OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, January 9, 2026

 प्रकृतिसंरक्षकः माधव गाड्गिलः यशश्शरीरः।


 मुम्बई> प्रकृतिसंरक्षणार्थं मनः वपुश्च समर्प्य प्रकृतिद्रोह्ं  विरुध्य कलहं कृतवान्  पर्यावरणशास्त्रज्ञः माधव धनञ्जय गाड्गिलः बुधवासरे रात्रौ पूनैय्यां दिवंगतः। ८३ वयस्कः सः कतिपयकालेन परिचर्याविधेयः आसीत्। 

  ग्रामीणगोत्रविभागेषु  जीवयापनं कृतवान् माधव गाड्गिलः तैः सह व्यवहृत्य गोत्रपारम्पर्यस्य अगाधं याथार्थ्यमवगतवान्। अत एव तस्य जीवनं प्रकृतिसंरक्षणाय समार्पयत्। 

  १९८१ तमे पद्मश्री, २००६ तमे पद्मविभूषणं, २०२४ तमे संयुक्तराष्ट्रसभायाः 'Champion of Earth' इत्यादयः राष्ट्रिय-अन्ताराष्ट्रियपुरस्कारैः  सः समादृतः।