फ्रञ्च प्रधानमन्त्री सेबास्ट्यन् लेकार्णुः पदं त्यक्तवान्।
वर्षद्वयाभ्यन्तरे पञ्च प्रधानमन्त्रिणः स्थानं त्यक्तवन्तः।
![]() |
सेबास्ट्यन् लोकार्णुः। |
पारीसः> स्थानं लब्ध्वा मासमेकं पूर्तीकरणात्पूर्वं फ्रान्सस्य प्रधानमन्त्री सेबास्ट्यन् लेकार्णु नामकः त्यागपत्रं समार्पयत्। अतीतमन्त्रिमण्डलस्य भूरिशः सदस्याः लेकार्णोः मन्त्रिमण्डले अपि अन्तर्भूताः इति तं प्रति शासनपक्षादेव प्रतिषेधस्य कारणमभवत्। तदेव लेकार्णोः स्थानत्यागस्य हेतुः।
लेकार्णोः त्यागपत्रं राष्ट्रपतिना इम्मानुवल् मक्रोणेन अङ्गीकृतम्। वर्षद्वयाभ्यन्तरे स्थानत्यागं कुर्वन् पञ्चमः प्रधानमन्त्री अस्ति सेबास्ट्यन लेकोर्णुः।