OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, October 18, 2025

 बिहारनिर्वाचनम्। 

प्रथमचरणाय पत्रिकासमर्पणं सम्पन्नम्। 

पट्ना> बिहारविधानसभायाः निर्वाचनस्य प्रथमसोपानाय नामाङ्कनपत्रिकासमर्पणस्य कालपरिधिः शुक्रवासरे समाप्तः। १२१ स्थानेभ्यः १२५० स्थानाशिनः पत्रिकाः समर्पिताः। निर्वाचनस्य प्रथमचरणं नवम्बर् षष्ठे दिनाङ्के सम्पत्स्यति। 

  किन्तु मुख्यप्रतिद्वन्दिसख्येषु स्थानविभजनं स्थानाशिनिर्णयं च न पूर्तीकृतम्।

 मोसांबिक् समीपसमुद्रे नौकादुर्घटना। 

षट् भारतीयाः अदर्शनं गताः। 

कोच्ची> दक्षिणाफ्रिकायां मोसांबिक् प्रदेशसमीपस्थे समुद्रे दुरापन्नेन नौकादुर्घटनेन षट् भारतीयाः अदर्शनं गताः। महानौकायाः यन्त्रविद्याकुशलान् अन्तर्भूय आहत्य २१ अङ्गोपेतसंघेन सह सञ्चरन्ती नौका पर्यावरणदुष्प्रभावात् समुद्रे निमग्ना आसीत् इति गण्यते।  

तिरोभूतेषु एकः केरलीयः अस्ति। सः महानौकायाः साङ्केतिकदोषपरिहारकुशलः अस्ति। १५ जनाः रक्षां प्राप्ताः इति सूच्यते। तिरोभूतेषु द्वयोः मृतदेहौ अनन्तरम् अधिगतौ  इति स्थिरीकरणरहितवार्ता अप्यस्ति।

 

 गुजराते मन्त्रिमण्डलं परिष्कृतम्।

अहम्मदाबादः> गुजरातराज्ये भा ज पा मन्त्रिमण्डलं पुनःसंघटायितम्। १० मन्त्रिणः निष्कास्य तत्स्थाने  नूतनान् मुख्यमन्त्री भूपेन्द्र पटेलः न्ययुङ्क्त। षट् मन्त्रिणः संरक्षिताः। 

  नूतनमन्त्रिमण्डले त्रिस्रः महिलाः सन्ति। आहत्य २६ मन्त्रिणः वर्तन्ते। क्रिकट् क्रीडकः रवीन्द्र जडेजा इत्यस्य पत्नी रिवाबा जडेजा नूतना सहमन्त्रिणी अस्ति। गतवर्षे कोण्ग्रसदलं त्यक्त्वा भा ज पा दलेन संयुक्तवान् विपक्षनेता कोण्ग्रसदलस्य भूतपूर्वराज्याध्यक्षश्च अर्जुन मोदवादी पूर्णमन्त्रिस्थानमलभत।

 छत्तीसगढे २१० मावोवादिनः अपि आत्मसमर्पिताः। 

जगदलपुरं> संघटस्य केन्द्रसमितिसदस्यमभिव्याप्य २१० मावोवादिनः महता आयुधसञ्चयेन सह  जगदलपुरे आत्मसमर्पणं कृतवन्तः। राज्यचरित्रे बृहत्तमम् आत्मसमर्पणमिदमेवेति सर्वकारेण प्रस्तुतम्। 

  रूपेष् इति कथ्यमानः सतीशः भवति आत्मसमर्पितः केन्द्रसमितिसदस्यः। अनेन दिनत्रयाभ्यन्तरे आत्मसमर्पिताः मावोवादिनः २३८ अभवन्। १९ संख्याकाः ए के - ४७ भुषुण्डयः, स्वयं पूरणभुषुण्डयः [self loading riffles], २३ insas riffles, ११ स्फोटकक्षेपणनाली  '[बारल् ग्रनेड् लोञ्चर्' ] इत्यादीनि मावोवादिभिः परित्यक्तानि च।


Friday, October 17, 2025

 'तुलावर्षः' सम्प्राप्तः।

अनन्तपुरी> तुलावर्षनामकः उत्तरपूर्वीयवर्षाकालः केरलं सम्प्राप्त इति केन्द्रपर्यावरणविभागेन निगदितम्। २१ तमदिनाङ्कपर्यन्तं केरले व्यापकतया वृष्टिर्भविष्यति। बहुषु जनपदेषु जाग्रत्तानिर्देशः उद्घोषितः।

 ट्रम्पस्य विकत्थनं पुनरपि।

रूसात् तैलेन्धनक्रयं समापयितुं मोदिनः वाग्दानमस्तीति ट्रम्पः।

निषिध्य भारतम्।

वाषिङ्टणः> रष्याराष्ट्रात् भारतस्य असंस्कृततैलेन्धनस्य क्रयं समापयितुं स्वमित्रेण नरेन्द्रमोदिना बुधवासरे वाग्दानं कृतमिति यू एस् राष्ट्रपतिः डोनाल्ड ट्रम्पः अभिमानितवान्। 'वैट् हौस्' मध्ये वार्ताहरैः सह विधत्ते अभिमुखे आसीत् ट्रम्पस्य विकत्थनम्। सार्धवर्षत्रयेण अनुवर्तमानस्य रूस-युक्रैनयुद्धस्य परिसमाप्तये महत्तरं सोपानमस्ति एतदिति च तेनोक्तम्। 

 किन्तु ट्रम्पस्य आत्मप्रशंसावादः भारतेन निषिद्धः। ट्रम्पेन सह भारतस्य प्रधानमन्त्री नरेन्द्रमोदी बुधवासरे दूरवाणीद्वारा सम्भाषणं नाकरोत् इत्येव स्वस्य बोध्यमिति विदेशकार्यवक्ता रणधीर जयस्वालः वार्ताहरसम्मेलने न्यगादीत्। ट्रम्पस्य प्रस्तावे बहिरागते भारते विपक्षीयदलस्य तीव्रविमर्शः जातः।

Thursday, October 16, 2025

 छत्तीसगढे ७८ मावोवादिनः आत्मसमर्पणं कृतवन्तः। 

काङ्करं> छत्तीसगढ राज्ये ४३ महिलाः अभिव्याप्य ७८मावोवादिनः आत्मसमर्पणं कृतवन्तः।  सुक्मा जनपदात् २७, काङ्करं जनपदात् ५० च मावोवादिनः सन्ति। राजमान् माण्डवी, राजु सलामः इत्येतौ कुप्रसिद्वावपि आत्मसमर्पितेषु अन्तर्भवतः।  राज्ये मावोवादं अन्तमाप्नोतीति मुख्यमन्त्रिणा विष्णु दियो साय् इत्यनेनोक्तम्।

 पाकिस्थान-अफ्गानिस्थानसीमायां संघर्षः प्रोज्वलति। 

४०+ अफ्गानीयतालिबानीयाः पाक्सेनया व्यापादिताः। 

इस्लामबादः> कतिपयदिनैः पाकिस्थानस्य अफ्गानिस्थानस्य च सीमायाम्  अनुवर्तमानः संघर्षः गुरुत्वमावहति। बुधवासरे चत्वारिंशदधिके अफ्गानिस्थानीयाः तालिबानीयाः पाकिस्थानसेनया व्यापादिताः, विंशज्जनाः व्रणिताः च इति तैः निगदितम्। 

  बलूचिस्थानप्रदेशे चतुर्षु स्थानेषु तालिबानभीकरैः कृतस्य आक्रमणस्य प्रत्याघात आसीत् पाकिस्थानस्य आक्रमणम्। ततः ४८ होराणां भुषुण्डिप्रयोगविरामः पाकिस्थानेन  विधत्तम्। टि टि पि इति तालिबानीयभीकरसंघटनं पाकिस्थाने निरन्तरमाक्रणं करोतीत्यस्य आधारे एव उभयोरपि राष्ट्रयोर्मिथः संघर्षः आरब्धः।

 केनियायाः भूतपूर्वप्रधानमन्त्री केरले दिवंगतः। 

रयिला अमिलो ओडिंगा।

कूत्ताट्टुकुलं> आयुर्वेदपरिचर्यार्थं केरलं प्राप्तवान् केनियाराष्ट्रस्य भूतपूर्वप्रधानमन्त्री रयिला अमिलो ओडिंगाभिधः [८०] हृदयाघातेन मृतः। एरणाकुलं जनपदे कूत्ताट्टुकुलस्थे श्रीधरीयम् आयुर्वेदचिकित्सालयस्य वासगृहस्याङ्कणे प्रभातपदचलनावसरे सीदन् पतितः आसीत्। 

  चिकित्सार्थं ओक्टोबर् १०तमे सपरिवारं  प्राप्तः ओडिंगवर्यः १७ तमे दिनाङ्के प्रतिनिवर्तयितुम् उत्सुकः आसीत्। रक्तातिसम्मर्दः, प्रमेहः, वृक्करोगः इत्यादिभिः ग्रस्त आसीत् स इति आतुरालयाधिकृतैः निगदितम्। 

  मृतशरीरं कोच्ची अन्ताराष्ट्रविमाननिलयात् सविशेषविमाने केनियां नीतम्। २००८ - '१३ कालखण्डे आसीत् सः प्रधानमन्त्रिपदम् अलङ्कृतवान्।

Wednesday, October 15, 2025

 राष्ट्रपतिः शबरिगिरिं प्राप्स्यति। 

    अनन्तपुरी> भारतराष्ट्रपतिः द्रौपदी मुर्मू २२ तमे दिनाङ्के शबरिगिरौ धर्मशास्तृमन्दिरं सन्द्रक्ष्यति। तद्दिने दर्शनाय सन्निधानं प्राप्तवतां तीर्थाटकानां नियन्त्रणं विधास्यति। 

  मुर्मूवर्या ओक्टोबर् २१ तः २४ दिनाङ्कपर्यन्तं केरले भविष्यति। २२ तमे दिनाङ्के प्रभाते एकादश वादने राष्ट्रपतिः  पम्पां प्राप्स्यति। शास्तृदर्शनविध्यनुसारं गूर्खायाने सन्निधानं गमिष्यति। देवदर्शनानन्तरं त्रिवादने पम्पां प्रतिनिवर्तमाणा मुर्मुवर्या ४. २० वादने अनन्तपुरीं प्रस्थास्यति।

 जम्मु-काश्मीरे भीकरौ व्यापादितौ। 

श्रीनगरं> जम्मु-काश्मीरस्य कुप् वारा जनपदस्थां नियन्त्रणरेखाम् अतिक्रामितुं प्रयततौ द्वौ भीकरौ सुरक्षासेनया व्यापादितौ। 

  सोमवासरे निशीथिन्यां नियन्त्रणरेखायां भारतसेनया विधत्ते मार्गणे सन्दिह्यमाने व्यवहारे दृष्टे सेनया भुषुण्डिप्रयोगः कृतः। अत्रतः महान् आयुधसञ्चयः अपि निगृहीतः।

 भारत-वेस्ट् इन्डीस् निकषपरम्परा भारतेन स्वायत्तीकृता।

द्वितीयस्पर्धायां सप्त द्वारकाणां विजयः। 

परम्परोपलब्धौ भारतगणस्य आह्लादः। 

नवदिल्ली> वेस्ट् इन्डीसं विरुध्य भारतस्य द्वितीयः क्रिकट् निकषप्रतिद्वन्द्वः भारतेन विजितः। स्पर्धायाः पञ्चमदिनेे विजयप्राप्तये ५८ धावनाङ्केषु आवश्यकेषु होराभ्यन्तरे भारतं विजयतीरं प्राप। अनेन परम्परा अपि भारतेन प्राप्ता।

  कुलदीपयादवः श्रेष्ठक्रीडको जातः। रवीन्द्र जडेजा परम्परायाः श्रेष्ठक्रीडकः अभवत्।

  सप्राणं जीवनं प्रति प्रतिनिवर्तनम्। 

सप्राणाः २० इस्रयेलीयबद्धाः  हमासेन विमोचिताः।

इस्रयेनेन १९०० पालस्तीनीयाः मोचिताः। 

डेयर् अल् बला> वर्षद्वयं यावत् दीर्घितायाः आकांक्षायाः प्रतीक्षायाः च विरामं कृत्वा ते स्वेषां प्रियाणां समीपं प्राप्तवन्तः। हमासेन बद्धाः  सप्राणाः २० इस्रयेलीयाः सोमवासरे विमोचिताः। अचिरादेव इस्रयेनेन बद्धान्  १९०० पालस्तीनीयान् वहन्ति बस् यानानि वेस्ट् बान्क् इत्यत्र प्राप्तानीति हमासेन स्थिरीकृतम्। अनेन गासायां  शान्तेः वातावरणमजायत। 

  शान्तिपुनःस्थापनार्थं निश्चितः सन्धिः यू एस्, ईजिप्त्, खत्तरराष्ट्रैः हस्ताक्षरीकृतः। तदर्थं केय्रो मध्ये गतरात्रौ अन्ताराष्ट्रीयशिखरसम्मेलनं सम्पन्नम्।

Tuesday, October 14, 2025

 नोटां पूर्वसूचना, भारतस्य तन्त्रप्रधानम् यद् अग्निबाणपरीक्षणं तन्निरीक्षितुं चीनः यू एस् च  आगमिष्यतः। 

   .  नवदिल्ली> तन्त्रप्रधानाय अग्निबाणपरीक्षणाय भारतं सज्जीकरोति। एतदनुबन्धितया वंङ्गसमुद्रे भारतेन 'नोटां' (Notice to Airmen- NOTAM) पूर्वसूचना ख्यापिता। सूचनानुसारं ओक्टोबर् १५ - १७ दिनाङ्कयोः मध्ये परीक्षितुम् उद्दिष्टस्य बाणस्य दूरपरिधिः ३५०० कि. मी. यावत् भविष्यति इत्यस्ति प्रतिवेदनम् । भारतस्य परीक्षणं निरीक्षितुं चीनः यू एस् च भारतमहासमुद्रस्य विदूरमण्डलेषु स्थितौ स्ततः इति श्रूयते । त्रिवारं भारतेन नोटां सूचना परिष्कृता इत्यनेन एते राष्ट्रे परीक्षणं निरीक्षितुं निश्चिते इत्यस्ति आवेदनम्॥

 अर्थशास्त्रनोबेलः त्रिभ्यः दीयते। 

वामतः यथाक्रमं जोयल् मोकिरः, फिलिपे अगियोणः, पीटर् होविट्। 

स्टोक् होमः> अस्य वर्षस्य अर्थशास्त्रनोबेलपुरस्काराय त्रयः शास्त्रज्ञाः अर्हाः अभवन्। नेतर्लान्टराष्ट्रे लब्धजन्मा यू एस्-इस्रयेल आर्थिकशास्त्रज्ञः जोयल् मोकीरः [७९], फ्रान्सीयः फिलिपे अगियोणः [६८], कनेडियः पीटर् होविट् [७८] इत्येतेभ्यः एव पुरस्कारः।

  नूतनाधिगमनानि साङ्केतिकविद्यायाः विकासश्च आर्थिकविकासाय कथमुपकरोति इति अन्वेषणं पुरस्कृत्य  अस्ति एतेभ्यः पुरस्कारदानम्।

Monday, October 13, 2025

 पाकिस्थान-अफ्गानिस्थानसंघर्षः अनुवर्तते। 

अनुरञ्जनप्रक्रमेण खत्तरः सौदी च।

इस्लामबादः> पाकिस्थान-अफ्गानिस्थानयोः सीमाप्रदेशेषु कतिपयदिनैः अनुवर्तमानस्य संघर्षस्य लाघवं न जातम्। शनिवासरे पाकिस्थानस्य सैनिककेन्द्राणि लक्ष्यीकृत्य विधत्ते आक्रमणे ५८ जनाः मृताः इति अफ्गानिस्थानस्य रक्षामन्त्रालयेन  अभिमानितम्। किन्तु २०० तालिबानीयभीकराः व्यापादिताः इति पाकिस्थानेन च निगदितम्। तेहरिक् ई तालिबान् [टि टि पी] इति निरोधितभीकरसंघटनस्य शिबिराणि प्रति एवाक्रमणं कृतमिति पाकिस्थानस्य रक्षामन्त्रालयेन  अभिमानितम्। 

  खैबर् पख्तूण् ख्व, अंगूर अडा, बजावूर्, खुरं, दिर्, चित्राल् इत्येतेषु स्थानेषु वर्तमानानि सैनिककेन्द्राणि एव अफ्गानिस्थानेन व्योमाक्रमणं विधत्तम्। कतिपयस्थानेषु आत्मघात्याक्रमणमपि कृतमिति सूच्यते। 

  सौदि अरेब्या, खत्तर राज्ययोः व्यवधानेन रविवासरस्य प्रत्युषसि आक्रमणं स्थगयितमासीत्।

  पाकिस्थान-अफ्गानिस्थानयोः सीमाप्रदेशे डूरन्ट् लैन् इत्यत्र कतिपयकालेन संघर्षः वर्तते। अतीते गुरुवासरे टि टि पी संघटनेन पाकिस्थानस्य जनाधिवासक्षेत्राणि लक्ष्यीकृत्य कृते आक्रमणे उन्नतपदीयं सेनाधिकारिणमभिव्यप्य उपत्रिंशत् जनाः मृत्युमुपगताः आसन्।

 विशीर्णभवनावशिष्टानां मध्ये 

बान्धवान् मार्गमाणाः गासीयाः।

गासां प्रतिनिवृत्तमानाः गासीयजनाः।
पञ्चलक्षं जनाः प्रत्यागतवन्तः। 

गासानगरं> युद्धविरामे प्रबले जाते  गासाप्रान्तस्य बृहत्तमं नगरं नाम्ना गासासिटीं प्रति पञ्चलक्षं निवासिनः प्रतिनिवर्तिवन्तः। यत्र तेषां गृहाणि वर्तन्ते स्म, तत्र वर्तमानेषु अवशिष्टसञ्चयेषु ते तिरोभूतान्  स्वबान्धवान् अन्विष्यन्ते। 'गासा सिविल् डिफन्स् एजन्सि' इत्यस्य साह्येनैव अयं प्रयत्नः। युद्धानन्तरं ९५०० जनाः तिरोभूताः इति प्राथमिकगणना। 

  यू एस् राष्ट्रपतेः डोनाल्ड ट्रम्पस्य २० अधिकरणात्मिकायाः अभियोजनायाः अङ्गीकारेण शुक्रवासरे आसीत् युद्धविरामः प्रवृत्तिपथमागतः।

 चीनीयोत्पन्नानां १००% करम् उद्घोषयन् ट्रम्पः।

वाषिङ्टणः> चीनराष्ट्रात् अमेरिक्कां प्रति आयातानां पण्यवस्तूनां करं नवम्बर् प्रथमदिनादारभ्य १००% करिष्यति इति राष्ट्रपतिः डोनाल्ड ट्रम्पः उदघोषयत्। इदानीं तत् ३०% भवति। 

  कतिपयानां software उत्पन्नानां निर्यातनियन्त्रणमपि विधास्यतीति ट्रम्पेन प्रस्तुतम्। ट्रम्पस्य उद्घोषणेन यू एस् राष्ट्रस्य अंशकविपणी अधः पपात।