OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, August 26, 2025

 अमेरिकायाः अधिकशुल्कः।

भारतं निर्बन्धाधीनं न भविष्यति - प्रधानमन्त्री। 

नरेन्द्रमोदी अहम्मदाबादे वीथीप्रदर्शने। 

अहम्मदाबादः>  यावदधिकः निर्बन्धः जायते चेदपि लघुस्तरीयसंरंभकाणां कृषकाणां गोपालकानां च अहिताय किमपि न करिष्यतीति प्रधानमन्त्री नरेन्द्रमोदी प्रोक्तवान्। अहम्मदाबादे गुजरात् राज्याय ५४०० कोटि रूप्यकाणां परियोजनानां समर्पणं शिलान्यासं च कृत्वा,  सम्मेलने भाष्यमाणे "ते बहुधा प्रेरणां विधास्यन्ति चेदपि भारतस्य तात्पर्यसंरक्षणाय दुर्गः इव स्थास्यामि" - मोदिवर्यः ट्रम्पस्य अमेरिकायाः वा नाम अनुक्त्वा  प्रस्तुतवान्।

 गासायाम् आतुरालये आक्रमणं

वार्ताहरान् अभिव्याप्य २० मरणानि। 

डेयर् अल् बला> दक्षिणगासायां बृहत्तमम् आतुरालयं 'नासर्' इत्यभिधानं लक्ष्यीकृत्य सोमवासरे इस्रयेलः ड्रोण् तथा बोम्बान् उपयुज्य आक्रमणमकरोत्। पञ्च वार्ताहरानभिव्याप्य २० जनाः मृताः। 

  अमेरिकायाः वार्ताकारकः 'ए पि' इत्यस्मै प्रवर्तमाना स्वतन्त्रदृश्यमाध्यमप्रवर्तका [Freelance visual journalist] मरियं डग्गा [३३], 'अल् जसीरा' इत्यस्य छायाग्राहकः मुहम्मद सलामः, रोयिटेर्स् पत्रिकायाः छायाग्राहकः हुस्साम अल् मस्री इत्येते मृतेषु प्रमुखाः वार्ताहराः। युद्धमारब्धात् २०२३  ओक्टोबर् सप्तमदिनाङ्कात् आरभ्य गासाजनानां दुरितान् विश्वसमक्षम् आनीतेषु वार्ताहरेषु मुख्या आसीत् मरियं डग्गा।

Monday, August 25, 2025

 जर्मनीतः ६ अन्तर्वाहिनीः  क्रेतुमुद्यमः। 

७०,००० कोटीनामनुज्ञा।

नवदिल्ली> 'प्रोजेक्ट् इन्डिया - ७५' अभियानस्य अंशतया जर्मनीतः ७०,००० कोटिरूप्यकाणां व्ययेन  नूतनपरम्पराविभागे अन्तर्भूताः षट् अन्तर्वाहिनीः क्रेतुं सन्धिकरणाय केन्द्रप्रशासनस्य अनुज्ञा। रक्षामन्त्रालयस्य 'मसगोण् डोक् षिप् बिल्डेर्स् लिमिटेड' [Mazagone Dock Ship Builders Ltd] इत्यस्य कृते एव अनुज्ञा दत्ता। अष्टमासाभ्यन्तरे चर्चां पूर्तीकर्तुं रक्षामन्त्रालयेन उद्दिश्यते।

 भारतस्य सम्पूर्ण व्योमप्रतिरोधकवचं सफलम्। 

भुवनेश्वरं> व्योमभीषां प्रतिरोद्धुं भारतस्य संयोजितव्योमप्रतिरोधसंविधानपरीक्षणं विजयकरमभवत्। राष्ट्रस्य रक्षागवेषण-विकसन-संघटनेन साक्षात्कृतमस्ति 'समग्र व्योमप्रतिरोधकवचं [Integrated Air Defense Weapon System] । तस्य परीक्षणं ओडीषातटे चान्दिपुरे फलप्राप्त्या सम्पन्नम्। 

  आकाशमार्गेण गम्यमानं मनुष्यरहितविमानद्वयं एकं 'मल्टी कोप्टर् ड्रोण्' इत्येतच्च आकाशे विभिन्नोच्चेषु विभिन्न लक्ष्येषु च बभञ्ज। स्वतन्त्रतादिने प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घोषितस्य संयोजितव्योमप्रतिरोध कवचस्य सुदर्शनचक्राभिधेयस्य साक्षात्कारांशतया आसीदिदं परीक्षणम्।

 न्योमा - भारतस्य उच्चतरः सैनिकव्योमनिलयः। 

समुद्रवितानात् १३,७०० पादमिते वर्तमानः नयोमा सैनिकव्योमनिलयः। 

अभिमाननिलयस्य उद्घाटनम् ओक्टोबरमासे। 

नवदिल्ली> हिमालयसानुनि भारतव्योमसेनायै निर्मितः उत्कृष्टः विमानावतरणनिलयः [Advanced landing ground] उद्घाटनाय सज्जः वर्तते। चीनसीमायाः समीपे न्योमा इत्यत्र निर्मितं निलयम् ओक्टोबरमासे प्रधानमन्त्री नरेन्द्रमोदी उद्घाटयिष्यति। अनेन विश्वस्मिन् उच्चतरः चतुर्थः सेनाविमाननिलयः भविष्यति एषः। 

  समुद्रवितानात् १३,७०० पादमितम् उच्चस्थितः अयं निलयः चीनसीमायाः ३० किलोमीटर्, ले इत्यस्मात् २०० किलोमीटर् च दूरे वर्तते। Border Roads Organization संस्थया २०२३ सेप्टम्बर् मासे अस्य निर्माणमारब्धम्। 'रफाल्' युद्धविमानमभिव्याप्य सर्वाणां युद्धविमानानाम् उड्डयनम् अवतरणं च अत्र साध्यमस्ति। यस्मिन् आकस्मिकसन्दर्भे अपि सैनिकान् आयुधानि च जवेन  प्रापयितुं शक्यते। 

  शीतकाले अत्र तापमानं त्रिंशत् डिग्री न्यूनं [- ३० डिग्री] भवति। २१८ कोटि रूप्यकाणि एवास्य निर्माणव्ययः।

Sunday, August 24, 2025

 आचार्यशिवशङ्करमिश्रः महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य कुलगुरुपदभारम् ग्रहीतवान्।


-डॉ. दिनेशचौबे, उज्जयिनी।

  उज्जयिनीस्थस्य महर्षिपाणिनि-संस्कृतवैदिक-विश्वविद्यालयस्य नवनियुक्तः कुलगुरुः (कुलपति:) प्रोफेसरः शिवशङ्करमिश्रमहोदय: आचार्यवर्यः गुरुवासरे विश्वविद्यालयपरिसरे अष्टमः कुलगुरुरूपेण विधिवत् कार्यभारम् अधिगतवान्।

   पदभारग्रहणात् पूर्वं तेन श्रीमहाकालेश्वरस्य आशिषः प्राप्तः। अनन्तरं विश्वविद्यालयपरिसरे स्थितस्य भगवान् श्रीपाणिनीश्वरमहादेवस्य पूजनम्, अभिषेकं, हवनं च कृत्वा   कार्यभारं गृहीतम्। आचार्यमिश्रेण संस्कृतभाषायाः प्रसाराय, भारतीयज्ञानपरम्परायाश्च संरक्षण–विश्वव्यापकत्वाय पुनः स्वसंकल्पः उद्घोषितः।

 ओण् लैन् द्यूतनिरोधनियमः क्रियासमर्थः जातः।

बह्व्यः संस्थाः प्रवर्तननिवृत्ताः [Uninstalled] बभूवुः। 

नवदिल्ली>  केन्द्रसर्वकारेण प्रस्तुतं अन्तर्जालीयद्यूतक्रीडा-पणव्यवहारनिरोधविधेयकं राष्ट्रपतिना च अङ्गीकृत्य शुक्रवासरे नियमः अभवत्। नियमे क्रियासमर्थे जाते प्रमुखाः ओण् लैन् द्यूतक्रीडावेदिकाः पिहिताः जाताः। 

 भारतक्रिकट् दलस्य आर्थिकप्रोत्साहक [sponsor] रूपेण वर्तमाना  ड्रीम् ११, मै ११ सर्किल्, विन्सो, सुपी, पोकर् बासी इत्याद्याः संस्थाः तासां प्रवर्तनानि समापयन्त।

 उत्तरखण्डे मेघविस्फोटनम् - एको मृतः। 

दह्रादूणः> उत्तरखण्डे चमोलि जिल्लायां तराली इत्यत्र शुक्रवासरे रात्रौ दुरापन्ने मेघविस्फोटनोपेताकस्मिकप्रलये एकः मृतः। बहवः तिरोभूताः। 

  बहूनि वाहनानि प्रलयावशिष्टैः मग्नानि जातानि। तरालीस्था विपणिः  च प्रायेण विनष्टा अभवत्।

 वीथिश्वानकप्रकरणे सर्वोच्चन्यायालयस्य परिष्करणम्। 

वाक्सिनीकृत्य वन्ध्यीकृत्य मोचनीयाः।

नवदिल्ली> राष्ट्रराजधान्याम् अटनं कुर्वतः  वीथिशुनकान्   गृहीत्वा  नगरात् बहिः अभयकेन्द्रं नेतव्याः इति सर्वोच्चन्यायालयस्य द्व्यङ्गनीतिपीठस्य आदेशः त्र्यङ्गनीतिपीठेन परिष्कृतः। 

  यदि श्वानाः  न दोषकारिणः तान् वन्ध्यीकृत्य रोगप्रतिरोधसूचीप्रयोगं [Vaccination] च कृत्वा यतः निगृहीताः तत्रैव मोक्तव्याः इति परिष्कृतादेशः न्यायालयेन विधत्तः। सोन्मादविषा‌ः अक्रमभावयुक्ताः च शुनकाः अभयकेन्द्रे एव वस्तव्याः। 

  वीथिश्वानेभ्यः  वीथ्यां भोज्यवस्तूनि न दातव्यानीति न्यायालयेन कर्कशेन निर्दिष्टम्। प्रत्येकं नगरविभागे [ward] शुनकानां संख्यानुसारं  भोज्यप्रदानाय सविशेषं स्थानं कल्पनीयम्। प्रकरणमिदं अष्टसप्ताहानन्तरं परिगणिष्यते।

Saturday, August 23, 2025

 उपराष्ट्रपतिनिर्वाचनम्।

स्पर्धामञ्चे सि पी राधाकृष्णः सुदर्शन रेड्डी च।

नवदिल्ली> उपराष्ट्रपतिनिर्वाचनाय समर्पितानां नामाङ्कनपत्राणां सूक्ष्मपरिशोधना सम्पूर्णा। आहत्य ४६ पत्रिकाः समर्पिताः। तासु एन् डि ए स्थानाशिनः सि पि राधाकृष्णस्य ऐ एन् डि ऐ ए स्थानाशिनः सुदर्शन रेड्डेः नामाङ्कनपत्रिकाः वरणाधिकारिणा स्वीकृताः। अन्याः सर्वाः निरस्ताः। 

  नामाङ्कनपत्रिकाः प्रत्याहर्तुं आगस्ट् २५ दिनाङ्कं यावत् कालः अस्ति। निर्वाचनं सेप्टम्बर् नवमदिनाङ्के  सम्पत्स्यते।

 श्रीलङ्कायाः भूतपूर्वराष्ट्रपतिः

विक्रमसिङ्गे निगृहीतः। 

>> निग्रहणं सर्वकारद्रव्यस्य दुर्विनियोगेन।

>> निगृहीतः प्रथमः भूतपूर्वराष्ट्रपतिः। 

निगृहीतः रनिल विक्रमसिङ्गे कारागारं नीयते। 

कोलम्बो> अधिकारे वर्तिते सर्वकारस्य आर्थिकसम्पत् दुर्विनियोगं कृतवान् इत्यारोप्य श्रीलङ्कायाः भूतपूर्वराष्ट्रपतिः रनिल् 

विक्रमसिङ्गे [७६] गतदिने आरक्षकैः निगृहीतः। प्रकरणेSस्मिन् परिप्रश्नार्थं सः कोलम्बोस्थेन 'सि ऐ डि' विभागेन आहूत आसीत्। परिपृच्छानन्तरं निग्रहणं कृतमिति आरक्षकाधिकारिणा निगदितम्। विक्रमसिङ्गेवर्यः २६ दिनाङ्कपर्यन्तं कारागारं प्रेषितः। श्रीलङ्कायां आरक्षकनिग्रहणे वर्तमानः प्रथमः भूतपूर्वराष्ट्रपतिः भवति विक्रमसिङ्गे। 

  २०२२ जूलाय् आरभ्य २०२४ सेप्टम्बरपर्यन्तं श्रीलङ्कायाः राष्ट्रपतिः आसीत् विक्रमसिङ्गे। षट्वारं राष्ट्रस्य प्रधानमन्त्री च आसीत् सः। तस्य पत्नी प्रोफेसर मैत्री इत्यस्याः  बिरुदस्वीकरणकार्यक्रमे भागं कर्तुं विक्रमसिङ्गे वर्यस्य   इङ्गलण्टगमनं सर्वकारव्ययेन आसीत् इत्येव  तस्य उपरि आरोपितः अपराधः।

Latestest news

 केरलं राष्ट्रस्य प्रथमं 'डिजिटल् विद्यावत्' राज्यमभवत्। 

केरलस्य डिजिटल् विद्यावद्राज्योद्घोषणकार्यक्रमे ७५ वयस्का नवविद्यावत्यौ शारदा काणी, विशालाक्षी च मुख्यमन्त्रिणा इतरैः मन्त्रिभिश्च सह जङ्गमदूरवाण्या 'सेल्फीं' स्वीकुरुतः। 
  

अनन्तपुरी> भारतस्य प्रथमं 'डिजिटल् विद्यावत्' राज्यम् इति बहुमतिः केरलाय लभ्यते। गुरुवासरे सायं अनन्तपुर्यां 'सेन्ट्रल् स्टेडियम्' क्रीडाङ्कणे डिजिटल् विद्यां प्राप्तवतः वरिष्ठजनान् बहुजनसञ्चयं च साक्षीकृत्य मुख्यमन्त्री पिणरायि विजयः डिजिटल् विद्याप्राप्तिघोषणां कृतवान्। तद्देशशासनविभागस्य तथा संसदीयकार्यस्य च मन्त्री एं बी राजेषः कार्यक्रमे अध्यक्ष अभवत्। 

  आराज्यं ८३,४५,८७९ गृहेषु समग्रान्वीक्षणं कृत्वा २१,८७,९६६ जनाः नूतनतया डिजिटल् शिक्षां लब्धवन्तः। तेषु १०५वयस्कः पेरुम्बावूर् निवासीयः एम् ए अब्दुल्ला मौलवी वरिष्ठतमः नवविद्यावान् अस्ति। २,५७,०४८ सन्नद्धसेवकाः राज्यस्य सम्पूर्णडिजिटल् विद्याप्राप्तये अश्रान्तपरिश्रमं कृतवन्तः।

Friday, August 22, 2025

 संसद्सभा समाप्ता। 

लोकसभायां १२ विधेयकानि अनुमोदितानि; राज्यसभायां १५। 

नवदिल्ली> २१ दिनात्मकं संसदः वर्षाकालसम्मेलनं गुरुवासरे समाप्तम्। १९ दिनेषु संसद् विपक्षदलीयानां कोलाहलेन अवरुद्धा जाता। 

 १२ विधेयकानि चर्चां विना निमेषाभ्यन्तरे लोकसभायाम्  अनुमोदितानि। राज्यसभायां १५ विधेयकानि च अनुमोदितानि।

 दयालुः न्यायाधिपः फ्रान्क् काप्रियो दिवंगतः।

न्याधीशः फ्रान्क् कार्पियो। 

न्यूयोर्क्> स्वसमक्षमागतानि प्रकरणानि सौम्येन मनुष्यत्वपूर्णेन च व्यवहारेण विधिं प्रस्तूय, आविश्वं जनानां मनसि चिरप्रतिष्ठाम् अवाप्तः यू एस् राष्ट्रस्य न्यायाधीशः  फ्रान्क् काप्रियो वर्यः (८८) दिवंगतः। 'विश्वस्य सर्वश्रेष्ठः न्यायाधिप‌ः' इति आराधकवृन्दानां सः प्रियविशिष्टः आसीत्। 

  अमेरिकायां रोड् ऐलन्ड् इत्यत्र Municipal Court of Providence न्यायालयस्य मुख्यन्यायाधिपः आसीत् काप्रियोवर्यः। अपराधिनः  प्रति स्वतःसिद्धेन नर्मभाषणेन सः संवादमकरोत्। निर्धनानामवस्थां विज्ञाय द्रव्यदण्डः अपाकृतः। तस्य कारुण्यभावस्य पुरतः बहवः न्यायसभायामेव मानसान्तरं प्राप्य पश्चात्तापविवशाः बभूवुः। आसन्नमरणः सः 'इन्स्टग्राम्' माध्यमद्वारा "भवतां प्रार्थनायां मामपि अन्तर्भावयन्तु" इत्येव जनान् प्रति तस्य प्रार्थना। ३४ लक्षं जनाः इन्स्टग्रामे तस्य अनुगामिनः वर्तन्ते।

 अतिजीवति, शुण्डारहितः कलभः!

शुण्डाहीनः कलभः स्वपरिवारस्य संरक्षणे।

कोच्ची> अतिजीवनस्य आख्यानं विरचयन्  चतुर्वयस्कः गजपोतः वनान्तरे विचरति। केरले तृशूर् जनपदस्थे आतिरप्पल्लि काननक्षेत्रे अस्ति शुण्डाहीनस्य  कलभसुवीरस्य परिवारेण सह विहारः। 

  २०२३जनुवरिमासे आसीत् शुण्डाविहीनः गज बालकस्य वृत्तान्तः बाह्यलोकं प्राप्तः। यदा अयं बालगजः  स्वमात्रोपेतेन गजसंघेन सह आतिरप्पल्ली समीपे वनोपान्ते सञ्चरति तदा वन्यजीविछायाचित्रकारस्य जिनेष् चन्द्रस्य दृष्टिपथे  पतितः।  तदा सः द्विवयस्कः इति सूचितम्। शुण्डा नास्तीत्यतः कलभस्य जीवने तद्विषये अभिज्ञाः आशङ्कां प्रकटितवन्तः आसन्। यतः शुण्डा एव गजानां मुख्यजीवनोपाधिः। श्वसने, जलपाने, आहारसंग्रहणे इत्यादिषु शुण्डाहीनस्य गजपोतस्य सुस्थितिः दुर्घटे भवेत्। 

गजपोतः परिवारेण सह वनोपान्ते सञ्चरति। 

  परन्तु संवत्सरद्वयात्परं स गजपोतः पुनरपि वेट्टिलप्पारा नामके स्थाने आनमल वीथ्यां मात्रा सह प्राप्तवान्। संवत्सरचतुष्टयेन सः जीवन्नस्तीति अद्भुतावहः इति वनपालकाधिकारिभिः अभिज्ञैः च प्रोक्तम्। धेनव इव वदनेनैव जलं पीत्वा, न्यूनोन्नतेभ्यः वृक्षेभ्यः पत्राणि गृहीत्वा भक्षयन् सः अतिजीवनस्य मार्गे अग्रे सरति।

Latest News

 एष्या चषक होक्की - 

हर्मन् प्रीतः भारतस्य नायकः। 


नवदिल्ली> एष्या चषक यष्टिक्रीडापरम्परायै भारतदलम् उद्घोषितम्। हर्मन् प्रीत सिंहः दलं नेष्यति।

  बिहारस्थे राजगिरौ २९ तमे दिनाङ्के वीरतास्पर्धाः आरप्स्यन्ते। विजेतृदलं विश्वचषकाय स्पर्धितुम् अर्हतां प्राप्स्यति। भारतेन सह जापानं,चीनः, कसाखिस्थानम् इत्येतानि दलान्यपि 'पूल् ए' इत्यस्मिन् संघे अन्तर्भवन्ति।

Thursday, August 21, 2025

 प्रज्ञानन्दः पुरः सरति।


सेन्ट् लूयिस्> अमेरिकायां अनुवर्तमाने 'सिन्क्यू फील्ड्' चतुरङ्गप्रतिद्वन्दे भारतस्य आर् प्रज्ञानन्दः अग्रे सरति। 

   द्वितीयचक्रे अमेरिकायाः फाबियो करुवाना इत्येनं प्रज्ञानन्दः समस्थितिं बबन्ध।  अनेन तस्मै १.५ अङ्कः लब्धः। प्रथमचक्रे सः विश्ववीरं भारतस्यैव डि गुकेशं पराजितवानासीत्।

 ओण् लैन् द्यूतनिरोधविधेयकं लोकसभया अनुमोदितम्। 

नवदिल्ली> भाग्यताप्रमाणपत्राणि (Lottery) अभिव्याप्य सर्वाः  अन्तर्जालीयद्यूतक्रीडाः, पणव्यवहारान् च निरोद्धुमुद्दिश्य केन्द्रसर्वकारेण प्रस्तुतं विधेयकं लोकसभायाम् अनुमोदितम्। विपक्षदलीयसदस्यानां प्रतिषेधकोलाहलानामाभ्यन्तरे चर्चां विना आसीत् अनुमोदनम्। 

  राज्यसभया अपि अनुमोद्य नियमरूपेण परिवर्तनेन ओण् लैन्द्वारा वर्तमानानि 'फान्टसि स्पोर्ट्स्, पोक्कर्, रम्मी, इतर कार्ड् पत्रक्रीडाः, ओण् लैन् भाग्यायत्तप्रमाणपत्राणि' इत्यादीनि निरुद्धानि भवेयुः।  एतादृशद्यूतानि अधिकृत्य आर्थिकव्यवहाराणां वर्षत्रयस्य कारागारदण्डः एककोटिरूप्यकाणां द्रव्यदण्डः वा उभयमपि वा लप्स्यते।