OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, August 23, 2025

 श्रीलङ्कायाः भूतपूर्वराष्ट्रपतिः

विक्रमसिङ्गे निगृहीतः। 

>> निग्रहणं सर्वकारद्रव्यस्य दुर्विनियोगेन।

>> निगृहीतः प्रथमः भूतपूर्वराष्ट्रपतिः। 

निगृहीतः रनिल विक्रमसिङ्गे कारागारं नीयते। 

कोलम्बो> अधिकारे वर्तिते सर्वकारस्य आर्थिकसम्पत् दुर्विनियोगं कृतवान् इत्यारोप्य श्रीलङ्कायाः भूतपूर्वराष्ट्रपतिः रनिल् 

विक्रमसिङ्गे [७६] गतदिने आरक्षकैः निगृहीतः। प्रकरणेSस्मिन् परिप्रश्नार्थं सः कोलम्बोस्थन 'सि ऐ डि' विभागेन आहूत आसीत्। परिपृच्छानन्तरं निग्रहणं कृतमिति आरक्षकाधिकारिणा निगदितम्। विक्रमसिङ्गेवर्यः २६ दिनाङ्कपर्यन्तं कारागारं प्रेषितः। श्रीलङ्कायां आरक्षकनिग्रहणे वर्तमानः प्रथमः भूतपूर्वराष्ट्रपतिः भवति विक्रमसिङ्गे। 

  २०२२ जूलाय् आरभ्य २०२४ सेप्टम्बरपर्यन्तं श्रीलङ्कायाः राष्ट्रपतिः आसीत् विक्रमसिङ्गे। षट्वारं राष्ट्रस्य प्रधानमन्त्री च आसीत् सः। तस्य पत्नी प्रोफेसर मैत्री इत्यस्याः  बिरुदस्वीकरणकार्यक्रमे भागं कर्तुं विक्रमसिङ्गे वर्यस्य   इङ्गलण्टगमनं सर्वकारव्ययेन आसीत् इत्येव  तस्य उपरि आरोपितः अपराधः।

Latestest news