OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, July 31, 2025

 कृषकेभ्यः पञ्जीकृतसुविधा आयोजिता।

   नवदिली> कृषकाणां कल्याणाय केन्द्रसर्वकारः सङ्गणक-कृषक-पञ्चीकरणं समारब्धम्। कृषिक्षेत्रे स्वामित्वं विद्यमानानां - पि एम् किसान् योजनायाम् अन्तर्गतानां कृषकाणां क्षेत्रसंबन्धीनि कृषिसंबन्धीनि विवरणानि अत्र निवेशनीयनि भवन्ति। सर्वेभ्यः कृषक व्यक्तिसूचक-संख्या ( Unique Farmer ID Number) अपि प्रदास्यते। अनेन कृषिवर्धनाय अनुकूला सेवा, विना विलम्बं लभते इत्यस्ति वैशिष्ट्यम्।