OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, October 5, 2025

 राजनीतिः या अपि भवतु, यदि राष्ट्रं आनन्देत् तदेव पर्याप्तम् 

    – इत्युक्त्या डॉ॰ शशि तरूरः अप्रत्यक्षतया कांग्रेस्-दलात् उद्भूतविमर्शनानां प्रत्युत्तरं दत्तवान्।

   केरलराज्ये समुपस्थितः डॉ॰ शशि तरूरः, “राजनीतिः या अपि भवतु, राष्ट्रम् आनन्देत् तदेव मम मतम्” इति उक्तवान्। सः जवाहरलाल नेहरोः वचांसि उद्धृत्य स्वस्य अभिप्रायं प्रकाशयामास।


श्रीश्रीनारायणगुरोः उक्तिं स्मारयन् सः अवोचत् – “ धर्मः कीदृशोऽपि वा भवतु, यदि मनुष्यः आनन्देत् तदेव पर्याप्तम् "। तथैव अहं वदामि – राजनीतिः या अपि भवतु, यदि राष्ट्रं आनन्देत् तदेव मम विश्वासः। एतं विश्वासं धारयित्वा एव राजकार्यम् आचरामि” इति सः सार्वजनिके कार्यक्रमे अवदत्।


तस्मिन् एव भाषणे सः नेहरोः प्रसिद्धं वाक्यमपि उद्धृतवान् –

“यदि भारतः म्रियेत्, तदानीं को वा जीवेत्?” इति।

     प्रधानमन्त्रिणं नरेन्द्रमोदिनं प्रति स्वस्य प्रशंसावाक्यानां कारणात्, शशि तरूरः स्वदलीयेषु जनेषु आलोचनायाः विषयः अभवत्। तेषां किंवदन्तीनां प्रत्युत्तररूपेण सः उक्तवान् यत् –

“मम सर्वे अभिप्रायाः, यथा ‘ऑपरेशन् सिन्दूर’ इत्यस्मिन्, अथवा राष्ट्रस्य आर्थिकविषयेषु चर्चासु, राष्ट्रस्य हितमेव मम आधारविषयः इति ॥