धर्मस्थले हत्याप्रकाशनं - समग्रान्वेषणाय सविशेषसंघः। कर्णाटकस्थं धर्मस्थलमिति धार्मिकमन्दिरम्।
बङ्गलुरु> कर्णाटकराज्यस्थे धर्मस्थलम् इति मन्दिरपरिसरे २० वर्षेभ्यः पूर्वं लैङ्गिकातिक्रमणानन्तरं व्यापादितानाम् उपशतं स्त्रीणां बालिकानां च मृतदेहान् निखनितुं वशंवदः इति लोकान् पुरतः विज्ञापितस्य पूर्वंभूतश्रमिकस्य प्रोक्तिं सगौरवं स्वीकृत्य समग्रान्वेषणं कर्तुं विशिष्टान्वेषणसंघः [एस् ऐ टि] सर्वकारेण रूपीकृतः। एतदर्थं चत्वारः वरिष्ठाः ऐ ए एस् पदीयाः नेतृत्वं वक्ष्यन्ति।
बह्वीनां महिलानां बालिकानां च मृतदेहान् विविधस्थानेषु निखनितवानिति धर्मस्थलमन्दिरे भूतपूर्वः स्वच्छताकर्मकरः एव प्रकाशितवान्। १९९८ - २०१४ वर्षाणां मध्ये आसन् एताः घटनाः इति बल्तङ्ङाडि न्यायालये उपस्थाय विज्ञापितवान्। मृतदेहावशिष्टान् प्रमाणरूपेण समर्पितवान् च।
राज्ये महिला आयोगस्य व्यवधानेनैव अन्वेषणप्रक्रमः। धर्मस्थले समीपप्रदेशे च अतीतेषु २० वर्षेषु जातानि महिलानां बालिकानां चअस्वाभाविकमरणानि तिरोधानानि तथा हत्याः आत्महत्याः च अन्वेषणाय निर्देशः कृतः।