OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, October 4, 2025

 संगमग्राममाधवमधिकृत्य संगोष्ठी।

कोच्ची> विश्रुतं पुरातनकालीनं भारतीयगणित-ज्योतिशास्त्रज्ञं संगमग्राममाधवमधिकृत्य ओक्टोबरमासस्य षष्ठे दिने संगोष्ठी प्रचलिष्यति। कोच्ची समीपे पिरवं वेलियनाट् इत्यत्र वर्तमाने आदिशङ्करनिलयस्थे 'चिन्मया इन्टर्नाशणल् फौण्डेशन्' स्थाने अस्ति संगोष्ठी। 

  सामवेदाचार्यः तोट्टं शिवकरन् नम्पूतिरिः संगोष्ठ्याः उद्घाटनं करिष्यति। वि पि एन् नम्पूतिरिः मुख्यभाषणं करिष्यति।