दिव्या देशमुखः - विश्वचषकं प्रापयन्ती प्रथमा भारतीयवनिता।
बातुमी> फिडे महिला विश्वचषकचतुरङ्गकिरीटं प्राप्तवती दिव्या देशमुखः एतदुपलब्धिं प्राप्यमाणा प्रथमा भारतीयमहिला भवति। चतुरङ्गक्रीडायां परिणतप्रज्ञां कोनेरु हम्पीमेव १९ वयस्का एषा कुमारी समस्थितिभञ्जकस्य द्वितीयक्रीडायां पराजितवती। प्राप्ताङ्कः २. ५ - १. ५। अनेन विजयेन 'ग्रान्ड् मास्टर्' स्थानमपि एतस्यै लब्धम्।
विश्वस्मिन् प्रमुखाः १०७ क्रीडिकाः वीरतास्पर्धायां निकषायन्ते स्म। विश्वश्रेणीगणे १५ तमं 'सीड्' पदे उपस्थितायै दिव्यायै प्रारम्भे सम्भावना न कल्पिता। किन्तु श्रेणीगणे अग्रेसर्यः एकैकां पराजित्य आसीत् दिव्यायाः अश्वमेधः।
महाराष्ट्रे नागपुरं प्रान्तीया दिव्या वैद्यदम्पत्योः जितेन्द्र देशमुख-नम्रता देशमुखयोः पुत्री अस्ति।