OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, October 20, 2025

 महिला विश्वचषक क्रिकट्।

भारतस्य इङ्गलाण्टं प्रति पराजयः। 

पूर्वान्त्यसाध्यता अस्पष्टा। 

इन्दोरं> पेर्त् मध्ये पूरुषक्रिकट्गणस्य पादपतनस्यानन्तरं भारतस्य महिलागणस्यापि पराजयः। महिलानाम् एकदिनक्रिकट् विश्वचषक क्रिकट् स्पर्धासु भारतेङ्लण्टयोः प्रतियोगितायां भारतगणस्य पराजयः अभवत्। उत्साहभरितस्य प्रतिद्वन्द्वस्य अन्तिमक्षेपणचक्रे भारतस्य विजयाय १४ धावनाङ्केषु अपेक्षितेषु ९ धावनाङ्कान् सम्पाद्य भारतगणं पराभवमाप। प्राप्ताङ्कसूचिका - इङ्गलाण्टः ५० क्षेपणचक्रेषु २८८/८, भारतं २८४/६। 

 अनुस्यूततया तृतीयः पराजयः भवति भारतस्य। अनेन पराजयेन भारतस्य पूर्वान्त्यप्रवेशः मन्दभाग्यं विधत्तः।