OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, July 31, 2025

 युक्रैने रष्यायाः आक्रमणं - २२ मरणानि। 

ट्रम्पस्य अन्त्यशासनं निष्फलम्।

कीव्>  १० -१२ दिनाभ्यन्तरे युद्धं समापनीयमिति डोनाल्ड ट्रम्पस्य अन्त्यशासनं तृणवद्गणयित्वा रष्यया युक्रैने  विधत्ते आक्रमणे २२ जनाः हताः। सोमवासरे रात्रौ आसीदाक्रमणम्। सपोरिसा इत्यत्रस्थं कारागृहं प्रति विधत्ते बोम्बाक्रमणे १७ कारागृहवासिनः मृताः। अशीत्यधिके जनाः व्रणिताः। डिनिप्रोस्थाने वर्तमानम् आतुरालयं प्रति कृते आक्रमणे चत्वारः मृताः। अष्ट जनाः कठिनतया आहताः। ७३ स्थानेषु रष्यया आक्रमणं कृतं, २२ मरणानि अभवन्निति युक्रेनस्य राष्ट्रपतिः व्लोदिमर्  सेलन्स्की अवोचत्।

Wednesday, July 30, 2025

 ओपरेषन् सिन्दूरं

संसदि चर्चा सम्पन्ना। 

संसदि सम्पन्ना चर्चा 

युद्धपरिसमाप्तये स्वस्य व्यवहारः जात इति ट्रम्पस्य वादः प्रधानमन्त्रिणा निरस्तः।

राक्षामन्त्री राजनाथसिंहः स्वाभिमतं प्रकाशयति। 

नवदिल्ली> पहल्गामे आतङ्कवाद्याक्रमणानन्तरं भारतेन कृतः सैनिकप्रक्रमं - ओपरेषन् सिन्दूरम् - अधिकृत्य विपक्षदलस्य निरन्तरापेक्षानुसारं लोकसभायां १६ होराः  दीर्घिता चर्चा समायोजिता। 

  शासनपक्षतः राष्ट्ररक्षामन्त्री   राजनाथसिंहः, गृहमन्त्री अमित शाहः, जे पि नड्डा इत्यादयः प्रमुखाः चर्चायां भागं कृतवन्तः। आतङ्कवादं विरुध्य भारतस्य प्रक्रमाः ओपरेषन् सिन्दूरात् परमपि अनुवर्तन्ते,  तत्कारणादेव सोमवासरे अपि पहल्गाम भीकराक्रमणे साक्षात् नेतृत्वमूढवन्तं भीकरमभिव्याप्य त्रीन् भीकरान् मारयितुं सेना अशक्नुवदिति ते सूचितवन्तः। 

  विपक्षतः विपक्षनेता राहुल गान्धी, प्रियङ्कागान्धी, पि चिदम्बरम् इत्यादयः प्रमुखाः नेतारः भागं गृहीतवन्तः। युद्धपरिसमाप्तये स्वस्य निर्देशः आवश्यक अभवदिति अमेरिकायाः राष्ट्रपतेः डोनाल्ड ट्रम्पस्य अभिमानवादान् निराकर्तुं प्रधानमन्त्री सज्जः भवेदिति विपक्षभागतः अपेक्षितम्। 

  चर्चायाः  उपसंहाररूपेण प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् युद्धसमाप्तये कस्यापि विदेशराष्ट्रस्य व्यवहारः न जातः। ट्रम्पस्य अभिमानवादः मोदिना निरस्तः। पाकिस्थानस्य सेनााधिकारी भारतस्य आक्रमणं सोढुं परमक्तमित्यतः युद्धं समापयितुं ययाचे इति प्रधानमन्त्रिणा स्पष्टीकृतम्।

 दिव्या देशमुखः - विश्वचषकं प्रापयन्ती प्रथमा भारतीयवनिता। 

बातुमी> फिडे महिला विश्वचषकचतुरङ्गकिरीटं प्राप्तवती दिव्या देशमुखः एतदुपलब्धिं प्राप्यमाणा प्रथमा भारतीयमहिला भवति। चतुरङ्गक्रीडायां परिणतप्रज्ञां कोनेरु हम्पीमेव  १९ वयस्का एषा कुमारी समस्थितिभञ्जकस्य द्वितीयक्रीडायां  पराजितवती। प्राप्ताङ्कः २. ५ - १. ५। अनेन विजयेन 'ग्रान्ड् मास्टर्' स्थानमपि एतस्यै  लब्धम्। 

  विश्वस्मिन् प्रमुखाः १०७ क्रीडिकाः वीरतास्पर्धायां निकषायन्ते स्म। विश्वश्रेणीगणे १५ तमं 'सीड्' पदे उपस्थितायै दिव्यायै प्रारम्भे सम्भावना न कल्पिता। किन्तु श्रेणीगणे अग्रेसर्यः एकैकां पराजित्य आसीत् दिव्यायाः अश्वमेधः। 

  महाराष्ट्रे नागपुरं प्रान्तीया दिव्या वैद्यदम्पत्योः जितेन्द्र देशमुख-नम्रता देशमुखयोः पुत्री अस्ति।

Tuesday, July 29, 2025

 'ओपरेषन् महादेवः'

काश्मीरे त्रयः भीकराः व्यापादिताः।

पहल्गामसुत्रधारः तेष्वेकः।

श्रीनगरं> 'ओपरेषन् महादेवः' इत्यभिधेयेन सेनाप्रक्रमेण पहल्गाम आक्रमणस्य मुख्यसूत्रधारमभिव्याप्य त्रयः भीकरनिष्ठुराः व्यापादिताः। 

  लष्कर ई तोय्बा इति भीकरसंघटनस्य मुख्यः कमान्डर् पदीयः हाषिम मूसा इत्याख्यः यः पहल्गाम आक्रमणे साक्षात् भागं कृतवान्  अपि हत इति सेनाधिकारिणा निगदितम्।

 चतुरङ्गे दिव्यात्भुतम्। 

दिव्या देशमुखाय विश्वमहिलाचतुरङ्गकिरीटम्। 


बातुमी> जोर्जिया राष्ट्रे बातुमीनगरे सम्पन्ने विश्वमहिलाचतुरङ्गक्रीडायाः अन्तिमे प्रतिद्वन्द्वे भारतस्य दिव्या देशमुखः नामिका १९ वयस्का किरीटं धृतवती। भारतस्यैव कोनेरुहम्पी नामिकां वरिष्ठां क्रीडिकां पराजित्य भवति दिव्यायाः विजयः। समस्थितिभञ्जकक्रीडायां   [Tie Breaker] द्वितीयक्रीडायाः ७५ तमं शारचालनं दिव्यायाः विजयकारणमभवत्।

Monday, July 28, 2025

 गासायै सहाय्यार्थं गता  महानौका इस्रयेलेन अवरुद्धा। 

टेल् अवीवः> गासायाः उपरि इस्रयेलेन विधत्तम् उपरोधमुल्लङ्घयितुमुद्दिश्य गासां प्रस्थिता 'हन्डाला'भिधेया महानौका इस्रयेलेन अवरुद्धा। 'फ्रीडं फ्लोटिला' इति साहाय्यसंघटनस्य महानौका आसीदियम्।

  महानौकायां वर्तमानाः सन्नद्धप्रवर्तकाः वार्ताहराश्च २१ संख्याकाः निगृहीताः कारागृहबद्धाश्च। महानौकास्थानि भोज्यवस्तूनि औषधानि च निगृहीतानि।

 भारतेङ्गलण्टयोः चतुर्थः निकषः समस्थितिं प्राप्तः।

त्रयः भारतीयक्रीडकाः 'शतकाभिषिक्ताः'।

माञ्चेस्टर्> भारत-इङ्गलण्टयोर्मध्ये माञ्चेस्टरे सम्पन्ना चतुर्था क्रिकट् निकषस्पर्धा समस्थितौ परिसमाप्ता। चतुर्थनिकषस्य पञ्चमे दिने भारतस्य द्वितीयताडनप्रकरणे ४२५/४ इति स्थिते समस्थितिः घोषिता। प्राप्ताङ्कसूचिका एवं - भारतं - ३५८, ४२५/४। इङ्गलण्टः - ६६९। 

  भारताय शुभमान गिलः चतर्थे निकषे अपि शतकं प्राप्तवान् [१०३]। तमतिरिच्य वाषिङ्टण सुन्दरः १०१ धावनाङ्कैः, रवीन्द्र जडेजः १०७ धावनाङ्कैश्च अबाह्यौ स्थितौ। निकषस्पर्धायाः चतुर्थे चरणे त्रयः भारतीयताडकाः शतकं प्राप्नुवन्ति इति प्रप्रथमं भवति। 

  अनेन इङ्गलण्टः २ - १ इति क्रमेण अग्रे अस्ति। पञ्चमः अन्तिमश्च निकषः ४३१ तमदिनाङ्कतः ओवल् क्रीडाङ्कणे सम्पत्स्यते।

 महिला चतुरङ्गः 

द्वितीयाक्रीडा अपि समस्थितौ। 

अद्य समस्थितिभञ्जकक्रीडा।

दिव्या हम्पी च।

बातुमी> महिलानां विश्वचषकचतुरङ्गक्रीडायाः अन्तिमस्पर्धायाः द्वितीयक्रीडा अपि समस्थितौ परिसमाप्ता। कोनेरु हम्पी, दिव्या देशमुखः इति द्वयोः भारतीयमहिलयोः स्पर्धा रविवासरे ३४ तमे शारचालने   समस्थितिं प्राप्ता। 

  सोमवासरे, अद्य सोपानत्रयोपेता  समस्थितिभञ्जकक्रीडा सम्पद्यते। कस्मिन्नपि चरणे का विजयते सा विश्वविजेत्री भविष्यति।

Sunday, July 27, 2025

 महिला विश्वचतुरङ्गचषकः। 

प्रथमचरणं समस्थितौ। 

कोनेरु हम्पी दिव्या देशमुखश्च अन्तिमस्पर्धायाम्। 

बातुमी> जोर्जियाराष्ट्रे बातुमी नगरे प्रचाल्यमानायाः  महिला विश्वचतुरङ्गचषकस्पर्धायाः अन्तिमचरणस्य प्रथमे दिने भारतीयमहिलयोः कोनेरु हम्पी - दिव्या देशमुखयोः स्पर्धा समस्थितिं प्राप्ता। अत्यन्तं प्रतिनिविष्ठतया क्रीडितयोः तयोः ४१ तमे शारचालने ते समस्थितिं स्वीकृतवत्यौ। द्वितीयक्रीडा अद्य सायं सम्पत्स्यते। अद्यतनविजेत्री चषकं प्रापयिष्यति। पुनः समस्थितिः चेत् सोमवासरे सम्पद्यमानेन समस्थितिभञ्जकेन [Tie breaker] विजेत्री निश्चेष्यते।

 मालद्वीपनेतृभिः सह मोदी मिलितवान्। 

माले> दिनद्वयसन्दर्शनार्थं मालद्वीपं प्राप्तवान् भारतप्रधानमन्त्री नरेन्द्रमोदी तत्रत्यैः राष्ट्रनेतृभिः सह मिलित्वा चर्चां कृतवान्। उभयोरपि राष्ट्रयोः सौहृदप्रबलीकरणमालक्ष्य आसन् चर्चाः। 

  शनिवासरे मालद्वीपसंसदः अध्यक्षः अब्दुल् रहीम अब्दुल्ला, भूतपूर्वराष्ट्रपतिः मुहम्मज नषीदः इत्येतयोः साकं संसदीयसौहृदसख्यमधिकृत्य चर्चां कृतवान्। शुक्रवासरे राष्ट्रपतिः मुहम्मद मुयिसु इत्यनेन सह कृतायाः चर्चायाः अनन्तरं द्वीपस्य आधारसुविधाप्रवर्धनाय ४८५० कोटि रूप्यकाणि ऋणरूपेण वाग्दत्तानि।

 अतिवृष्टिदुष्प्रभावः 

केरले सर्वत्र महानाशः, जलोपप्लव‌ः,  क्लेशः।

चत्वारः मृताः। 


कोच्ची>  दिनं यावत् अनुस्यूततया वर्षितस्य अतिवर्षस्य दुष्प्रभावेण आकेरलं महानाशः अभवत्।  उपशतं गृहाणि विशीर्णानि। सहस्रशः वासगृहाणि जलाप्लावितानि भवन्ति। जनाः बन्धुगृहाणि दुरिताश्वासशिबिराणि च अभयं प्राप्तवन्तः।   मुख्यवीथयः तत्र जलनिमग्नाः जाताः। 

  प्रायेण सर्वेषु जनपदेषु निम्नप्रदेशाः जलनिमग्नाः जाताः। व्रीहि-कदल्यादयः  कृषयः सर्वे विनष्टाः। सर्वासु नदिषु जलोपप्लवः अजायत। जनजीवनं क्लेशमयमभवत्। विविधजनपदेषु दुरापन्नासु दुर्घटनासु चत्वारः जनाः मृताः। अद्यापि सर्वेषु जनपदेषु जाग्रत्तानिर्देशः कृतः।

Saturday, July 26, 2025

 अद्य कार्गिल् विजयदिवसः। 


नवदिल्ली> १९९९ तमे वर्षे कार्गिल् सीमामुल्लङ्घ्य अतिक्रान्तान् पाकिस्थानसैनिकान् अपसार्य विजयीभूतायाः भारतसेनायाः विजयस्य शनिवासरे २६ वयः प्राप्नोति। युद्धे ५२७ भटाः वीरमृत्युं प्रापुः। 'ओपरेषन् विजयः' इत्यासीत् तदानींतनदौत्यस्य नामधेयः। 

   विजयदिनाचरणं पुरस्कृत्य  द्रासक्षेत्रे भारतसेनया अनुस्मरणकार्यक्रमाः आरब्धाः। कार्गिल् युद्धस्मारके रक्षासहमन्त्रिणः नेतृत्वे पुष्पचक्राणि समर्पितानि। कार्गिल् बलिदानिनां कृते नागरिकाणां ओण् लैन् द्वारा श्रद्धाञ्जलिं समर्पयितुं 'ई-श्रद्धाञ्जली' इति अन्तर्जालीयप्रवेशकः [Portal] शनिवासरे सैन्येन आरभ्यते।

 ताय्लान्ट्-कम्बोडिया सीमायां संघर्षः।

११ ताय्लान्टीयाः व्यापादिताः।  

संघर्षप्रदेशे ताय् सैन्यस्य कवचितवाहनानि। 

बाङ्कोक्> प्रातिवेशिकराष्ट्रयोः ताय्लान्ट -कम्बोडिययोः मध्ये सैनिकसंघर्षः। सीमाप्रदेशः युद्धसमानावस्थां प्राप्तः। 

  उभयोरपि राष्ट्रयोर्मध्ये वर्षशतकैः वर्तमानः सीमाधिष्ठितकलहः गतदिनेषु मूर्धन्यावस्थां प्राप्तः आसीत्। तस्य अंशतया ताय् ग्रामेषु कम्बोडियया कृते व्योमाक्रमणे ११ जनाः हताः। तेषु अधिके सामान्यजनाः इति सूच्यते। 

  षट्सु सीमाप्रदेषु परस्पराक्रमणम् अनुवर्तते इति ताय्लान्टस्य राष्ट्रसुरक्षामन्त्रालयाधिकारिणा उक्तम्। गुरुवासरे कम्बोडियया व्योमाक्रमणे आरब्धे ताय् ग्रामवासिनः गृहेभ्यः  पलायितुमारभन्त।

 मालद्वीपाय ४८५० कोटि रूप्यकाणाम् ऋणसुविधा भारतेन उद्घोषिता। 

माले> भारतस्य प्रातिवेशिकराष्ट्राय मालद्वीपाय ४८५० कोटि रूप्यकाणाम् 'एल् ओ सि' [Line Of Credit] नामकम् ऋणं वाग्दत्तम्। शुक्रवासरे भारतप्रधानमन्त्रिणः नरेन्द्रमोदिनः सन्दर्शनवेलायामासीदियं घोषणा।

  पूर्वनिश्चितं धनराशिं आवश्यानुसारम् ऋणरूपेण स्वीकर्तुं प्रत्यर्पितुं च शक्यमाना ऋणरीतिर्भवति एल् ओ सी।

 पालस्तीनं राष्ट्ररूपेण अङ्गीकरोतीति फ्रान्सः। 

पारीस्> पालस्तीनं परमाधिकारराष्ट्ररूपेण अङ्गीकर्तुं प्रक्रियाः आरब्धाः इति फ्रान्सराष्ट्रेण घोषितम्। सेप्टम्बरमासे सम्पद्यमाने संयुक्तराष्ट्रसम्मेलने पालस्तीनस्य राष्ट्रपदम् आधिकारिकतया अङ्गीकरिष्यतीति फ्रान्सस्य राष्ट्रपतिः इम्मानुवल् मक्रोणेन निगदितम्। 

  किन्तु फ्रान्सस्य क्रियाविधिः इस्रयेलेन अमेरिकया च निशितेन विमृष्टः। "इस्रयेलस्य उन्मूलनाय आधारशिलान्यास एव अनेन साध्यः " इति इस्रयेलस्य प्रधानमन्त्रिणा बञ्चमिन् नेतन्याहुना उक्तम्। संयुक्तराष्ट्रसभायां १९३ अङ्गराष्ट्रेषु १४२ राष्ट्राणि पालस्तीनस्य राष्ट्रपदम् अङ्गीकुर्वन्ति।

Friday, July 25, 2025

 भारत-ब्रिटनयोर्मध्ये स्वतन्त्रव्यापारसन्धिः उपस्थापिता।

९९% भारतीयोत्पन्नानां  ब्रिटने करविमुक्तिः। 

नवदिल्ली> वर्षत्रयस्य उभयपक्षचर्चानां नयतन्त्रव्यवहाराणामनन्तरं भारत-ब्रिटनयोर्मध्ये स्वतन्त्रव्यापारसन्धिः उपस्थापिता। भारतात् ब्रिटनं प्रति आयातानि ९९% वस्तूनि  करमुक्तानि भविष्यन्ति। तथा च ब्रिटनात् भारतमायातानां ९०% वस्तूनां करः न्यूनीकरिष्यते।

 महिला विश्वचतुरङ्गचषकः भारतमागच्छति। 

दिव्या देशमुखः कोनेरु हम्पी च अन्तिमस्पर्धायाम्। 

फिडे महिलाविश्वचषकचतुरङ्गस्पर्धायाः अन्तिमस्पर्धायां प्रतिद्वन्द्विन्यौ कोनेरू हम्पी, दिव्या देशमुखश्च। 

बातुमी (जोर्जिया)> फिडे महिलानां चतुरङ्गस्य विश्वचषकस्पर्धायाः अन्तिमप्रतिद्वन्द्वे भारतस्य क्रीडिके स्पर्धिष्येते। प्रथमे पूर्वान्त्यप्रतिद्वन्द्वे दिव्या देशमुख नामिका १९ वयस्का  भूतपूर्वा विश्ववीरा चीनीया टान् सोङ्की नामिकां पराजित्य अन्तिमस्पर्धां प्राविशत् (१.५ - ०.५)। 

  इतरस्मिन् पूर्वान्त्यप्रतिद्वन्द्वे  भारतस्यैव कोनेरु हम्पी चीनस्य वरिष्ठा क्रीडिका लेय् टिन् जि नामिकां समस्थितिभञ्जकस्पर्धायां [Tie breaker]  ५ - ३ अङ्कक्रमेण पराजित्य अन्तिमचरणं प्राविशत्। 

  अन्तिमस्पर्धायाः प्रथमक्रीडा २६ तमे दिनाङ्के, द्वितीयक्रीडा २७ तमे दिनाङ्के च सम्पत्स्येते। समस्थितिः भवेत्तर्हि २८ तमे दिनाङ्के आयोज्यमानेन समस्थितिभञ्जकेन विजेत्री निश्चेष्यते।

Thursday, July 24, 2025

 केरले वृष्टिः तीव्रतरा अनुवर्तते। 

श्वः सर्वेषु जनपदेषु जाग्रत्तानिर्देशः। 

जनपदद्वये अनध्ययनदिनम्। 

कोच्ची> केरले अतिवृष्टिः वृष्टिदुष्प्रभावश्च अनुवर्तेते। शुक्रवासरे पञ्च जनपदेषु ओरञ्चजाग्रत्ता उद्घोषिता। अन्येषु पीतजागरूकता च। 

  शुक्रवासरे एरणाकुलम् इटुक्की जनपदस्थयोः सर्वेषु विद्यालयेषु अनध्ययनम् विज्ञापितम्।