नेपाले जलोपप्लवः, मृत्प्रपातः।
४० मरणानि।
काठ्मण्डुः> नेपालराष्ट्रस्य पूर्वस्मिन् प्रदेशे दुरापन्नायाः भीषणवृष्ट्याः प्रभावेण ४० जनाः अकालमृत्युं प्राप्ताः। कोशि प्रदेशे जाते प्रलये भूस्खलने च ३७ जनाः मृताः। शनिवासरस्य रात्रेरारभ्य प्रवृत्ते वर्षणे आसीत् दुरन्तः। पञ्च जनाः तिरोभूताः इति सूच्यते।
रक्षाप्रवर्तनाय नेपालसेना दुरन्तनिवारणविभागाश्च प्रवर्तननिरताः सन्ति। काठ्मण्डोः अधित्यकायां गमनागमननियन्त्रणं विधत्तम्। बागमती, राप्ती नदीद्वयस्य तटेषु अतीवजाग्रता उद्घोषिता।