OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, August 6, 2025

 भूतपूर्वः जम्मु-काशमीर राज्यपालः सत्यपाल मालिकः दिवंगतः। 


नवदिल्ली>  जम्मु-काशमीरस्य भूतपूर्वः राज्यपालः सत्यपाल मालिकः (७९) दिवंगतः। लोकसभायां राज्यसभायां च सदस्यः आसीत्। वृक्कसम्बन्धरोगेण दिल्ल्यां राममनोहर लोह्या आतुरालये परिचर्यायामासीत्। 

  यू पि प्रान्तीयः सत्यपालः बिहारं,गोवा, मेघालयः, ओडीशा इत्येषु राज्येष्वपि राज्यपालनपदमलङ्करोति स्म। यदा सः जम्मु-काशमीरे राज्यपालः तदा राष्ट्रसंविधानस्य ३७० तमविभागः निरस्तः काश्मीरस्य सविशेषाधिकारः  उपेक्षितः राज्यं द्वौ केन्द्रप्रशासनप्रान्तरूपेण  विभक्तं च। भा ज पा दलस्य तथा नरेन्द्रमोदिनः च आराधकः आसीत्। सोSयं ततः परं मोदिनः शक्तः विमर्शकः अभवत्।

 विश्वसंस्कृतप्रतिष्ठानस्य आभिमुख्ये

 संस्कृतसप्ताहाचरणम्। 

कोच्ची> संस्कृतभारत्याः केरलप्रान्तीयविभागस्य - विश्वसंस्कृतप्रतिष्ठानस्य - आभिमुख्ये संस्कृतदिनस्य अंशतया संस्कृतसप्ताहाचरणम् आयोज्यते। आगस्ट् षष्ठदिनाङ्कतः द्वादशदिनाङ्कपर्यन्तं प्रतिदिनं रात्रौ ८. ४५ वादनात् ९. ४५ वादनपर्यन्तं 'यू ट्यूब्' प्रणालीद्वारा विभिन्नविषयेषु संस्कृतविचारसभाः सम्पत्स्यन्ते। 

  प्रथमे दिने - आग. ६ - संस्कृतसप्ताहः किं, किमर्थम् इत्यस्मिन् विषये सभा प्रचाल्यते। आग. ७ गुरुवासरे 'संस्कृतं भारतीय विज्ञानपरम्परा च' इत्यस्मिन् विषये, आग. ८ शुक्रवासरे भारतीयन्यायसंहिता संस्कृतं च,  ततः यथाक्रमं 'स्वतन्त्रतासंग्रामः संस्कृतं च,   'कला, साहित्यं, संस्कृतं च, कैरली संस्कृतसाहित्यं च, 'संस्कृतम् एकतायाः सन्देशः' इत्येवं विषयेषु सभापरम्परा विधास्यते। 

  https://youtube.com/playlist?list=PLdooEMjTuMXbpaHMl8cXUfvq0Msq25Ifj&si=-YjcR_LJjFKKOKyy 

  इति प्रणालीद्वारा संस्कृतसप्ताहे भागं कर्तुं शक्यते।

Tuesday, August 5, 2025

 उत्तरकाश्यां मेघविस्फोटनं; आकस्मिकप्रलयः।

धारालिग्रामः उन्मूलितः, उपशतं जनाः तिरोभूताः, चत्वारः विनष्टप्राणाः।

उत्तरकाशी> उत्तराखण्डे उत्तरकाश्याम् अद्य मध्याह्ने महन्मेघविस्फोटनं जातम्। ततः परं दुरापन्ने भूस्खलने  आकस्मिकप्रलये च धाराली नामकः ग्रामः नामावशिष्टोSभवत्। असंख्यं जनाः प्रलये तिरोभूता‌। अनेकानि गृहाणि वाससमुच्चयाश्च भग्नानि। 

  घीर्गङ्गानद्यां जलोपप्लवः जातः। भीतिदा अवस्था एव तत्र वर्तते। दुरन्तनिवारणसेनया रक्षाप्रवर्तनानि आरब्धानि। चत्वारि मृतशरीराणि अधिगतानीति सूच्यते।

 इस्रयेलस्य भूतपूर्वाणां सुरक्षाधिकारिणां निर्देशः। 

गासायुद्धसमाप्त्यर्थं ट्रम्पस्य व्यवहारः आवश्यकः।

जरुसलेमः> इस्रयेलस्य गुप्तान्वेषणविभागस्य  भूतपूर्वान् अध्यक्षान् अभिव्याप्य ५५० अधिकारिणः यू एस् राष्ट्रपतिं डोनाल्ड ट्रम्पम् अपिहितपत्रेण निवेदितवन्तः यत् गासायुद्धं समापयितुं ट्रम्पस्य व्यवहारः आवश्यकः। 

 "हमासः भविष्ये इस्रयेलस्य सुस्थितेः  भीषा न भविष्यति। हमासस्य सेनाशक्तिः इस्रयेलेन उन्मूलीकृता। प्रशासनव्यवस्था भञ्जिता च। बन्धितानां पुनरानयनं सन्धिमार्गेणैव करणीयम्" - निवेदने एवमवलोकितम्।

 भारतेङ्गलण्टनिकषस्पर्धा

अन्तिमनिकषे भारतस्य अत्युज्वलविजयः। 

विजयीभूतं भारतदलम्। 

परम्परा समस्थितौ (२-२)। 

केन्निङ्टणः> पराजयसम्भावनोपेता पञ्चमः अन्तिमश्च प्रतिद्वन्द्वः भारतक्रीडकाणां निश्चयदार्ढ्यस्य महत्वेन विजयीभूत‌ः। ओवल् क्रीडाङ्कणे अत्युज्वलस्य अत्युत्साहोपेतस्य प्रतिद्वन्द्वस्य अन्ते इङ्गलण्टदलं भारतेन षट् धावनाङ्कैः पराभूतम्। 

  ३७४ धावनाङ्कानां विजयलक्ष्येन क्रीडितवन्तं इङ्गलण्टं ३६७ धावनाङ्कैः भारतं  बहिरनयत्। अन्तिमदिने चतुर्षु ताडकेषु करभूतेषु ३६ धावनाङ्काः इङ्गलण्टाय आवश्यकाः आसन्। किन्तु २८ धावनाङ्कानां सम्पादनेन अवशिष्टाः चत्वारः अपि बहिर्गताः। 

  अन्तिमस्पर्धायां भारतस्य महम्मद सिराजः पञ्च द्वारकाणि सम्पादितवान्। प्रसिद्ध कृष्णेन चत्वारि द्वारकाणि सम्पादितानि। 

  अनेन पञ्च स्पर्धानां परम्परा समस्थितिमभजत। आन्डेर्सण् - टेण्टुकर् ट्रफी द्वाभ्यामपि दलाभ्यां समभागं  क्रियते।

 झार्खण्डस्य भूतपूर्वमुख्यमन्त्री 

षिबु सोरनः दिवंगतः।


नवदिल्ली> झार्खण्डराज्यस्य भूतपूर्वः मुख्यमन्त्री तथा च भूतपूर्वः केन्द्रमन्त्री षिबु सोरनः [८१] दिवंगतः। झार्खण्ड मुक्ति मोर्चा इति राजनैतिकदलस्य स्थापकनेता अस्ति। २००० तमे वर्षे झार्खण्डराज्यस्य रूपीकरणे तस्य दलस्य व्यवहारः निर्णायक आसीत्।  

  अष्टवारं लोकसभासदस्यः आसीत्  षिबु सोरनः।

Monday, August 4, 2025

 खालिद् जमीलः भारतपादकन्दुकदलस्य परिशीलकः। 

१३ वर्षेभ्यः परं भारतीयपरिशीलकः। 

खालिद् जमीलः। 

नवदिल्ली>  परिशीलकस्थानं त्यक्तवतः मनोला मार्क्वेस् इत्यस्य स्थाने जम्षड्पुरं एफ् सि दलस्य परिशीलकः खालिद् जमीलः भारतस्य पादकन्दुकदलस्य परिशीलकरूपेण 'अखिलभारत पादकन्दुक फेडरेषन्' संस्थया नियुक्तः। १३ वर्षेभ्यः परं भारतीयः परिशीलकः भवति जमीलः। 

  एष्यन् चषकस्पर्धायां योग्यतासम्पादनमेव जमीलस्य पुरतः वर्तमानः महानभिग्रहः। योग्यतासम्पादनाय स्पर्धाद्वये अतीते एकः अङ्क एव भारतस्य संपत्। ओक्टोबरमासे सिङ्गपुरेण सह प्रतिद्वन्द्वे विजयः अनिवार्यः भवति।

 समुद्रे चक्रवातगर्तः

केरले अतिवृष्टिसम्भावना। 

अनन्तपुरी> आगामिदिनेषु केरले तीव्रवृष्टिः अतितीव्रवृष्टिः वा भवेदिति केन्द्र पर्यावरणविभागेन निगदितम्। दक्षिणतमिलनाटस्य मान्नार् समुद्रान्तरालस्य चोपरि अन्तरिक्षस्य उच्चस्तरे चक्रवातगर्तः रूपीकृत इत्येव हेतुः। 

 कुजवासरपर्यन्तं केरलस्य दक्षिणमध्यभागयोः अतितीव्रा वृष्टिर्स्यात्। बुध-गुरुवासरयोः उत्तरकेरले अपि अतिवृष्टिः भवेत्।

 जम्मु काश्मीरे द्वौ भीकरौ मारितौ।

श्रीनगरं> जम्मु काश्मीरस्थे कुलगामे सुरक्षासेनया द्वौ भीकरौ मारितौ। शुक्रवासरे विधत्तायां प्रतियोगितायामासीदियं घटना।

  भीकरसान्निध्यमस्तीति गुप्तसूचनामनुसृत्य अखल् वनमण्डले कृते मार्गणे सेनया भुषुण्डिप्रयोगः कृतः।

Sunday, August 3, 2025

 श्रीशङ्कराचार्य संस्कृतविश्वविद्यालये 

श्रीशङ्करजन्मदिनोत्सवः। 

कालटी> श्रीशङ्कराचार्य संस्कृतविश्वविद्यालये श्रीशङ्करजन्मदिनोत्सवकार्यक्रमाणां द्वितीयसोपानम् आगस्ट् ५, ६ दिनाङ्कयोः विश्वविद्यालयपरिसरे सम्पत्स्यते। पञ्चमदिनाङ्के   श्रीशङ्कररचनाः अधिकृत्य सङ्गीतसपर्यां प्रस्तौष्यति। 

  तदनन्तरम् आयोक्ष्यमाणे उद्घाटनसमारोहे कुलपतिः प्रोफ के के गीताकुमारी आध्यक्षं वक्ष्यति। बङ्गलुरु विश्वविद्यालयस्य संस्कृतविभागाध्यक्षः एस् रङ्गनाथः मुख्यभाषणं करिष्यति। मध्याह्नानन्तरं सम्पत्स्यमाने सङ्गोष्ठीकार्यक्रमे वंगविश्वविद्यालयस्य तत्त्वदर्शनविभागे प्राचार्यः लक्ष्मीकान्तपतिः अध्यक्षपदमलङ्करिष्यति। 

 षष्ठे दिने चित्रप्रदर्शनं, नृत्ताविष्कारः,वाक्यार्थसदः, समाप्तिसम्मेलनम् इत्यादीनि भविष्यन्ति।

 १६ संख्याकेषु  सि - २९५ विमानेषु 

अन्तिममपि भारतेन स्वीकृतम्। 

लण्टनं> स्पेयिनराष्ट्रात् भारतसेनायै क्रीणातुं निर्णीतानि सर्वाण्यपि सि २९५ नामकानि सेनासामग्रीवाहकानि विमानानि भारतेन स्वूकृतानि। गतदिने स्पेयिनस्थः भारतस्थानपतिः दिनेश् के पट्नायिकः वायुसेनायाः उन्नताधिकारिणश्च मिलित्वा अन्तिमं विमानं स्वीकृतवन्तः। 

  २०२१ तमे वर्षे आसीत् ५६संख्याकानि सि - २९५ इति विमानानि क्रीणातुं भारतेन  स्पेयिनस्य Airbus Defense and Space इत्याख्यया संस्थया सह सन्धिः कृता। १६ संख्याकानि  स्पेयिनात् क्रीतानि। अवशिष्टानि ४० संख्याकानां निर्माणं भारते एव करिष्यति।

 साहित्यनिरूपकः प्रोफ. एम् के सानुः दिवंगतः। 


कोच्चि> कैरल्याः प्रख्यातः साहित्यनिरूपकः, प्रभाषकः, सांस्कृतिकप्रवर्तकः, ग्रन्थकारः वरिष्ठः अध्यापकश्च एम् के सानुवर्यः [९७] दिवंगतः। कतिपयदिनेभ्यः पूर्वमेव कर्मनिरतः आसीत्। गृहे पादस्रंसनेन जातक्षतः  सः नगरस्थे आतुरालये परिचर्यायामासीत्। शनिवासरे सायं ५. ३० वादने मृत्युरभवत्। 
  एष़ुत्तच्छन् पुरस्कारः, केन्द्र-केरलसाहित्य अकादमीपुरस्काराः, मातृभूमि-पद्मप्रभा-वयलार्-वैलोप्पिल्ली पुरस्काराः इत्यादिभिः  अनेकैः  पुरस्कारैः सानुवर्यः सम्मानितः अस्ति। श्रीनारायणगुरुः, वैक्कं मुहम्मदबषीर्, चङ्ङम्पुष़ कृष्ण पिल्ला, कुमारनाशान् इत्यादीन् प्रथितयशान् अधिकृत्य जीवनचरितानि व्यरचयत्। ३६ अधिकानां ग्रन्थानां रचयिता सः १९८७ तमे वर्षे केरलस्य विधानसभां प्रति चित आसीत्।

Saturday, August 2, 2025

 अमर्नाथ तीर्थाटनं निरुद्धम्। 

नवदिल्ली> तीव्रवृष्टिकारणात् अमर्नाथं प्रति तीर्थाटनं रविवासरपर्यन्तं प्रशासनेन निरुद्धम्। मन्दिरं प्रति मार्गद्वये अपि क्षतिनिवारणकर्माणि प्रचलन्ति इत्यतः एव  तीर्थयात्रा निरुद्धा।

 २०२३ राष्ट्रिय चलच्चित्रपुरस्काराः घोषिताः। 

नवदिल्ली> २०२३ तमवर्षस्य राष्ट्रिय चलच्चित्रपुरस्काराः उद्घोषिताः। श्रेष्ठाभिनेतृरूपेण द्वौ चितौ। 'जवान्' नामके चलच्चित्रे अभिनये षारुख् खानः, Twelfth Fail नामके चलच्चित्रे विक्रान्त मासी च श्रेष्ठाभिनेतृ पुरस्काराय अर्हतां प्राप्तवन्तौ। Mrs Chaterji v/s Norvey इत्यस्मिन् चलच्चित्रे अभिनयेन  राणी मुखर्जी श्रेष्ठनायिकारूपेण चिता। श्रेष्ठं चलच्चित्रं Twelfth Fail  भवति। 

  दि केरला स्टोरी ' इति चलच्चित्रस्य निदेशकः सुदीप्तो सेन् इत्येषः श्रेष्ठ‌निदेशकपुरस्कारं प्राप्तवान्।

 उपराष्ट्रपतिनिर्वाचनं सेप्टम्बर् नवमदिनाङ्के।

नवदिल्ली> भारतस्य १७ तमम् उपराष्ट्रपतिं विचेतुं  मतदानं मतगणना च सेप्तम्बररमासे नवमदिनाङ्के विधास्येते। 

  प्रातः ११ वादनतः सायं पञ्चवादनपर्यन्तं मतदानस्य अवकाशः अस्ति। आगस्त् सप्तमदिनाङ्के निर्वाचनस्य विज्ञप्तिः भविष्यति। तद्दिनादारभ्य २१ दिनाङ्कपर्यन्तं पत्रिकासमर्पणस्य कालः। 

  उपराष्ट्रपतेः जगदीप धन्करस्य स्थानत्यागकारणादेव नूतनोपराष्ट्रपतये निर्वाचनम् आवश्यकमभवत्।

Friday, August 1, 2025

 ट्रम्पस्य शुल्कघोषणम्। 

प्रत्याघाताः अवलोक्यमानाः सन्तीति प्रशासनम्।

नवदिल्ली> भारतीयानां निर्यातोत्पन्नानां  २५% शुल्कं द्रव्यदण्डं च विहितस्य अमेरिकाराष्ट्रस्य निर्णये प्रत्याघाताः केन्द्रप्रशासनेन अवलोक्यन्ते इति वाणिज्यमन्त्री पीयूष गोयलः निगदितवान्। संसदः सभाद्वये अपि प्रस्तुतविषये आत्मना कृते प्रस्तावे मन्त्रिणा एतदपि निगगितं यत् राष्ट्रहितं संरक्षितुं सर्वकारः  यावच्छक्यं प्रयतिष्यति।

Thursday, July 31, 2025

 'एन् ऐसार्' भौमनिरीक्षणोपग्रहः विक्षिप्तः। 

चेन्नै> बहिराकाशगवेषणमण्डले भारत-अमेरिकयोः विशिष्टसहयोगः। उभयोरपि राष्ट्रयोः बहिराकाशगवेषणसंस्थाभ्यां संयुक्ततया विकसितः 'एन् ऐसार्' नामकः भौमनिरीक्षणोपग्रहः श्रीहरिक्कोट्टायां स्थापितात् सतीष् धवान् बहिराकाशनिलयात् विक्षिप्तः। भारतस्य जि एस् एल् वि - एफ् १६ इति शक्तिमता विक्षेपवाहनेन एव उपग्रहः भ्रमणपथं नीतः। १९ निमेषाभ्यन्तरे उपग्रहं पृथ्वीतः ७४० कि मी मितं दूरस्थं भ्रमणपथमनयत् इति इस्रोसंस्थायाः अध्यक्षः डो वि नारायणः प्रोक्तवान्।

 सामाजिक माध्यमेषु कालः न यापनीयः पठन्तु  कृत्रिमबुद्धिमत्ता। अरविन्द श्रीनिवासः।

  इन्स्टाग्रामादि सामाजिक माध्यमेषु क्रीडनम् इच्छन्तः विद्यार्थिनः उद्दिश्य आसीत् महोदयस्य इदं वाक्यम्। कृत्रिमबुद्धिमत्तां शिक्षन्ताम् – अन्यथा कर्मलाभः सुदुष्करः भवेत् : इति महोदयः यूनं उद्बोधितवान्


भारतीयो अयं अरविन्दः श्रीनिवासः  ‘Perplexity AI’ इत्यस्य सहसंस्थापकः भवति । तस्य सन्देशः इदानीं सामाजिक माध्यमेषु प्रचुरप्रसरितः (viral) अभवत्।


  तस्य संदेशस्य सारः एवमस्ति–

कृत्रिमबुद्धिः, यन्त्राध्ययनम् (machine learning), दत्त (Data) विज्ञानम्, स्वचालितप्रणालीनिर्माणम् इत्यादीनि अनुस्यूततया प्रचलिष्यन्ति। नूतनं तन्त्रज्ञानं प्रतिदिनं जायमानम् अस्ति। एतेषु कुशलाः एव भविष्ये उत्तमानि कर्मसन्धानानि साधयति।


 "Instagram इत्यस्मिन् समयस्य नाशः मास्तु। तस्मिन् काले कृत्रिमबुद्धेः ज्ञानं संग्रहीतव्यम्। नो चेत् वृत्यर्थं धावन्तः क्लेशं अनुभविष्यन्ति।"

Coursera, edX, Udemy इत्यादिषु Online पाठ्यक्रमाः। GitHub, Kaggle इत्यादिषु कृत्रिमबुद्धेः प्रयोगः। YouTube इत्यत्र निःशुल्कशिक्षावीडियोदर्शनम् ChatGPT, Gemini इत्यादीनां साहाय्येन शिक्षणं च करणीयम् इति अरविन्दः युवकान् उद्दिश्य अवदत् ।