OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, August 29, 2025

 कुलशेखरपत्तनं विक्षेपिणीविक्षेपकेन्द्रम्

प्रथमविक्षेपः आगामिवर्षे।

निर्माणं पुरोगम्यमानं कुलशेखरपत्तनं विक्षेपकेन्द्रम्। 

चेन्नई> तमिलनाटे तूत्तुक्कुटी नगरोपान्ते कुलशेखरपट्टणम् इत्यत्र प्रचाल्यमानस्य विक्षेपिणी (Rocket) विक्षेपणकेन्द्रस्य निर्माणं २०२६ डिसम्बरमासे सम्पूर्णं भविष्यतीति भारतीय बहिराकाश संशोधनसंस्थायाः [ISRO] अध्यक्षः डो वि नारायणः न्यवेदयत्। नवम्बरमासे इतः प्रथमविक्षेपिणीं विक्षिप्तुं शक्नुयादिति तेन प्रोक्तम्। 

  कुलशेखरपुरे विक्षेपस्थलस्य भूमिपूजायां भागं कृत्वा वार्ताहरान् भाषमाणः आसीत् इस्रो अध्यक्षः। अतीतवर्षे फेब्रुवरिमासे कुलशेखरपुरं विक्षेपकेन्द्राय प्रधानमन्त्री नरेन्द्रमोदी शिलान्यासं कृतवानासीत्। तिरुच्चेन्तूर्, शान्तन्कुलम् अंशयोः २३०० एकरमितं स्थाने अस्ति नूतनं विक्षेपकेन्द्रम्।