'एन् ऐसार्' भौमनिरीक्षणोपग्रहः विक्षिप्तः।
चेन्नै> बहिराकाशगवेषणमण्डले भारत-अमेरिकयोः विशिष्टसहयोगः। उभयोरपि राष्ट्रयोः बहिराकाशगवेषणसंस्थाभ्यां संयुक्ततया विकसितः 'एन् ऐसार्' नामकः भौमनिरीक्षणोपग्रहः श्रीहरिक्कोट्टायां सतीष् धवान् बहिराकाशनिलयात् विक्षिप्तः। भारतस्य जि एस् एल् वि - एफ् १६ इति शक्तिमत् विक्षेपवाहनेन एव उपग्रहः भ्रमणपथं नीतः। १९ निमेषाभ्यन्तरे उपग्रहं पृथ्वीतः ७४० कि मी मितं दूरस्थं भ्रमणपथमनयत् इति इस्रोसंस्थायाः अध्यक्षः डो वि नारायणः प्रोक्तवान्।