तिब्बते ब्रह्मपुत्रस्य उपरि महा-सेतुबन्धनिर्माणम् आरब्धम्, भारतस्य आशङ्का वर्धिता।कृत्रिमबुद्धिमत्तया निर्मितं चित्रम्
तिब्बतप्रदेशे यार्लुंग्त्साङ्पो इत्याख्यायाम् ब्रह्मपुत्रः नाम नद्याम् चीनदेशेन जगति अतीव महद् जलविद्युत्प्रकल्पः आरब्धः अस्ति। अस्य प्रकल्पस्य सामर्थ्यम् ६० GW अस्ति, यः आकारे विश्वप्रसिद्धस्य पूर्वाधार-परियोजनायाः त्रैगुण्यम् अतिक्रामति।
एषः बन्धः भारतस्य पूर्वोत्तरभागे जलप्रवाहम्, कृषि-व्यवस्थां च गम्भीरेण प्रकारेण प्रबाधयितुं शक्नोति। अतः भारतदेशेन अयं प्रकल्पः "जलबोम्ब्" इत्याख्यया विशेषतया चिन्तनीयः इति घोष्यते। यः प्रदेशः भूकम्पप्रभवकेन्द्रः अस्ति, तस्मिन् एषः निर्माणकार्यं पर्यावरणदृष्ट्या अपि विवादास्पदम् अभवत्।
भारतदेशेन चीनं प्रति निवेदनं कृतम्— " निम्न-देशस्थितानां राज्यानां हिताय परियोजनायाः निर्माणं करणीयम्" इति। परन्तु चीनदेशः एतां परियोजनां स्वस्य ऊर्जा-स्वावलम्बनाय तथा 'कार्बण्-न्यूट्रल्' लक्ष्यसिद्ध्यै आवश्यकं मन्यते।