OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, October 6, 2025

 कासशमनमध्वौषधोपयोगेन बालकमृत्यु‌ः।

मध्यप्रदेशे राजस्थाने च औषधं निरुद्धम्। 

नवदिल्ली> कासरोगाय 'सिरप्' [Syrup] इति मध्वौषधस्य सेवया वृक्कावयवस्य विनाशेन कतिपयबालकाः मृताः इति वृत्तान्तस्य आधारे विवादौषधानां निर्माणशालासु केन्द्र स्वास्थ्यमन्त्रालयस्य त्वरितपरिशोधना सम्पन्ना। षट् राज्येषु कासमध्वौषधानि 'आन्टी बयोटिक्' औषधानि चाभिव्याप्य १९ अधिकरणानि औषधानि यत्र निर्मीयन्ते तत्र आसीत् CDSCO (Central Drugs Standard Control Organization) संस्थायाः परिशोधनं सम्पन्नम्। 

  मध्यप्रदेशे ९, राजस्थाने त्रयः च शिशवः कास सिरप् औषधसेवानन्तरं जातेन अस्वास्थ्येन मृत्युमुपगताः इति वार्ता आगता। राज्यद्वये च मृत्युहेतुभूतस्य औषधस्य निर्माणं निरुद्धम्। तमिलनाटे कृते परिशोधने विषमालिन्यान्तर्भूतस्य औषधस्य निर्माणं निरुद्धम्। केरले च 'कोल्ड् रिफ्' सिरप् औषधस्य विक्रयः निरुद्धः।