दिल्ली मेट्रो सेवकनिवासे अग्निबाधा - त्रयः मृताः।
नवदिल्ली> 'दिल्ली मेट्रो रेल् कोर्परेषन्' संस्थायाः वृत्तिकराणां निवासस्थाने [Staff Quarters] दुरापन्नायाम् अग्निबाधायां त्रयः दग्धाः। उत्तरपश्चिमदिल्ल्याम् आदर्शनगरे मज्लिस् पार्क् मेट्रो निस्थानस्य समीपं वर्तमाने वृत्तिकावासस्य पञ्चमश्रेण्यां कुजवासरे प्रत्युषसि आसीत् अग्निबाधा। अजय विमल् [४२], नीलम् [३८], तयोः पुत्री जान्वी [१०] इत्येते मृत्युमुपगताः।