OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, October 7, 2025

 बिहारनिर्वाचने परिष्काराः अपि परीक्ष्यन्ते। 

नवदिल्ली> बिहारराज्ये नवम्बर् ६, ११ दिनाङ्कयोः सम्पत्स्यमाने विधानसभानिर्वाचने नूतनपरिष्काराः अपि परीक्ष्यन्ते। २०२० तमस्य निर्वाचने सोपानत्रयमासीत्। इदानीं सोपानद्वयेन निर्वाचनं पूर्तीकर्तुमुद्दिश्यते। जनसम्मर्दं निराकर्तुं मतदानकेन्द्रेषु मतदानिनां संख्या १२०० इति निश्चिता। निर्वाचनकेन्द्रेषु 'वेब् कास्टिंग्' [Web casting] व्यवस्था कृता। एवं १७ अधिकरणेषु परिष्काराः विधत्ताः। 

  अशेषं राज्ये २४३ मण्डलानि वर्तन्ते। आहत्य ७. ४३ कोटि संख्याकाः मतदानिनः सन्ति। तेषु पुरुषाः ३. ९२कोटि, महिलाः ३. ५० कोटि, भिन्नलिंगाः १७२५ च सन्ति। १४. ०१ लक्षं नूतनाः मतदानिनः सन्ति।