OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, April 18, 2025

 उर्दू भारतीयभाषा; धार्मिकसम्बन्धः न कार्यः - सर्वोच्चन्यायालयः। 

नवदिल्ली>  उर्दू भारते लब्धजन्मा भाषा अस्ति, तां केनापि धार्मिकविभागेन सह सम्बन्धः न कर्तव्य इति च सर्वोच्चन्यायालयेन आदिष्टम्।महाराष्ट्रे उर्दूभाषायां स्थापितानि सूचकफलकानि अपनयनीयानि इत्यभियाचिकां निरस्य एव न्यायालयस्य आदेशः। 

   नीतिपीठेन निरीक्षितं यत्   मराठी, हिन्दी इत्येताः इव उर्दू अपि अस्मिन् विश्वे आविर्भूता इन्डो-आर्यगोत्रवर्गस्था भाषा भवति। हिन्दीभाषां हैन्दवानां उर्दुम् इस्लामिकानां च भाषा इति अधिनिवेशवर्गैः भारतसामाजिक विभजनाय उपयुक्तमासीत्।

 चीनस्य उपरि अमेरिकायाः आयातकरः २४५% इति वर्धितम्। 

वाषिङ्टणः> यू एस् राष्ट्रं प्रति निर्यातवस्तूनां चीनेन २४५% शुल्कः दातव्यः इति वैट् हौसेन निगदितम्। अमेरिकातः 'बोयिङ्' विमानानि विमाननिर्माणवस्तूनि वा न क्रेतव्यानीति चीनस्य निर्देश एव शुल्कवर्धनस्य हेतुरिति सूच्यते। 

  चीनादृते अन्यानां राष्ट्राणामुपरि विहितः अधिकशुल्कः ९० दिनानि यावत् जडीकृत आसीत्। व्यापारचर्चेभ्यः ७५ राष्ट्राणि उपागतानीति यू एसेन प्रस्तुतम्।

Thursday, April 17, 2025

 ९० दिनानि, ९० व्यापारसन्धयः

ट्रम्पसंघस्य लक्ष्यम्। 

वाषिङ्टणः> इतरराष्ट्रेभ्यः प्रतिकारशुल्कस्य संग्रहणं पिण्डीकृतेषु  ९० दिनेषु ९० व्यापारसन्धयः डोनाल्ड ट्रम्पेन लक्ष्यीक्रियन्ते इति वैट् हौसस्य व्यापारोपदेष्टा पीटर् नवारो निगदितवान्। राष्ट्रैः सह व्यापारचर्चासु  ट्रम्प एव नायक इति तेनोक्तम्।

 मूल्यवर्धनं ३. ३४% इति न्यूनीकृतम्। 

मुम्बई> भारते वस्तूनां मूल्यवर्धनमानं अनुस्यूततया द्वितीयमासे अपि रिसर्वबैंकस्य ४% इति निर्दिष्टपरिधेः अधः वर्तते। मार्च् मासे उपभोक्तृमूल्यमाधारीकृत्य मूल्यवर्धनं ३. ४% इति  न्यूनीकृतम्। भोज्यवस्तूनां मूल्यशोषणमेव अस्य हेतुः। 

  अधिकतमं मूल्यवर्धनं केरले अनुभूयते - ६. ५९%। केरलग्रामेषु ७. २९% यावत् मूल्यवर्धनमानमनुभूयते।

 नाषणल् हेराल्ड् प्रकरणं - 

सोणियागान्धिनं राहुल गान्धिनं च विरुध्य अपाराधारोपपत्रं समर्प्य 'ई डि'। 

राहुलगान्धी सोनिया गान्धी च। 

नवदिल्ली>   नेषणल् हेराल्ड् इति पत्रिकासंस्थायाः आर्थिकद्रव्यानि गुप्तमार्गेण स्वायत्तीकृतानि इत्यारोप्य भारतीय कोण्ग्रस् नेतारौ सोणियागान्धिः  राहुल गान्धिः इत्येतौ च विरुध्य प्रवर्तन निदेशालयेन [ई डि] अपराधारोपपत्रं दिल्लीस्थं रोस् अवन्यू न्यायालयं समार्पयत्। एतत्तु  नूतनराजनैतिक-नियमसंग्रामस्य हेत्वात्मकं भविष्यति। 

  प्रकरणेSस्मिन् सोणिया प्रथमापराधी राहुलः द्वितीयापराधी चास्ति। एतौ विना कोण्ग्रस् नेतारौ सां पित्रोडा, सुमन दुबे च अपराधपत्रे सूचितौ। प्रकरणं  परिगणितवान् न्यायाधीशः विशाल् गोग्नेवर्यः एप्रिल् २५ तमे दिनाङ्के पुनःपरिगणायै निश्चितवान्।

Wednesday, April 16, 2025

 १२,५०० वर्षेभ्यः पूर्वं वंशनाशमापन्नस्य घोरवृकस्य [Direwolf] जनितकतन्त्रविज्ञानेन पुनर्जन्म! 

जनितकतन्त्रविज्ञानीयेन पुनर्जन्म लब्धवन्तौ घोरवृकशाबकौ। 

टेक्सास् >  १२,५०० वर्षेभ्यः पूर्वं वंशविनाशमापन्नम् इति विश्वास्यमानाय घोरवृकविभागाय [Direwolf] शास्त्रज्ञैः जनितकतन्त्रविज्ञानेन पुनर्जन्म दत्तम्। टेक्सास् आस्थानत्वेन वर्तमानया कोलोसल् बयोसयन्सस् इति संस्थया इयमुपलब्धिरापन्ना।

  रोमुलस् , रमस् इति कृतनामधेययोः एतयोः वृकशाबकयोः षण्मासानां वयः अस्ति। २०२४ ओक्टोबर् प्रथमदिनाङ्के लब्धजन्मनोः एतयोः इदानीं चतुर्पादमितं दैर्घ्यं ३६ किलोमितं भारश्च अस्ति।

  पुरातनकाले उत्तरामेरिकायां विहृतवान् जीविवर्गः आसीत् घोरवृकः। अधुनातनकालीनस्य वृकवर्गादपेक्षया बृहत्, घनरोमायुतः, विस्तृतचिबुकास्थियुक्तश्चासीत् अयं जीविवर्गः। घोरवृकस्य पुनरुज्जीवने अस्य 'पुरातन डि एन् ए अंशः, क्लोणिङ्, जनितकसन्निवेशः इत्येते प्रयोजकीभूताः इति कोलोसल् बयोसयन्स् संस्थया प्रोक्तम्।

Tuesday, April 15, 2025

 विद्यालयेषु उन्मादकोपयोगनिरोधः - शिक्षकेभ्यः परिशीलनं विहितम्। 

अनन्तपुरी> केरले  विद्यालयेषु छात्राणाम् उन्मादकवस्तूपयोगस्य निर्मार्जनाय अस्य वर्षस्य विरामकालीनाध्यापकपरिशीलने  उन्मादकविरुद्धपरिशीलनमपि अन्तर्भावयति। छात्रान् उन्मादकवस्तूनां प्रभाववलयात् विमोचयितुम् एकदिनात्मकं प्रायोगिकपरिज्ञानं विधत्तम्। 

  उन्मादकविरुद्धविभागस्य अधिकारिणः मानसिकारोग्यविशारदाश्च बोधनक्रियाकक्ष्यायां भागं स्वीकरिष्यन्ति। विद्यालयेषु शिक्षक-रक्षाकर्तृसमितीनां सामान्यजनानां च भागभाक्त्वं दृढीकरिष्यति। छात्राणां मानसिकोल्लासवर्धनाय विद्यालयपरिसरं सौहार्दात्मकं विधास्यति।

 अम्बद्करस्य जन्मवार्षिकं प्रकीर्तितम्।


 

नवदिल्ली> राष्ट्रसंविधानशिल्पिनः डो बी आर् अम्बद्करमहाशयस्य १३५ तमं जन्मविर्षिकं ह्यः विविधैः कार्यक्रमैः आराष्ट्रम् आचरितम्। नवदिल्ल्यां संसदङ्कणस्थे प्रेरणास्थल् इत्यत्र केन्द्रप्रशासनस्य आभिमुख्ये विविधाः कार्यक्रमाः सम्पन्नाः। अम्बद्करप्रतिमायां राष्ट्रपतिः द्रौपदी मुर्मू, प्रधानमन्त्री नरेन्द्रमोदी, लोकसभाध्यक्षः ओम् बिर्ला इत्यादयः पुष्पहारान् समर्प्य अम्बद्करस्य राष्ट्रसेवनानि प्रकीर्तितानि। 

  राष्ट्रनिर्माणाय प्रयततितुं भाविपरम्परायै अम्बद्करवर्यस्य प्रभावः प्रचोदनं भविष्यतीति द्रौपदी मुर्मूवर्यया प्रस्तुतम्। आराष्ट्रं  राज्यसर्वकाराणां नेतृत्वे अपि विविधाः कार्यक्रमाः आयोजिताः।

युक्रेनदेशस्य सुमिनगरे रष्यदेशेन प्रक्षिप्ते द्वे बालिस्टिक्-शस्त्रे अपततां, द्वात्रिंशत् जनाः मृताः।

    युक्रेनदेशस्य सुमिनगरे रष्यदेशेन कृतेन विक्षेपशस्त्राक्रमणेन द्वात्रिंशत् जनाः प्राणान् त्यक्तवन्तः। द्वे बालिस्टिक्-शस्त्रे नगरमध्यभागे अपतताम्। एषा घटना ह्यः स्थानीयसमये दशवादने पञ्चदशमिनिटपूर्वं जाता। ओशान-रविवासरस्य निमित्तेन एकत्रितानां भक्तजनानामेव प्रमुखः अपायः जातः। मृतानां मध्ये द्वे स्त्रियौ अपि स्तः इति सूचना। चतुरशीतिः जनाः आहताः अभवन्, तेषु दश बालकाः सन्ति। द्विधा मिसैलाक्रमणेन दशाधिकजनाः मृत्युमुपगताः इति युक्रेनराष्ट्राध्यक्षः व्लादिमीर् सेलेन्स्की उक्तवान्।

     अस्मिन् सप्ताहे युक्रेनस्य सामान्यजनान् लक्ष्यीकृत्य कृतम् एतत् द्वितीयम् आक्रमणम्। एप्रिल्-चतुर्थदिने सेलेन्स्केः जन्मस्थले क्रिवी-रिह् इति नगरे कृतस्य आक्रमणस्य परिणामस्वरूपं विंशतिः जनाः मृताः आसन्। बालिस्टिक्-शस्त्रैः विमानाक्रमणैः च प्रतिरोधं कर्तुं न शक्यते स्म इति सेलेन्स्की अवदत्।

सम्मोहनम् भारतम्। तारागणानाम् अधः भारतं प्रशोभते।

 सम्मोहनम् भारतम्। तारागणानाम् अधः भारतं प्रशोभते।

बाह्याकाशात् संगृहीतं भारतस्य छायाचित्रम् त्वरितप्रसरमभवत्

 

- रमा टी. के.

   वाषिङ्टण्> नक्षत्रजालानाम् अधः ज्वाजल्यमानस्य भारतस्य चित्रं सम्मोहनं भवति। नासायाः अन्ताराष्ट्रियबाह्याकाशनिलयेन बहिः प्रकाशितं बाह्याकाशात् संगृहीतं भारतस्य सम्मोहनं चित्रं त्वरितप्रसरमभवत्। न केवलं भारतस्य किन्तु अमेरिक्का, कानडा, दक्षिण - पूर्वेष्या इत्यादीनां राष्ट्राणां चित्राणि अपि बाह्याकाशनिलयेन स्वीकृतमासीत्। तेषु चित्रेषु भारतस्य चित्रं अन्यचित्राणि अतिरिच्य नितरां प्रशोभते। माकिं १.२ लक्षं जनैः चित्रमिदं संदृष्टम्। एक्स् इति सामाजिकपुटे अस्य चित्रस्य १९०० इष्टानि (like) च लब्धानि।