OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, January 4, 2026

 पानजले मालिन्यम्। 

मध्यप्रदेशे दश जनाः मृताः।

उपसहस्रं जनाः रोगबाधिताः; ३२ जनाः तीव्रपरिचर्याविभागे।

इन्दोर्> मध्यप्रदेशस्थे इन्दोरे मालिन्यमिश्रितं पानजलं पीत्वा दश जनाः मृत्युमुपगताः। नगरसभया नालिकाद्वारा  वितरणं कृते पानजले शौचालयमालिन्यं मिश्रीभूतमिति स्वास्थ्यविभागेन दृढीकृतम्। 

 सप्ताहाभ्यन्तरे उपसहस्रं जनाः अतिसार-वमनादिभिः पीडिताः आसन्। तेषु दश मृताः। ३२ रोगिणः तीव्रपरिचर्यायां वर्तन्ते।