OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, October 16, 2025

 केनियायाः भूतपूर्वप्रधानमन्त्री केरले दिवंगतः। 

रयिला अमिलो ओडिंगा।

कूत्ताट्टुकुलं> आयुर्वेदपरिचर्यार्थं केरलं प्राप्तवान् केनियाराष्ट्रस्य भूतपूर्वप्रधानमन्त्री रयिला अमिलो ओडिंगाभिधः [८०] हृदयाघातेन मृतः। एरणाकुलं जनपदे कूत्ताट्टुकुलस्थे श्रीधरीयम् आयुर्वेदचिकित्सालयस्य वासगृहस्याङ्कणे प्रभातपदचलनावसरे सीदन् पतितः आसीत्। 

  चिकित्सार्थं ओक्टोबर् १०तमे सपरिवारं  प्राप्तः ओडिंगवर्यः १७ तमे दिनाङ्के प्रतिनिवर्तयितुम् उत्सुकः आसीत्। रक्तातिसम्मर्दः, प्रमेहः, वृक्करोगः इत्यादिभिः ग्रस्त आसीत् स इति आतुरालयाधिकृतैः निगदितम्। 

  मृतशरीरं कोच्ची अन्ताराष्ट्रविमाननिलयात् सविशेषविमाने केनियां नीतम्। २००८ - '१३ कालखण्डे आसीत् सः प्रधानमन्त्रिपदम् अलङ्कृतवान्।