OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, January 6, 2026

 बङ्गलादेशे माध्यमप्रवर्तकः भुषुण्डिमारितः। 

धाक्का> प्रेशिकदिनपत्रिकायाः सक्रियमाणः प्रकाशकः [Acting Editor] कर्मशालास्वामी च युवकः राणा प्रतापनामकः [४५] जषोरजनपदे अज्ञातैः भुषुण्डिप्रयोगेण मारितः। सोमवासरे आसीदियं दारुणघटना प्रवृत्ता। 'बिडि खोबार्' इति प्रादेशिकदिनपत्रिकायाः अधिपः अयं कोपालिया विपणिनगरे Pratap Ice Factory' इति कर्मशालास्वामी च अस्ति। अस्य नाम्नि बहूनि अपराधप्रकरणानि आसन्, सर्वेषु तेषु निरपराधत्वेन विमोचितः आसीदिति पत्रिकायाः वार्ताप्रकाशकः अब्दुल् कासिम् इत्यनेन प्रोक्तम्।