रविवासरस्य निशायाः पूर्वं सन्धिः अङ्गीकर्तव्यः।
हमासं प्रति ट्रम्पस्य अन्त्यादेशः।
वाषिङ्टणः> वर्षद्वयातीतस्य गासायुद्धस्य परिसमाप्तये आत्मना उन्नीतः २० अधिकरणात्मिका शान्त्यभियोजना अमेरिकीयसमयानुसारं रविवासरस्य सायं षट्वादनात्पूर्वम् अङ्गीकर्तव्यः इति यू एस् राष्ट्रपतिः डोनाल्ड ट्रम्पः हमासं प्रति अन्त्यादेशं विज्ञापितवान्। नो चेत् तीव्रः प्रत्याघातः भविष्यतीति तेन भीषा अपि उद्घोषिता।
७२ होराभ्यन्तरे बद्धानां विमोचनं, हमासस्य निरायुधीकरणं, ट्रम्पः अध्यक्षपदमलङ्कुर्वाणा 'बोर्ड् ओफ् पीस्' [Board of Peace] इति कृतनामधेयायै समित्यै गासायाः अल्पकालीनप्रशासनाधिकारः दातव्यः इत्यादिनिर्देशोपेता परियोजना इस्रयेलेन अङ्गीकृतमासीत्। किन्तु सन्धेः सर्वाः व्यवस्थाः अङ्गीकर्तुं न शक्यते; अनुसन्धानाय अधिकसमयः आवश्यकः इति कैश्चित् हमासनेतृभिः उक्तमासीत्। अत एव ट्रम्पेन अन्त्यनिर्देशः उद्घोषितः।