OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, July 29, 2025

 चतुरङ्गे दिव्यात्भुतम्। 

दिव्या देशमुखाय विश्वमहिलाचतुरङ्गकिरीटम्। 


बातुमी> जोर्जिया राष्ट्रे बातुमीनगरे सम्पन्ने विश्वमहिलाचतुरङ्गक्रीडायाः अन्तिमे प्रतिद्वन्द्वे भारतस्य दिव्या देशमुखः नामिका १९ वयस्का किरीटं धृतवती। भारतस्यैव कोनेरुहम्पी नामिकां वरिष्ठां क्रीडिकां पराजित्य भवति दिव्यायाः विजयः। समस्थितिभञ्जकक्रीडायां   [Tie Breaker] द्वितीयक्रीडायाः ७५ तमं शारचालनं दिव्यायाः विजयकारणमभवत्।