OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, March 23, 2025

 मण्डलपुनर्निर्णयः शिलीकर्तव्यः - संयुक्तकर्मसमितिः। 

चेन्नई> जनसंख्यानुसारं भारते लोकसभामण्डलानि पुनर्निर्णेतुं केन्द्रप्रशासनेन विधत्तः निर्णयः २५ वर्षाणियावत् शिलीकर्तव्यमिति तमिलनाडु मुख्यमन्त्री एं के स्टालिन् इत्यस्य नेतृत्वे समाकारितेन संयुक्तकर्मसमिति इति संघटनेन अपेक्षितम्। समित्यामस्यां  कन्द्रप्रशासनस्य विपक्षदलानां राज्यस्थानां मुख्यमन्त्रिणः अन्तर्भवन्ति। तमिलनाटं विना केरलं तेलङ्कानं, पञ्चाबः, कर्णाटकं, ओडीशः इत्येतेषां राज्यानां मुख्यमन्त्रिणः नेतारः च ह्यः आयोजिते सम्मेलने भागं गृहीतवन्तः।

 विनोद कुमार् शुक्ला ज्ञानपीठेन पुरस्कृतः। 


नवदिल्ली> ५९ तमः ज्ञानपीठपुरस्कारः हिन्दि साहित्यकाराय  विनोद कुमार् शुक्ला वर्याय लभते। छत्तीसगढात् ज्ञानपीठपुरस्कारं लभमानः प्रथमः साहित्यकारो भवति ८८ वयस्कः शुक्लावर्यः। 

  वर्तमानकालीनहिन्दीसाहित्ये प्रथमगणनीयः भवत्ययम्। हिन्दिसाहित्याय दत्तं समग्रं योगदानं तथा सर्गात्मकं रचनाशिल्पवैभवं च शुक्लवर्यं ज्ञानपीठपुरस्काराय अर्हः चकार इति ज्ञानपीठनिर्णयसमित्या प्रस्तुतम्।

Saturday, March 22, 2025

 लण्टने  'सब् स्टेशन्' स्थाने अग्निप्रकाण्डः। 

हीत्रो विमाननिलयः २४ होराः पिहितः।

पुनरुद्घाटितः; सम्पूर्णसेवा अद्य आरभ्य। 


लण्टनं> लण्टननगरस्थस्य पश्चिमदिशि वर्तमाने विद्युन्निलयस्य 'सब् स्टेशन्' इत्यत्र आपन्नया बृहदग्निबाधया विद्युद्वितरणं  स्थगितमित्यतः हीत्रू विमाननिलयः २४ होराः यावत् पिहितः। हीत्रूं तथा हीत्रूतः च १३५१ विमानसेवाः स्थगिताः। लक्षशः जनानां यात्रा स्थगिता।  एयर् इन्डिया संस्थायाः षट् सेवाः अपि निरुद्धाः। 

  २४ होरानन्तरं विद्युत् वितरणं पुनरारब्धमित्यतः विमाननिलयः उद्घाटितः। शनिवासरादारभ्य  सम्पूर्णतया विमानसेवा आरप्स्यते।

 आधुनिकगुलिकाप्रक्षेपिणीपरिकल्पनाय ७००० कोटि अनुमोदितानि। 

नवदिल्ली> भारतीयस्थलसेनायाः कृते आधुनिकम् अग्निगोलकप्रक्षेपणीपरिकल्पनम् [Artillery Gun system] आयोजयितुं सप्तसहस्रकोटि रूप्यकाणि केन्द्रमन्त्रिसभायाः सुरक्षासमित्या अनुमोदितानि। अस्य सज्जीकरणस्य ३०५ अंशान् क्रेतुं शक्यते। 

  तद्देशीयरीत्या रचनाकल्पितस्य अग्निगोलकप्रक्षेपिणीविधानस्य ४५ कि मी दूरावधौ प्रहरशक्तिः वर्तते।

 अनधिकृतौ बङ्लादेशीयौ केरलतः निगृहीतौ।

कोच्ची> कतिपयवर्षाणि यावत् प्रमाणरहितेन केरलमधिवसन्तौ द्वौ बङ्लादेशीयनागरिकौ आरक्षकैः निगृहीतौ। बङ्लादेशे मुहम्मदनगरप्रदेशीयौ मोनिरूल् मुल्ला [३०], अल्ताब अलि [२७] इत्येतौ अङ्कमाली नगरसमीपे करुकुट्टी इत्यत्र पश्चिमवंगस्य छद्मसङ्केतानुसारं वासं कुर्वन्तौ आस्ताम्। 

  २०१७ तमे वर्षे बङ्लादेशात् सीमामल्लंघ्य वंगं प्राप्य तत्रत्यं सङ्केतानुसारम् आधार् पत्राणि इतरप्रमाणानि च अलीकेन निर्माय केरलं प्राप्तवन्तौ। अङ्कमाल्यां समीपे च श्रमिकवृत्तिं स्वीकृत्य वसन्तौ स्तः। एताभ्यां लब्धं धनं तु वंगस्थेन प्रतिनिधिना बङ्लादेशं नीतमासीदिति आरक्षकाधिकृतैः प्रोक्तम्।

 अखिलभारतीयं वित्तकोश-कर्मस्थगनं परित्यक्तम् ।

    अस्मिन् मासे २४, २५ दिनाङ्कयोः घोषितम् अखिलभारतीयं वित्तकोश-कर्मस्थगनं त्यक्तम्।  वित्तकोशसङ्घस्य प्रतिनिधिभिः सह कृते चर्चायाः अन्ते निर्णयः स्वीकृतः। पञ्चदिनात्मकस्य कर्मस्य विषये सहानुभूतिपूर्णं दृष्टिकोणं भविष्यतीति  वित्तकोशस्य अधिकारिभिः वाक् दत्तम् इति वित्तकोशकर्मचारिणां सङ्घटनानि अवदन्।

     तात्कालिक-कर्मचारिणः स्थायीकरणं, वित्तकोशकर्मचारिणां सुरक्षा सुनिश्चितुं, ग्रैच्युइटी-अधिनियमस्य परिष्करणं च आवश्यकानि समुत्थाप्य इदम् कर्मस्थगनाय आहूतम्। वित्तकोश-सङ्घटनानि भारतीय-वित्तकोश-सङ्घस्य प्रतिनिधयश्च अप्रैल-मासस्य तृतीय-दिनाङ्के पुनरुपवेशनं करिष्यन्ति।

 शनिग्रहस्य वलयानि श्वः अप्रत्यक्षो भविष्यति। शनिः पीतग्रहः भविष्यति।

    सौरयूथस्थग्रहेषु अन्यतमः भवति शनिग्रहः। शनिग्रह इति श्रवणमात्रेण  गोलं परितः विराजमानानि वलयानि एव प्रथमं अस्माकं स्मृतिपथमायाति। हिमेन शिलाभिः च निर्मितानि एतानि वलयानि श्वः अप्रत्यक्षो भविष्यति। रिङ् प्लेयिङ् क्रोसिङ् नाम विशेष घटना एव अस्य कारणम्। १३ संवत्सरादारभ्य १५ संवत्सराणां मध्ये एव एषः विशेषघटना संभवति। यदा वलयः अप्रत्यक्षो भवति तदा शनिः पीतरूपेण द्रष्टुं शक्यते। भूमौ दृश्यमेतत् संद्रष्टुं दूरदर्शिन्या: साहाय्येन शक्यते।

Friday, March 21, 2025

 गासायां सर्वत्र आक्रमणं - ८५ मरणानि। 

हमासस्य प्रत्याक्रमणम्। 

गासासिटी> गासायां गतदिने इस्रयेलेन कृते व्योमाक्रमणे ८५ पालस्तीनीयाः हताः। अतीते द्वित्राणां दिनाभ्यन्तरे इस्रयेलस्य आक्रमणेन १९० बालकानभिव्याप्य ५०४ जनाः हताः इति गासायाः नागरिक प्रतिरोध प्रतिनिधिना उक्तम्। 

  प्रत्याक्रमणरूपेण हमासेन इस्रयेलस्थं टेल् अवीवं लक्ष्यीकृत्य अग्निबाणाः विक्षिप्ताः। किन्तु जनापायः विनष्टः वा न जात इति इस्रयेलेन निगदितम्।

 छत्तीसगढे पुनरपि मावोवाद्याखेटः। 

३० व्यापादिताः। एकस्मै सुरक्षाभटाय वीरमृत्युः।

बिजापुरं>  छत्तीसगढराज्ये स्थानद्वये विधत्ते प्रतिद्वन्द्वे ३० मावोवादिनः सुरक्षासेनया व्यापादिताः। बिजापुरे २६, काङ्करे ५ संख्याकाः एव गतदिने हताः। बिजापुरे जाते प्रतिद्वन्द्वे जनपदीय संरक्षणसेनायाः [डि आर् जि] एकः भटः वीरमृत्युं प्राप। 

  गुरुवासरे प्रभाते  बीजपुरं दन्तेवाडा जनपदयोः सीमाप्रदेशस्थे वनमण्डले  अन्वेषणमारब्धम्। अत्रतः १८  मावोवादिनां मृतशरीराणि बृहदायुधसञ्चयश्च अधिगतानि।

 क्रिस्टी कवन्ट्री 'ऐ ओ सी' अध्यक्षा। 


एतन्स्> अन्ताराष्ट्र ओलिम्पिक्स् समित्याः [ऐ ओ सी] अध्यक्षपदे इदंप्रथमतया एका महिला चिता। गुरुवासरे ग्रीस राष्ट्रे सम्पन्ने मतदानप्रक्रमे सिम्बाब्वे देशीया क्रिस्टी कवन्ट्री नामिका [४१] चिता। 

  ऐ ओ सी अध्यक्षपदाय सप्त जनाः स्पर्धन्ते स्म। ४९ मतानि प्राप्तानि क्रिस्टीवर्यया। ओलिम्पिक्स् क्रीडासु तरणस्पर्धासु सप्त पतकानि प्राप्तानि अनया।