भौतिरशास्त्रनोबेल् पुरस्कारः
त्रयः सम्मानिताः।
स्टोक् होमः> २०२५ तम वर्षे भौतिकशास्त्राय दीयमानाय नोबेलपुरस्काराय त्रयः शास्त्रज्ञाः अर्हाः अभवन्। 'क्वाण्टं' साङ्केतिकविद्याधिष्ठितस्य अनुसन्धानस्य सूत्रधाराः जोण् क्लार्क् [ब्रिटनं], मिषेल् एछ् डेवोरैट् [फ्रान्स्], जोण् एम् मार्टिनिस् [यू एस्] इत्येते त्रयः शास्त्रज्ञाः सम्मानिताः।