पञ्चसु जनपदस्थेषु विद्यालयेषु अनध्ययनं  विहितम्।

कोच्चि> केरलमशेषं द्वित्राणि दिनानि यावत् तीव्रा वृष्टिरनुवर्तते। श्वः सर्वेषु जनपदेषु जाग्रत्तानिर्देशः विहितः। मध्योत्तरकेरले नवसु जनपदेषु अतितीव्रवर्षायाः  'ओरञ्च्' जाग्रत्ता विहिता। दक्षिणकेरले पीतजागरूकता च घोषिता।

  कण्णूर्, कासरगोड्, तृश्शूर्, कोष़िक्कोट्, वयनाट् जनपदस्थेषु विद्यालयेषु गुरुवासरे अनध्ययनम् उद्घोषितम्। आगामि दिनत्रयमपि आकेरलं तीव्रवृष्टिः भवेदिति पर्यावरणविभागेन निगदितम्।

 शुभांशोः सहयात्रिकाणां च परं सप्तदिवसीयः पुनरधिवासः। 

अन्ताराष्टबहिराकाशनिलयात् 'ग्रेय्स्' पेटकं प्रतिनिवर्तनयात्रा आरभ्यते। 

हूस्टण्>  अष्टादशदिनानि बहिराकाशनिलये विविधेषु परीक्षणेषु व्यापृत्य कुजवासरे सायं वसुधां प्रत्यागतवन्तः चत्वारः बहिराकाशयात्रिकाः सप्तदिनात्मकाय पुनरधिवासाय विहिताः। इदानीं  चत्वारः अपि  हूस्टणस्थं जोण्सण् बहिराकाशकेन्द्रम् अधिवसन्तः सन्ति। भूमेः गुरुत्वाकर्षणेन सह तादात्म्यं प्राप्तुमेवायम् एकान्तवासः। 

  भारतीयवायुसेनायां ग्रूप् केप्टन् पदीयः शुभांशुः आसीत् आक्सियं - ४ दौत्यस्य मार्गदर्शी। तं विना पेग्गि विट्सण्, स्लावोस् उस्नन् स्की, टिबोर् कापु इत्येते च दौत्यस्य अंशतया  बहिराकाशनिलयं गतवन्तः। 

  जूण् पञ्चविंशे दिनाङ्के ते  ऐ एस् एस् प्रति प्रस्थितवन्तः। ऐ एस् एस् मध्ये स्थित्वा अष्टाशीत्यधिक द्विशतवारं भूमिं प्रदक्षिणं कृतवन्तः। त्रयस्त्रिंशदधिक चतुश्शतं होराः ते परीक्षणाय यापितवन्तः।

 बालानाम् 'आधार्' नवीकर्तुं यू ऐ डि ए ऐ संस्थायाः निर्देशः। 

नवदिल्ली> पञ्च - सप्त वयःप्रमाणानां बालानाम् आधारपत्रं नवीकर्तुं यू ऐ डि ए ऐ संस्थायाः निर्देशः आगतः। विद्यालयप्रवेशः, प्रवेशनपरीक्षाः, छात्राणाम् आर्थिकोपायनं  [scholarship], वित्तकोशीयानुमोदनानि इत्यादीनाम् अनर्गलसेवायै नवीकृतमाधारपत्रमावश्यमिति संस्थया निगदितम्। 

  बालानां पितरौ, रक्षितारः इत्येतेषां कस्मिंश्चित् आधारसेवाकेन्द्रे निश्चिताधारकेन्द्रे वा बालानां सूचनाः निश्शुल्केन नवीकर्तुं शक्यन्ते। ऊनपञ्चवयस्कानां छायाचित्रम्, नाम, जन्मदिवसः, लिङ्गभेदः, सङ्केतः, प्रमाणपत्राणि इत्येतानि एव आधारपत्रे युज्यन्ते। यदा पञ्चवयः प्राप्नोति तदा  अङ्गुलीरेखाः, नेत्रमण्डलमित्यादीनि अवश्यं योजनीयानि। सप्तवयःपर्यन्तम् एताः सेवाः निश्शुल्केन कर्तुं शक्यते।

Tuesday, July 15, 2025

 विम्बिल्डण्

   पुरुषकिरीटं यानिक् सिन्नराय। 


लण्टनं> पुरुषाणां विम्बिल्डण् लानक्रीडाचषकं   इटलीदेशीयः यानिक् सिन्नर् इत्येषः प्राप्तवान्। अन्तिमप्रतिद्वन्द्वे कार्लोस् अल्करास् इत्यमुमेव सिन्नरः पराजयत। पञ्चसप्ताहात् पूर्वं फ्रञ्च् ओपण् अन्तिमप्रतिद्वन्द्वे स्वीकृतस्य पराजयस्य प्रतीकारो भवति सिन्नरस्य अयं विजयः। 

  अन्तिमक्रीडायाः प्रथमकुलकं [Set] नष्टीभूय उज्वलप्रभावेण आसीत् यानिक् सिन्नरस्य अनन्तरक्रीडाः - (४-६, ६-४, ६-४, ६-४)

 तृतीया निकषस्पर्धा भारतात् विनष्टा। 

अग्रेसराणामालस्यस्य स्थाने कृतः पृष्ठगामिनां प्रयत्नोSपि विफलः। 

लोर्ड्स्> एकैकं कन्दुकमपि पक्षद्वयाय अमृततुल्यं मूल्यवदासीत्। इङ्गलण्टेन सम्मानितस्य १९३ इति विजयलक्ष्यस्य सार्थकाय अग्रेसरताडकानाम् अलसतया रविवासरे ५८/४ इति प्राप्ताङ्कसूचिका भारतेन प्राप्ता आसीत्। ततः ह्यः अष्टसु क्षेपणचक्रेषु त्रयः ताडकाः अपि बहिर्गत्वा ८२/७ इति परितापकरीम् अवस्थाम् अपतत्। अनेन पराजयः सुनिश्चितः। किन्तु ततः पुच्छस्थितैः  ताडकैः रक्षाप्रवर्तनमारब्धम्। रवीन्द्र जडेजः तस्य नेतृत्वमवहत्। सः १८१ कन्दुकेभ्यः ६१ धावनाङ्कैः अपराजितः जातः। निधीशकुमार रड्डिः  [५३ कन्दुकैः १३ धावनाङ्काः], जस्प्रीत बुम्रा (५४/५), मुहम्मद सिराजः (३०/४) इत्येवंप्रकारेण सहयोगं कृतवन्तः। किन्तु ७६ तमे क्षेपणचक्रे इङ्गलण्डदलीयस्य षोयिब् बषीर् इत्यस्य 'ओफ् स्पिन्' कन्दुकं सिराजेन प्रतिरुद्धमपि भ्रमणं कृत्वा द्वारकमपातयत्। सिराजस्य द्वारकपतनेन भारतस्यापि पतनं सम्पूर्णमभवत्। २२ धावनाङ्कानां न्यूनत्वे एव पराजयः!

  प्राप्ताङ्कसूचिका - इङ्गलण्डः ३८७, १९२। भारतं ३८७, १७०। अनेन पञ्चप्रकरणात्मिकायां परम्परायाम्  इङ्गलण्डः २-१ इति अग्रे अस्ति।

 शुभाशुः ससंघम् अद्य प्रत्यागमिष्यति। 

शुभांशुः सहयात्रिकाश्च ग्रेय्स् इत्यस्मिन् पेटके प्रतिनिवर्तनवेलायाम्। 

  नवदिल्ली> नासायाः बहिराकाशनिलये १८ दिनानि यावत् परीक्षणनिरीक्षणानि समाप्य भारतस्य बहिराकाशसञ्चारी शुभांशु शुक्लः त्रिभिः संघाङ्गैः सह सोमवासरे पृथ्विं प्रतिनिवर्तनयात्रां समारभत। आक्सियं - ४ इति दौत्यस्य 'ग्रेय्स्' इति पेटकं ह्यः सायं ४. ४५ वादने [भारतीयसमयः] बहिराकाशनिलयेन सह बन्धं विच्छिद्य भूमिं प्रति यात्रा आरभत। 

  अद्य अपराह्ने त्रिवादने कालिफोर्णियायां शान्तसमुद्रे पेटकम् अवतरिष्यतीति प्रतीक्षते। अवतरणानन्तरं  भूमेः गुरुत्वाकर्षणेन सह समीकर्तुं सप्ताहं यावत् तेभ्यः एकान्तवासः विहितः।

Monday, July 14, 2025

 पाकिस्थाने रामायणं नाटकरूपेण प्रस्तुतम्। 

पाकिस्थाने प्रस्तुतस्य  रामायणनाटकस्य दृश्यानि। 

कराच्ची> पाकिस्थाने  रामायणं नाटकरूपेण प्रस्तूय प्रेक्षकाणां अभिनन्दनानि स्वीकृतानि। कराची आर्ट्स् कौण्सिल् इत्यत्र 'मौज्' नामकेन नाटकसंघेनैव नाटकं प्रस्तुतम्। कृतकबुद्धेः साह्यमपि उपयुज्य प्रस्तुतं नाटकं कला-चलच्चित्रनिरूपकैः अभिनन्दितम्। 

  नाटकस्य नाम्नि अतृप्तिः भीषा वा नाजायत इति नाटकस्य निदेशकः योहेश्वर करेरा इत्येषः अवोचत्। राणा कास्मी इत्येषा अस्ति नाटकस्य निर्मात्री। नाटके सीतावेषः तया एव कृतः।

 राज्यसभां प्रति चतुर्णां नामानि निर्दिष्टानि। 

नवदिल्ली> आराष्ट्रं समाजे विविधक्षेत्रेषु सेवां कुर्वन्तः चत्वारः राष्ट्रपतिना राज्यसभां प्रति निर्दिष्टाः। 

  भूतपूर्वः विदेशकार्यसचिवः हर्षवर्धन श्रृङ्लः, मुम्बई भीकराक्रमणप्रकरणे सर्वकारस्य नीतिज्ञरूपेण [Public prosecutor] उपस्थितवान् उज्वल निकमः, दिल्लीस्था चित्रकारी मीनाक्षी जेय्नः, कृतकपादयोः साह्येन  केरले समाजसेवया अध्यापनवृत्या च वरिष्ठत्वं प्राप्तवान् कण्णूर् प्रदेशीयः सि सदानन्दः इत्येते चत्वारः एव राज्यसभासदस्यरूपेण आमान्यमानाः।

Sunday, July 13, 2025

 भारतेङ्गलण्टयोः प्रथमचरणे कौतुकपूर्वसमाप्तिः। 

भारतमपि ३८७ धावनाङ्कैः बहिर्नीतम्। 

के एल् राहुलाय शतकम्।

लोर्ड्स्> भारतेङ्गलण्टयोः तृतीयनिकषस्पर्धायाः प्रथमचरणस्य कौतुकोपेतसमाप्तिः। प्रथमं कन्दुकताडनं कृतवति इङ्लण्टदले ३८७ धावनाङ्कैः बहिर्नीते अनुताडनं कृतवान् भारतदलोSपि ३८७ धावनाङ्कैः बहिर्गतवान्। 

  भारतस्य ताडकेषु के एल् राहुलः शतकं प्राप्तवान्। १०० धावनाङ्कान् सः सम्पादयामास। तं विना ऋषभपन्तः [७४] रवीन्द्र जडेजः च ताडनक्रियायां शशुभतुः।

 दिल्ल्यां बहुस्तरीयभवनं प्रभञ्ज्य षट् मरणानि। 

नवदिल्ली> उत्तरपूर्वदिल्ल्यां चतुस्तरीयः भवनसमुच्चयः प्रभञ्ज्य षट् जनाः मृत्युमुपगताः। अष्ट जनाः आहताः। मृतेषु चत्वारः एकपरिवारीयाः भवन्ति। 

   वेल्कं जे जे क्षेत्रे शनिवासरे उषसि सप्तवादने आसीत् दुर्घटना। भवनस्य स्वामी, पत्नी, तयोः अपत्यद्वयं, इतरौ द्वौ वासकौ - एवं षट् जनाः मृत्युमुपगताः।

 अहम्मदाबाद विमानदुर्घटना 

प्राथमिकम् आवेदनपत्रं बहिरागतम्। 

उड्डयनात्परं इन्धनवितरणपिञ्जः अपगतः। 


नवदिल्ली> अतीते जूण् १२ तमे दिनाङ्के अहम्मदाबादे उड्डयनवेलायां भग्नस्य एयरिन्डिया बोयिंग्   विमानस्य 'एञ्जिनं' [Engine] प्रति इन्धनदायकपिञ्जद्वयं प्रवर्तनरहितमासीत् [switched off] इति प्राथमिके अनुसन्धानावेदनपत्रे सूच्यते।  उड्डयनानन्तरं कतिपयसेकन्ड् समयावधौ सेकन्ड्द्वयस्य आभ्यन्तरे पिञ्जद्वयमपि अपगतं, तत्तु विमानचालकयोर्मध्ये सम्भ्रमस्य कारणमभवदिति च आवेदनपत्रे सूचितम्। विमानस्य 'ब्लाक् बोक्स्' इत्यस्मिन् विद्यमानानां सूचकानां विशकलनानन्तरमेव इदं आवेदनं सज्जीकृतम्।

 इगा स्विया टेक् विम्बल्डण् महिलाकिरीटं प्राप्तवती। 


लण्टनं> महिलानां विम्बिल्डण् लानक्रीडाकिरीटं [Tennis] पोलण्ट् देशीया इगा स्विया टेक् प्राप्तवती। अन्तिमस्पर्धायां प्रतिद्वन्द्विनी अमेरिकायाः अमन्डा अनिसिमोवा इत्यस्यै एकामपि क्रीडामदत्वा आसीत् इगायाः अपूर्वविजयः - [६-०, ६-०]। 

  पुरुषाणां विम्बिल्डण् अन्तिमप्रतिद्वन्द्वः अद्य सम्पत्स्यते। फ्रञ्च् ओपण् अन्तिमस्पर्धायाः क्रीडकौ यानिक् सिन्नर् , कार्लोस् अल्करासः च प्रतिद्वन्दिनौ।

Saturday, July 12, 2025

 ब्रिटनस्य भूतपूर्वः प्रधानमन्त्री स्ववृत्तिं पुनःप्रविष्टः। 

ऋषि सुनकः। 

लण्टनं> ब्रिटनस्य भूतपूर्वः प्रधानमन्त्री ऋषि सुनकः पूर्वं भूतां वित्तकोशवृत्तिं पुनःप्रविष्टवान्। यू एस् राष्ट्रम्  आस्थानत्वेन वर्तमाने 'गोल्ड् मान् साक्स्' इति वित्तकोशालये [Bank] वरिष्ठोपदेशकरूपेण वृत्तिं पुनःप्राविशत्।

  राजनैतिकसेवाम् आरब्धात् पूर्वम् ऋषि सुनकः यू एस् आस्थानत्वेन वर्तमाने 'गोल्ड् मान् साक्स्' इत्यत्र 'अनलिस्ट्' पदीयः सन् वृत्तिं कृतवानासीत्। निर्वाचने पराभूय वर्षैकानन्तरमेव सः वृत्तिं प्रत्यागच्छति। 

  ब्रिटनस्य नियमानुसारं प्रशासनकाराः स्थानत्यागानन्तरं वर्षद्वयाभ्यन्तरे वृत्तिप्रवेशमिच्छन्तः तर्हि तेभ्यः  'बिसिनस् अपोयिन्ट्मेन्ट्स्' [Business appointments] उपदेशकसमित्याः अनुज्ञा आवश्यकी। बह्व्यः व्यवस्थाः परिपाल्य एव सुनकाय अनुज्ञा दत्ता।

 भारत-इङ्गलण्ट निकषस्पर्धा। 

इङ्गलण्टः ३८७, भारतं १४५/३

लोर्ड्स्> भारत-इङ्गलण्टयोः तृतीयनिकषस्पर्धायाः द्वितीयदिने क्रीडासमाप्तौ इङ्गलण्टस्य ३८७ इति धावनाङ्कानां प्रत्युत्तररूपेण भारतेन ताडकत्रयस्य विनष्टे १४५ धावनाङ्कानि प्राप्तानि। 

  प्रथमं कन्दुकताडनं कृतवान् इङ्गलण्टदलः जो रूट् इत्यस्य शतकेन [१०४]जामि स्मित् [५१], ब्रैडन् कार्स् [५६], बेन् स्टोक्स् [४४] इत्येतेषां साह्येनैव ३८७ धावनाङ्कान् सम्प्राप। भारतस्य जस्प्रीत बुम्रः पञ्च ताडकान् बहिर्नीतवान्। मुहम्मद सिराजः, नितीष् कुमार रड्डी इत्येतौ एकैकेन द्वौ द्वारकौ इति सम्प्राप्तवन्तौ। 

  भारतस्य कन्दुकताडने यशस्वी जयस्वालः [१३], करुण नायर् [४०], नायकः शुभमान गिलः [१६] च बहिर्नीताः। के एल् राहुलः [५३*], ऋषभ पन्तः [१९*] च ताडकक्षेत्रमधितिष्ठतः।

Friday, July 11, 2025

 वर्षाकालदुष्प्रभावः

राज्येभ्यः १०६६. ८ कोटि रूप्यकाणि अनुमोदितानि।

नवदिल्ली> प्रलयः भूस्खलनम् इत्यादिवर्षाकालदुष्प्रभावैः क्लेशमनुभूयमानानां राज्याणां कृते १०६६. ८ कोटि रूप्यकाणि केन्द्रप्रशासनेन  अनुमोदितानि। असमः, मणिपुरं, मेघालयः, मिसोरामः, उत्तराखण्डः, केरलम् इत्येतेभ्यः राज्येभ्यः एव  इदमार्थिकसाहाय्यम्।

  असमाय ३७५. ६ कोटि, उत्तराखण्डाय ४५५. ६कोटि रूप्यकाणि अनुमोदितानि। इतरेभ्यः राज्येभ्यः एवंप्रकारेण -  मणिपुरं २९. २कोटि, मेघालयः ३०. ४ कोटि, केरलं १५३. २ कोटि, मिसोरामः २२. ८कोटि रूप्यकाणि।

 क्रिकटे भारतीयमहिलानाम् अपूर्वोपलब्धिः।

टि - २० परम्परां प्राप्तवतः भारतीयमहिलादलस्य आह्लादः। 
 

इङ्लण्टं विरुध्य टि - २० परम्पराप्राप्तिः।

माञ्चेस्टर्> इङ्लण्टं विरुध्य टि - २० क्रिकट्परम्परायाः चतुर्थः प्रतिद्वन्द्वः यदा भारतेन विजितः तदा हर्मन् प्रीतकौर् इत्यस्याः नायिकात्वे भारतीयदलेन ऐतिहासिकविजयः स्वायत्तीकृतः। ऐदंप्राथम्येन इङ्लण्टं विरुध्य टि - २० परम्पराप्राप्तिः (३-१)। गतदिने सम्पन्ने चतुर्थे प्रतिद्वन्द्वे भारतस्य षट् द्वारकाणां विजयः। 

  पञ्चस्पर्धात्मिकायां परम्परायां तिस्रः स्पर्धाः भारतेन विजिताः,  एका तु इङ्गलण्टेन च। पञ्चमी स्पर्धा रविवासरे सम्पत्स्यते।

Thursday, July 10, 2025

 'स्टार् लिङ्क्' इत्यस्मै अन्तिमानुज्ञा लब्धा।


 

कोच्चि> भारते उपग्रहाधिष्ठिताम् अन्तर्जालसेवामारब्धुम् इलोण मस्कस्य स्वामित्वे विद्यमानाय 'स्टार् लिङ्क्' इत्यस्मै बहिराकाशविभागस्य अधीशत्वे वर्तमानस्य 'इन्हें स्पेस्' संस्थायाः अनुज्ञा लब्धा। अनया सर्वप्रकारैः अनुज्ञाः अपि स्टार् लिङ्केन प्राप्ताः।

 नरेन्द्रमोदिना नमीबिया सन्द्रष्टा। 

तत्रत्येन परमोन्नतनागरिकपुरस्कारेण अनुगृृहीतः।

नमीबियायाः परमोच्चपुरस्कारः मोदिना स्वीक्रियते। 

विन्डूक्> पञ्चराष्ट्रपर्यटनस्य अंशतया भारतप्रधानमन्त्री नरेन्द्रमोदी गतदिने दक्षिणाफ्रिकीयराष्ट्रं, नमीबियानामकं सन्दृष्टवान्। भारतेन बहुगरिमया कल्प्यमानं विश्वस्थं सहयोगराष्ट्रं भवति नमीबिया इति मोदिवर्यः प्रस्तुतवान्। 

  राष्ट्रस्य परमोन्नतः नागरिकपुरस्कारः Order of the most Ancient welwitschia Mirabils' नामकः राष्ट्रपतिना नेतुम्बो नन्डि -एन्डै त्वाहुर् इत्यनेन मोदिने प्रदत्तः। नमीबियां सम्पश्यन् तृतीयः भारतप्रधानमन्त्री भवति नरेन्द्रमोदी।

 उष्णतरङ्गः

यूरोपे दशदिनाभ्यन्तरे २३००  मरणानि। 

कोपन् हेगन्> जूलाय् द्वितीयदिनाङ्कं यावत्सु दशदिनेषु यूरोपभूखण्डे जाते  अत्युष्णतरङ्गे २३०० जनाः मृत्युमुपगताः इति पर्यावरणशास्त्रज्ञाः। लण्टनस्थः 'इम्पीरियल् कलालयः', London school of hygiene and tropical medicine  नामिका संस्था च युगपत् कृते अनुसन्धाने अस्त्ययमधिगमः। 

  १२ नगरेषु एव एतावन्ति  मरणानि दुरापन्नानि। स्पेयिने तापमानं ४० डिग्री सेल्ष्यस् पर्यन्तं वर्धितम्। फ्रान्से अरण्याग्निरभवत्। बार्सिलोना, मड्रिड्, लण्टनं, मिलान् इत्यादिषु नगरेषु उष्णतरङ्गसमये सामान्यकालादधिकतया चतुर्डिग्री सेल्ष्यस् यावत् तापमानमुन्नीतम्। अतः प्रस्तुतेषु दशदिनेषु जातानि मरणानि विशकलनं कृत्वा उष्णतरङ्गमेव कारणमिति प्रत्यभिज्ञातम्।

 वडोदरायां सेतुः विशीर्य ११ मरणानि।

वाहनानि नदीं अपतन्। 

विशीर्णः सेतुः, रक्षाप्रवर्तनं च। 

वडोदरा> गुजरातराज्ये वडोदरायां मुजपुरमित्यत्र ४० वर्षाणां पुरातनत्वं कल्प्यमानः 'गम्भीरा सेतुः' विशीर्य महिसागरनदीं पपात। षट् वाहनानि नदीं पतित्वा वाहनान्तर्भूताः ११ जनाः मृताः। सेतोः मध्यभागस्थः १५ मीटर्मितं दीर्घोपेतः अंशः एव भग्नः। 

  मुजपुरं आनन्दजनपदस्थां 'गम्भीरां' च मिथः सम्बध्यमानस्य सेतोरस्य ९०० मीटर दीर्घः ४० मीटर मितम् उन्नतिश्चास्ति। गम्भीरासेतोः शक्तिक्षयमधिकृत्य पूर्वसूचनाः दत्ताः आसन्। अन्वेषणाय मुख्यमन्त्रिणा भूपेन्द्र पटेलेन षडङ्गोपेता समितिः नियुक्ता।

Wednesday, July 9, 2025

 भारतेङ्गलण्टयोः तृतीयनिकषः श्वः। 

लोर्ड्स्> भारतस्य इङ्गलण्टं विरुध्य तृतीया क्रिकट् निकषस्पर्धा गुरुवासरे लोर्ड्स् क्रीडाङ्कणे समारभ्यते। अत्र क्षिप्यक्षेत्रं [Pitch] 'पेस्' तथा 'बौण्स्' [bounce] इत्याख्ययोः अनुकूलं भवेदिति सूच्यते। 

  लोर्ड्स् क्रीडाङ्कणे आहत्य क्रीडितासु १९ क्रीडासु ३ विजयाः, १२ पराजयाः,४ समस्थितयः - एवमस्ति भारतस्य सूचिका। इदानीं पञ्चसंख्याके प्रतिद्वन्द्वे १ - १इति उभयदलमपि समस्थितिं पालयति।

 भारतेन सह व्यापारसन्धिम् उपगच्छतीति ट्रम्पः। 

न्यूयोर्क्> भारतेन सह प्रचाल्यमानं व्यापार-वाणिज्यकरविषयकसन्धिः विज्ञप्तिप्रायमस्तीति यू एस् राष्ट्रपतिः डोणाल्ड ट्रम्पः अवदत्। गतदिने १४ राष्ट्राणां विभिन्नमानेन आयातकरं विधाय अनन्तरमासीत् ट्रम्पस्य प्रस्तावः। 

  बङ्गलादेशः, बोस्निया, कम्बोडिया, इन्डोनेष्या, जपानं, मलेष्या, दक्षिणाफ्रिका इत्यादिनां १४ राष्ट्राणामुपरि २५% तः ४०% पर्यन्तं प्रतिराष्ट्रं विभिन्नस्तरेषु अस्ति आयातकरविधानम्।