स्वदेशभाषायां नूतनं संवादयन्त्रं समागच्छति । दशभाषाभिः भाषते। 
चित्रम् - कान्वया लिखितम्
बंङ्गलूरु> बंङ्लूरस्थया सर्वम् ए ऐ नाम संस्थया नूतनं स्वदेशीयं बृहत् भाषारूपं (LLM) संवादयन्त्रं निर्मीयते। अनेन भरतस्य दशभाषाभिः व्यवहर्तुं शक्यते। हिन्दी, मलयाळम्, आङ्गलेयं, तमिष़्, तेलुगु, मरात्ती, गुजराती, कन्नडा, ओडिया, पञ्चाबी इत्यादयः भाषाः एव अत्र उपयुक्ताः। एतत् आङ्गलेयभाषाम् अशिक्षितानां ग्रामीणजनानां कृते बहुसहायकं भविष्यति।