OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, January 7, 2026

 राज्यवार्ताः - केरलम्।

भूतपूर्वमन्त्री इब्राहिं कुञ्ञ् दिवंगतः। 


कोच्ची> केरलस्य भूतपूर्वः मन्त्री मुस्लींलीग् इति राजनैतिकदलस्य नेता च इब्राहिं कुञ्ञ् गतदिने दिवंगतः। ७३ वयस्कः सः कतिपयदिनेभ्यः रोगबाधया आतुरालये परिचर्यायामासीत्। 

  एरणाकुलं जनपदस्थात् मट्टाञ्चेरी, कलमश्शेरी मण्डलद्वयात् वारचतुष्टयं विधानसभासदस्यरूपेण चितः इब्राहिं कुञ्ञः दशवर्षाणि मन्त्रिस्थानं च अवहत्। तस्य अन्त्यशुश्रूषाः अद्य सम्पत्स्यते।