OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, January 7, 2026

 दिल्ली मेट्रो सेवकनिवासे अग्निबाधा - त्रयः मृताः।

नवदिल्ली> 'दिल्ली मेट्रो रेल् कोर्परेषन्' संस्थायाः वृत्तिकराणां निवासस्थाने [Staff Quarters] दुरापन्नायाम् अग्निबाधायां त्रयः दग्धाः। उत्तरपश्चिमदिल्ल्याम्  आदर्शनगरे मज्लिस् पार्क् मेट्रो निस्थानस्य समीपं वर्तमाने वृत्तिकावासस्य पञ्चमश्रेण्यां कुजवासरे प्रत्युषसि  आसीत् अग्निबाधा। अजय विमल् [४२], नीलम् [३८], तयोः पुत्री जान्वी [१०] इत्येते मृत्युमुपगताः।