OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, August 29, 2025

 दक्षिणकोरियायां कक्ष्यासु पेशलचलदूरवाण्याः [Smart mobile phone] निरोधः। 

सोल्> कक्ष्याप्रकोष्ठेषु चलदूरवाण्यः, समानानि  वैद्युतोपकरणानि [इलक्ट्रोणिक्] इत्यादीनामुपयोगः दक्षिणकोरियायां निरुद्धः। एतदर्थं विधेयकं बुधवासरे लोकसभया अनुमोदितम्। 

 'स्मार्ट्' चलदूरवाण्यानाम् उपयोगः छात्राणाम् अध्ययने प्रतिकूलतया व्यवहरतीति गवेषणैः प्रत्यभिज्ञातम्। २०२६ मार्चमासे आरभ्यमाणात् अध्ययनवर्षादारभ्य निरोधः प्रबलं भविष्यति। 

   फिन्लान्ड्, फ्रान्सः, नेतर्लान्ड्, चीनः इत्यादिषु राष्ट्रेषु विद्यालयीयछात्राणां पेशलचलदूरवाण्युपयोगाय निरोधः उत नियन्त्रणम् अस्ति।

 कुलशेखरपत्तनं विक्षेपिणीविक्षेपकेन्द्रम्

प्रथमविक्षेपः आगामिवर्षे।

निर्माणं पुरोगम्यमानं कुलशेखरपत्तनं विक्षेपकेन्द्रम्। 

चेन्नई> तमिलनाटे तूत्तुक्कुटी नगरोपान्ते कुलशेखरपट्टणम् इत्यत्र प्रचाल्यमानस्य विक्षेपिणी (Rocket) विक्षेपणकेन्द्रस्य निर्माणं २०२६ डिसम्बरमासे सम्पूर्णं भविष्यतीति भारतीय बहिराकाश संशोधनसंस्थायाः [ISRO] अध्यक्षः डो वि नारायणः न्यवेदयत्। नवम्बरमासे इतः प्रथमविक्षेपिणीं विक्षिप्तुं शक्नुयादिति तेन प्रोक्तम्। 

  कुलशेखरपुरे विक्षेपस्थलस्य भूमिपूजायां भागं कृत्वा वार्ताहरान् भाषमाणः आसीत् इस्रो अध्यक्षः। अतीतवर्षे फेब्रुवरिमासे कुलशेखरपुरं विक्षेपकेन्द्राय प्रधानमन्त्री नरेन्द्रमोदी शिलान्यासं कृतवानासीत्। तिरुच्चेन्तूर्, शान्तन्कुलम् अंशयोः २३०० एकरमितं स्थाने अस्ति नूतनं विक्षेपकेन्द्रम्।

Thursday, August 28, 2025

 आकेरलम् अतिवृष्टिः।

वयनाट् कन्दरमार्गे मृत्प्रपातः; गमनागमनं स्थगितम्। 

वयनाट् कन्दरमार्गं प्रति मृत्पातस्य दृश्यम्। 

तामरश्शेरी> केरले द्वित्रेभ्यः दिनेभ्यः पूर्वमारब्धा वृष्टिः अद्य सर्वत्र कठिना जाता। वयनाट् जनपदस्थे तामरश्शेरी कन्दरमार्गे बुधवासरे मृत्प्रपातेन गमनागमनं पूर्णतया अवरुद्धमासीत्। रात्रावपि अनुस्यूततया अनुवर्तितेन तीव्रप्रयत्नेन गुरुवासरे नियन्त्रितरीत्या गमनागमनं पुनरारब्धम्। किन्तु पुनः जातायां कठिनवृष्ट्यां पुनरपि पङ्कोपेतमृदा सह शिलाखण्डाः मार्गमपतन्। शिलाखण्डान् अपनीय मार्गं गमनागमनयोग्यं कर्तुम् इदानीमपि प्रयासः प्रचाल्यते। 

  मध्योत्तरजनपदेषु अद्य ओरञ्ज् जागरूकता उद्घोषिता। इतरेषु जनपदेषु पीतजाग्रत्ता प्रख्यापिता। शनिवासरपर्यन्तं वृष्टिरनुवर्तिष्यते इति पर्यावरणविभागेन सूच्यते।

Latest News


 प्रधानमन्त्रिणः जापान चीन सन्दर्शनानि श्वः आरभ्यन्ते। 


नवदिल्ली>
आगोलसमूहैः आकांङ्क्षया अवलोक्यमानं जापान चीन सन्दर्शनं शुक्रवासरे आरभ्यते। डोनाल्ड ट्रम्पेन क्रियमाणे शुल्कयुद्धे भारत-रूस-चीनानां नूतनं शाक्तिकपक्षं प्राधान्यमर्हति।

  शुक्रवासरे प्रतिष्ठन् मोदिवर्यः २९, ३० दिनाङ्कयोः जापाने सन्द्रक्ष्यति। तत्रत्यं प्रधानमन्त्रिणा षिगेरु इषिबा इत्यनेन सह १५तमे सांवत्सरीये उच्चशिखरोपवेशने भागं करिष्यति। मोदिनः अष्टमं जापानसन्दर्शनं तथा इषिबेन सह प्रथमं सांवत्सरीयम् उच्चशिखरोपवेशनं चेति विदेशकार्यसचिवः विक्रम मिस्री प्रोक्तवान्। राष्ट्ररक्षा, वाणिज्यं, साम्पदिकं, साङ्केतिकं, नागरिकसम्बन्धः इत्यादिविषयेषु परस्परभागभागित्वं उभयोरपि राष्ट्रनेत्रोः चर्चाविषयाः भविष्यन्ति। 

  आगस्ट् ३१ तमे दिनाङ्के नरेन्द्रमोदी चीनराष्ट्रं प्राप्स्यति। तद्दिने अपरेद्युः च सम्पत्स्यमानाः चर्चाः विश्वराष्ट्रैः साकाङ्क्षम् ससूक्ष्मम्  अवलोक्यन्ते। चीनस्थे टियान् जिन् इत्यत्र सम्पत्स्यमाने 'षाङ् हाय् सहयोगसंघस्य [SCO] उच्चशिखरे मोदिवर्यः भागं करिष्यति। चीनस्य राष्ट्रपतिः षि जिन् पिङेन आतिथ्यं वक्ष्यमाणे सम्मेलने रष्यायाः राष्ट्रपतिः व्लादिमिर् पुतिनः, मध्येष्या, दक्षिणेष्या, मध्यपूर्वीय एष्या, दक्षिणपूर्वीय एष्या इत्येतेषां प्रान्तराष्ट्राणां नेतारोSपि भागं करिष्यन्ति।

 शत्रुप्रपाटनाय भारतस्य 'हिमगिरिः' 'उदयगिरिः' च। 

'स्टल्त् युद्धमहानौके राष्ट्राय समर्पिते।

विशाखपत्तनं> नौसेनां प्रवृद्धवीर्यां कुर्वत्यौ द्वे स्टेल्त् [Stealth] युद्धमहानौके राष्ट्राय समर्पिते। ७५% यावत् तद्देशीयनिर्मिते ऐ एन् एस् हिमगिरिः , ऐ एन् एस् उदयगिरिः इत्येते गूढात्मिके महानौके राष्ट्रस्य पूर्वसमुद्रद्वारा जायमानां  शत्रुभीषां निवारयितुं पूर्वीयक्षेत्रे जागरूकतां निर्वक्ष्यतः। राष्ट्रसमर्पणकार्यक्रमे रक्षामन्त्री राजनाथ सिंहः अध्यक्ष आसीत्। 

ऐ एन् एस् हिमगिरिः 

ऐ एन् एस् हिमगिरिः। 

 + ६६७० टण् मितं  भारयुक्ता अस्ति। 

+ अत्याधुनिकानि गूढसंविधानानि सन्ति।

+ ब्रह्मोस् अग्निबाणाः, बराक् 8 इति व्योमप्रतिरोधसंविधानं, अन्तर्वाहिनिविरुद्ध अग्निक्षेपणीवाहिन्यः [Rocket launchers], Torpedo tubes इत्यादीनि सन्ति। 

ऐ एन् एस् उदयगिरिः 

ऐ एन् एस् उदयगिरिः। 

+ ६७०० टण् मितं भारः।

+ शत्रूणां रडार्, इन्फ्रारेड चेष्टाः प्रतार्य अग्रे गन्तुं नूतनाः छलरूपरेखाः [Stealth design]।

+ ब्रह्मोस् सूपर्सोणिक् आग्नेयास्त्राणि, बराक् 8  आग्नेयास्त्राणि च उपयोक्तुं शक्यते।

Latest news

 भारतस्य प्रलयसूचना 

पाकिस्थानं द्विलक्षं नागरिकान् अपानयत्।

लाहोरः> उत्तरभारते दिनानि यावत् अनुवर्तमानया अतिवृष्ट्या सिन्धू, चेनाब्, सत्लज्, रवि नद्यः आप्लुतोदकाः इत्यतः भारतं पाकिस्थाने जलोपप्लसंभावनामधिकृत्य तद्राष्ट्राय पूर्वसूचनामदात्। अतः पाकिस्थानं लक्षद्वयं जनान् सुरक्षितस्थानानि प्रति  अपानयत्। 

  पाकिस्थानेनैवेदं वृत्तान्तं निगदितम्।नयतन्त्रमार्गेण आसीत्  पाकिस्थानाय भारतस्य जलोपप्लवमधिकृत्य जाग्रत्तानिर्देशः। पहलगामभीकराक्रमणस्य अनन्तरं राष्ट्रद्वयस्य प्रथमः नयतन्त्रव्यवहारः आसीदयम्।

 पौढीगढवालजनपदे  पदोन्नतिसम्बद्धतया  राजकीयशिक्षकसंघस्य प्रतिषेधः।

  वार्ताहर:- कुलदीपमैन्दोला।

  राजकीयशिक्षकसंघः उत्तराखण्डस्य पौढीगढवालजनपदस्य शिक्षा-विभागस्य जिला-मुख्यालये एकदिवसीय-धर्णा-प्रदर्शनं कृतवान्। स्वसेवाकालस्य पदोन्नतेः कृते आसीत् प्रतिषेधः। पञ्चदशशाखाभ्य: सर्वे अध्यक्षाः, मन्त्रिणश्च अन्ये सदस्याश्च भागं स्वीकृतवन्तः। ततः पूर्वमेव सर्वे शिक्षकाः स्वस्वविद्यालयेषु खण्ड-शिक्षाकार्यालये पदोन्नतेः कृते "चौकडाउन" इति धर्णाप्रदर्शनं च अकुर्वन्।

शिक्षकाः अवदन् यत् अन्येषु विभागेषु सर्वेषु पदेषु सर्वकारेण पदोन्नतयः क्रियन्ते, परन्तु शिक्षा-विभागे सहायकाध्यापकपदात् प्रवक्तृपदपर्यन्तं, प्रवक्तृपदात् प्रधानाचार्यपदपर्यन्तं च दीर्घसमयात् पदोन्नतयः न सम्पादिताः। अपि च आयोगेन प्रधानाचार्यपदस्य प्रत्यक्ष-भर्तीः सर्वकारेण प्रकाशिताः। अस्माकं सर्वेषां सेवासक्तशिक्षकाणाम् अपेक्षा अस्ति यत् सर्वकारः पूर्वं प्रचलितनियमावल्याः अनुसारं नूतनभर्त्याः स्थाने विभागीयपदोन्नतयः शीघ्रं कुर्यात्। For Latest News

Wednesday, August 27, 2025

 केरले श्रावणोत्सवाय शुभारम्भः। 

कोच्ची> आविश्वं केरलीयानां देशीयोत्सव‌ः 'ओणोत्सवः' इत्यभिधेयः श्रावणोत्सवः ह्यः तृप्पूणित्तुरा राजनगर्यां हस्तोत्सवेन समारब्धः। आगामिनी दश दिनानि आह्लादस्य समभावनायाः च दिनानि भवन्ति।

 जम्मु-काश्मीरे हिमाचले च आकस्मिकप्रलयः।

जम्मु-काश्मीरे आकस्मिकप्रलयः। 

षट् तीर्थाटकान् अभिव्याप्य १६ जनाः मृताः।

श्रीनगरं> कठोरवृष्टिकारणतः जम्मु-काश्मीरे हिमाचलप्रदेशस्य मणालि प्रदेशे च बहुनाशः। प्रलयदुष्प्रभावे जम्मु-काश्मीरे १३ जनाः मृत्युमुपगताः। दिनत्रयेण अनुवर्तमानया कठोरवृष्ट्या रियासि जनपदे वैष्णोदेवीमन्दिरस्य समीपे जाते मृत्स्खलने षट् तीर्थाटकाः विनष्टप्राणाः अभवन्। १४ जनाः क्षताः च। 

  हिमाचलप्रदेशे कुलु मणालि इत्यादिप्रेदेशेष्वपि महानाशः दुरापन्नः। बियास् नदी आप्लुतोदका वर्तते। चण्डिगढ-मणाली राष्ट्रियमार्गे बहुषु स्थानेषु मार्गाः च्युताः जाताः।

LetestNews

 भारतस्योपरि ट्रम्पस्य अधिकशुल्कः अद्य प्रबलं भविष्यति। 

वाषिङ्टणः> रष्यायाः तैलेन्धनं क्रीणाति इति कारणात् यू एस् राष्ट्रपतिना डोणाल्ड ट्रम्पेन निश्चितः २५% अधिकः दण्डशुल्कः अद्य प्रबलं भविष्यति। वर्तमानीयेन २५% शुल्केन सह अस्य दण्डशुल्कस्य योगेन भारतात् अमेरिकाम् आयातवस्तूनां शुल्कः ५०% भविष्यति।

  यू एस् प्रशासनेन सोमवासरे  एतदधिकृत्य संगृहीतविज्ञप्तिः प्रकाशिता। एतदनुसृत्य बुधवासरे यू एस् समयानुसारं  अर्धरात्रे १२.०१ वादनात्परं [भारतीयसमयः अहनि नववादनम्] अमेरिकीयविपणीं प्राप्तवतां तथा सम्भारशालाभ्यः विपणीं  प्रस्थितानां भारतसामानानां च दण्डशुल्कः बाधकः भवेत्। पूर्वनिश्चितः आयातकरः आगस्ट् सप्तमदिनाङ्के प्रवृत्तिपथमागतः आसीत्।

Tuesday, August 26, 2025

 अमेरिकायाः अधिकशुल्कः।

भारतं निर्बन्धाधीनं न भविष्यति - प्रधानमन्त्री। 

नरेन्द्रमोदी अहम्मदाबादे वीथीप्रदर्शने। 

अहम्मदाबादः>  यावदधिकः निर्बन्धः जायते चेदपि लघुस्तरीयसंरंभकाणां कृषकाणां गोपालकानां च अहिताय किमपि न करिष्यतीति प्रधानमन्त्री नरेन्द्रमोदी प्रोक्तवान्। अहम्मदाबादे गुजरात् राज्याय ५४०० कोटि रूप्यकाणां परियोजनानां समर्पणं शिलान्यासं च कृत्वा,  सम्मेलने भाष्यमाणे "ते बहुधा प्रेरणां विधास्यन्ति चेदपि भारतस्य तात्पर्यसंरक्षणाय दुर्गः इव स्थास्यामि" - मोदिवर्यः ट्रम्पस्य अमेरिकायाः वा नाम अनुक्त्वा  प्रस्तुतवान्।

 गासायाम् आतुरालये आक्रमणं

वार्ताहरान् अभिव्याप्य २० मरणानि। 

डेयर् अल् बला> दक्षिणगासायां बृहत्तमम् आतुरालयं 'नासर्' इत्यभिधानं लक्ष्यीकृत्य सोमवासरे इस्रयेलः ड्रोण् तथा बोम्बान् उपयुज्य आक्रमणमकरोत्। पञ्च वार्ताहरानभिव्याप्य २० जनाः मृताः। 

  अमेरिकायाः वार्ताकारकः 'ए पि' इत्यस्मै प्रवर्तमाना स्वतन्त्रदृश्यमाध्यमप्रवर्तका [Freelance visual journalist] मरियं डग्गा [३३], 'अल् जसीरा' इत्यस्य छायाग्राहकः मुहम्मद सलामः, रोयिटेर्स् पत्रिकायाः छायाग्राहकः हुस्साम अल् मस्री इत्येते मृतेषु प्रमुखाः वार्ताहराः। युद्धमारब्धात् २०२३  ओक्टोबर् सप्तमदिनाङ्कात् आरभ्य गासाजनानां दुरितान् विश्वसमक्षम् आनीतेषु वार्ताहरेषु मुख्या आसीत् मरियं डग्गा।

Monday, August 25, 2025

 जर्मनीतः ६ अन्तर्वाहिनीः  क्रेतुमुद्यमः। 

७०,००० कोटीनामनुज्ञा।

नवदिल्ली> 'प्रोजेक्ट् इन्डिया - ७५' अभियानस्य अंशतया जर्मनीतः ७०,००० कोटिरूप्यकाणां व्ययेन  नूतनपरम्पराविभागे अन्तर्भूताः षट् अन्तर्वाहिनीः क्रेतुं सन्धिकरणाय केन्द्रप्रशासनस्य अनुज्ञा। रक्षामन्त्रालयस्य 'मसगोण् डोक् षिप् बिल्डेर्स् लिमिटेड' [Mazagone Dock Ship Builders Ltd] इत्यस्य कृते एव अनुज्ञा दत्ता। अष्टमासाभ्यन्तरे चर्चां पूर्तीकर्तुं रक्षामन्त्रालयेन उद्दिश्यते।

 भारतस्य सम्पूर्ण व्योमप्रतिरोधकवचं सफलम्। 

भुवनेश्वरं> व्योमभीषां प्रतिरोद्धुं भारतस्य संयोजितव्योमप्रतिरोधसंविधानपरीक्षणं विजयकरमभवत्। राष्ट्रस्य रक्षागवेषण-विकसन-संघटनेन साक्षात्कृतमस्ति 'समग्र व्योमप्रतिरोधकवचं [Integrated Air Defense Weapon System] । तस्य परीक्षणं ओडीषातटे चान्दिपुरे फलप्राप्त्या सम्पन्नम्। 

  आकाशमार्गेण गम्यमानं मनुष्यरहितविमानद्वयं एकं 'मल्टी कोप्टर् ड्रोण्' इत्येतच्च आकाशे विभिन्नोच्चेषु विभिन्न लक्ष्येषु च बभञ्ज। स्वतन्त्रतादिने प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घोषितस्य संयोजितव्योमप्रतिरोध कवचस्य सुदर्शनचक्राभिधेयस्य साक्षात्कारांशतया आसीदिदं परीक्षणम्।

 न्योमा - भारतस्य उच्चतरः सैनिकव्योमनिलयः। 

समुद्रवितानात् १३,७०० पादमिते वर्तमानः नयोमा सैनिकव्योमनिलयः। 

अभिमाननिलयस्य उद्घाटनम् ओक्टोबरमासे। 

नवदिल्ली> हिमालयसानुनि भारतव्योमसेनायै निर्मितः उत्कृष्टः विमानावतरणनिलयः [Advanced landing ground] उद्घाटनाय सज्जः वर्तते। चीनसीमायाः समीपे न्योमा इत्यत्र निर्मितं निलयम् ओक्टोबरमासे प्रधानमन्त्री नरेन्द्रमोदी उद्घाटयिष्यति। अनेन विश्वस्मिन् उच्चतरः चतुर्थः सेनाविमाननिलयः भविष्यति एषः। 

  समुद्रवितानात् १३,७०० पादमितम् उच्चस्थितः अयं निलयः चीनसीमायाः ३० किलोमीटर्, ले इत्यस्मात् २०० किलोमीटर् च दूरे वर्तते। Border Roads Organization संस्थया २०२३ सेप्टम्बर् मासे अस्य निर्माणमारब्धम्। 'रफाल्' युद्धविमानमभिव्याप्य सर्वाणां युद्धविमानानाम् उड्डयनम् अवतरणं च अत्र साध्यमस्ति। यस्मिन् आकस्मिकसन्दर्भे अपि सैनिकान् आयुधानि च जवेन  प्रापयितुं शक्यते। 

  शीतकाले अत्र तापमानं त्रिंशत् डिग्री न्यूनं [- ३० डिग्री] भवति। २१८ कोटि रूप्यकाणि एवास्य निर्माणव्ययः।

Sunday, August 24, 2025

 आचार्यशिवशङ्करमिश्रः महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य कुलगुरुपदभारम् ग्रहीतवान्।


-डॉ. दिनेशचौबे, उज्जयिनी।

  उज्जयिनीस्थस्य महर्षिपाणिनि-संस्कृतवैदिक-विश्वविद्यालयस्य नवनियुक्तः कुलगुरुः (कुलपति:) प्रोफेसरः शिवशङ्करमिश्रमहोदय: आचार्यवर्यः गुरुवासरे विश्वविद्यालयपरिसरे अष्टमः कुलगुरुरूपेण विधिवत् कार्यभारम् अधिगतवान्।

   पदभारग्रहणात् पूर्वं तेन श्रीमहाकालेश्वरस्य आशिषः प्राप्तः। अनन्तरं विश्वविद्यालयपरिसरे स्थितस्य भगवान् श्रीपाणिनीश्वरमहादेवस्य पूजनम्, अभिषेकं, हवनं च कृत्वा   कार्यभारं गृहीतम्। आचार्यमिश्रेण संस्कृतभाषायाः प्रसाराय, भारतीयज्ञानपरम्परायाश्च संरक्षण–विश्वव्यापकत्वाय पुनः स्वसंकल्पः उद्घोषितः।

 ओण् लैन् द्यूतनिरोधनियमः क्रियासमर्थः जातः।

बह्व्यः संस्थाः प्रवर्तननिवृत्ताः [Uninstalled] बभूवुः। 

नवदिल्ली>  केन्द्रसर्वकारेण प्रस्तुतं अन्तर्जालीयद्यूतक्रीडा-पणव्यवहारनिरोधविधेयकं राष्ट्रपतिना च अङ्गीकृत्य शुक्रवासरे नियमः अभवत्। नियमे क्रियासमर्थे जाते प्रमुखाः ओण् लैन् द्यूतक्रीडावेदिकाः पिहिताः जाताः। 

 भारतक्रिकट् दलस्य आर्थिकप्रोत्साहक [sponsor] रूपेण वर्तमाना  ड्रीम् ११, मै ११ सर्किल्, विन्सो, सुपी, पोकर् बासी इत्याद्याः संस्थाः तासां प्रवर्तनानि समापयन्त।

 उत्तरखण्डे मेघविस्फोटनम् - एको मृतः। 

दह्रादूणः> उत्तरखण्डे चमोलि जिल्लायां तराली इत्यत्र शुक्रवासरे रात्रौ दुरापन्ने मेघविस्फोटनोपेताकस्मिकप्रलये एकः मृतः। बहवः तिरोभूताः। 

  बहूनि वाहनानि प्रलयावशिष्टैः मग्नानि जातानि। तरालीस्था विपणिः  च प्रायेण विनष्टा अभवत्।