OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, October 8, 2025

 भौतिरशास्त्रनोबेल् पुरस्कार‌ः 

त्रयः सम्मानिताः।


स्टोक् होमः> २०२५ तम वर्षे भौतिकशास्त्राय दीयमानाय नोबेलपुरस्काराय त्रयः शास्त्रज्ञाः अर्हाः अभवन्। 'क्वाण्टं' साङ्केतिकविद्याधिष्ठितस्य अनुसन्धानस्य सूत्रधाराः जोण् क्लार्क् [ब्रिटनं], मिषेल् एछ् डेवोरैट् [फ्रान्स्], जोण् एम् मार्टिनिस् [यू एस्] इत्येते त्रयः शास्त्रज्ञाः सम्मानिताः।