OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, August 28, 2025

 शत्रुप्रपाटनाय भारतस्य 'हिमगिरिः' 'उदयगिरिः' च। 

'स्टल्त् युद्धमहानौके राष्ट्राय समर्पिते।

विशाखपत्तनं> नौसेनां प्रवृद्धवीर्यां कुर्वत्यौ द्वे स्टेल्त् [Stealth] युद्धमहानौके राष्ट्राय समर्पिते। ७५% यावत् तद्देशीयनिर्मिते ऐ एन् एस् हिमगिरिः , ऐ एन् एस् उदयगिरिः इत्येते गूढात्मिके महानौके राष्ट्रस्य पूर्वसमुद्रद्वारा जायमानां  शत्रुभीषां निवारयितुं पूर्वीयक्षेत्रे जागरूकतां निर्वक्ष्यतः। राष्ट्समर्पणकार्यक्रमे रक्षामन्त्री राजनाथ सिंहः अध्यक्ष आसीत्। 

ऐ एन् एस् हिमगिरिः 

ऐ एन् एस् हिमगिरिः। 

 + ६६७० टण् मितं  भारयुक्ता अस्ति। 

+ अत्याधुनिकानि गूढसंविधानानि सन्ति।

+ ब्रह्मोस् अग्निबाणाः, बराक् 8 इति व्योमप्रतिरोधसंविधानं, अन्तर्वाहिनिविरुद्ध अग्निक्षेपणीवाहिन्यः [Rocket launchers], Torpedo tubes इत्यादीनि सन्ति। 

ऐ एन् एस् उदयगिरिः 

ऐ एन् एस् उदयगिरिः। 

+ ६७०० टण् मितं भारः।

+ शत्रूणां रडार्, इन्फ्रारेड चेष्टाः प्रतार्य अग्रे गन्तुं नूतनाः छलरूपरेखाः [Stealth design]।

+ ब्रह्मोस् सूपर्सोणिक् आग्नेयास्त्राणि, बराक् 8  आग्नेयास्त्राणि च उपयोक्तुं शक्यते।

Latest news