OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, April 21, 2025

 फ्रान्सिस् मार्पापावर्यः परमधाम्नि विलयं प्राप।


वत्तिकान् सिटी> क्रिस्तीयधर्मे आगोलकत्तोलिकासभायाः परमोन्नतः आत्मीयाचार्यः फ्रान्सिस् मार्पापावर्यः नित्यतां विलयं प्राप। अद्य भारतीयसमयानुसारं मध्याह्नात्पूर्वं ११. १५ आसीत्तस्य वियोगः। ८८ वयस्कः सः कत्तोलिकासभायाः २६६ तमः मार्पापापदीयः अस्ति। 

 क्रिस्तीयधर्मे मानविकतामूल्यानुसारं परिष्करणाय प्रयतितवान्। महिलानां बालकानां चाधिकाराय सदा व्यवहृतवान्। धार्मिकसाहोदर्याय निरन्तरं प्रयत्नं कृतवान् मार्पापावर्यः मानवप्रेमस्य महनीयादर्शरूपेण वर्तमानः आसीत्।

 ट्रम्पं विरुध्य अमेरिक्कायां महान् प्रतिषेधः। 


न्यूयोर्क्> वाषिङ्टणः, न्यूयोर्क् इत्यादिनगरस्थेषु वीथिषु राष्ट्रपतिनं डोणाल्ड् ट्रम्पं विरुध्य महान् जनप्रतिषेधः प्रचलति। ५०५०१ इति कृतनामधेये अस्मिन् प्रतिषेधे सहस्रशः जनाः भागं कुर्वन्ति। ५० राज्यानि, ५० प्रतिषेधाः, एकं लक्ष्यम् इत्यर्थः कल्प्यते अस्यान्दोलनस्य। 

  कर्माचारसंस्थाभ्यः  सेवकानां विसर्जनं, देशाधिवासिनाम् अपनयनं, व्ययाकुञ्चनस्य प्रक्रमाः इत्यादयः राष्ट्रे मूल्यवर्धनस्य कारणं भविष्यतीत्याशङ्का अस्ति। 

  १७७५ एप्रिल् १९ तमे दिनाङ्के सम्पन्ने 'अमेरिकीयान्दोलनस्य' २५० तमे वार्षिकदिने - शनिवासरे- आसीदयं प्रक्षोभः आरब्धः।

 केरले विद्यालयाः जूण् द्वितीये दिनाङ्के उद्घाटयिष्यन्ते।

अनन्तपुरी> केरले सामाजिकविद्यालयाः ग्रीष्मकालीनविरामानन्तरं जूण् मासस्य द्वितीये दिनाङ्के उद्घाटयिष्यन्ते इति  शिक्षामन्त्रिणा वि शिवन्कुट्टिना प्रोक्तम्। राज्यस्तरीयं प्रवेशोत्सवम् आलप्पुषा जनपदे आयोजयिष्यति। मन्त्रिणा निगदितं यत् अस्मिन् वर्षे परिष्कृतानां पाठ्यपुस्तकानां  प्रकाशनं बुधवासरे अनन्तपुर्यां मुख्यमन्त्रिणा पिणरायि विजयेन निर्वक्ष्यति।

 अमेरिकस्य उपराष्ट्रपतिः जे.डी. वान्सः अद्य भारतम् आगच्छति।

    अमेरिकादेशस्य उपराष्ट्रपतिः जे.डी. वान्सः अद्य भारतदेशं प्रति आगच्छति। दिनचतुष्टयस्य भारतसंदर्शनाय सः स्वकुटुम्बसहितम् आगच्छति। अद्य प्रभाते पाळं-विमानपत्तने समागच्छन्तं तं विदेशकार्यमंत्रालयस्य अधिकारिणः स्वागतं कुर्वन्ति।

   अद्य सायं वान्सः भारतप्रधानमंत्रिणा नरेन्द्रमोदिना सह मेलिष्यति, वाणिज्य-शुल्कसम्बद्धविषयानपि च प्रमुखतया चर्चिष्यन्ति।

Sunday, April 20, 2025

 खालिस्थानविघटनवादिनेता हरप्रीत सिंहः यू एसात् निगृहीतः। 

वाषिङ्टणः> पञ्चाबे विधत्तेषु बहुषु भीकराक्रमणेषु भागं कृतवान् इत्यतः भारतेन मार्ग्यमाणः खालिस्थानविघटनवादिनेता हरप्रीत सिंहः यू एस् राष्ट्रात् एफ् बि ऐ इति राष्ट्रियान्वेषणसंस्थया कालिफोर्णियात एव सः निगृहीतः। तस्य निग्रहणं यू एसेन आधिकारिकतया भारतं निगदितम्।

 डेविड् हेड्ली पुनरपि परिप्रष्टव्यः  स्यात्। नवदिल्ली> मुम्बई भीकराक्रमणस्य मुख्यसूत्रधारेषु अन्यतमः डेविड् कोल्मान्  हेड्ली पुनरपि एन् ऐ ए संस्थया परिपृच्छाविधेयः भविष्यति। एन् ऐ ए संस्थायाः निग्रहणे वर्तमानस्य तेहावूर राणस्य परिपृच्छायाः आधारे एव एन् ऐ ए संस्थया अयं निर्णयः कृतः। एतदर्थं यू एस् राष्ट्रस्य साह्यं भारतेन क्रियते इति सूच्यते।

 प्रधानमन्त्रिणः सौदीसन्दर्शनं २२ तमे दिनाङ्के आरप्स्यते। 

नवदिल्ली> भारतस्य प्रधानमन्त्री नरेन्द्रमोदी एप्रिल् २२, २३ दिनाङ्कयोः सौदी अरेब्यां सन्द्रक्ष्यति। उभयोरपि राष्ट्रयोः परस्परसम्बन्धः सबलतरः भविष्यतीति विदेशकार्यसचिवेन विक्रम मिस्री इत्यनेन प्रोक्तम्। भारत-गल्फ-यूरोप् आर्थिकमध्यमार्गः, समुद्रसुरक्षा इत्यादयः विषयाः चर्चिष्यन्ते।

Saturday, April 19, 2025

 गासानिवासिनः अतिदैन्यमनुभवन्ति।

पान-भोज्य-औषध-चिकित्सालयसुविधाः विनष्टाः। 

गासा सिटी>  इस्रयेलस्य निरन्तराक्रमणेन गासामधिनिवसन्तः लक्षशः जनाः बहुक्लेशम् अनुभवन्ति। मुख्यातुरालयाः प्रायशः सर्वे बोम्बाक्रमणे विशीर्णाः। आक्रमणे क्षतेभ्यः परिचर्यासुविधा न लभते। विभवाः न लभन्ते इत्यतः भोज्यनस्तूनां दुर्भिक्षता अनुभूयते। विद्युत् संचारणसुविधाः विनष्टाः। जनावासकेन्द्रेषु इस्रयेलस्य आक्रमणम् अनुवर्तते। 

  हमासेन जनाधिवासकेन्द्राणि कवचरूपेण स्वीक्रियन्ते इति  इस्रयेलस्य आरोपः। युद्धसमाप्तये अन्ताराष्ट्रियमध्यस्थश्रमाः निर्जीवाः वर्तन्ते।

 विष़िञ्ञं वाणिज्यमहानौकाश्रयः 

प्रधानमन्त्रिणा राष्ट्रसमर्पणं मेय् २ दिनाङ्के। 


अनन्तपुरी> केरलस्य स्वप्नाभियोजनां , विष़िञ्ञं प्रदेशस्थे समुद्रे स्थापितं वाणिज्यमहानौकाश्रयं प्रधानमन्त्री नरेन्द्रमोदी मेय्मासस्य द्वितीये दिनाङ्के राष्ट्राय समर्पयिष्यति। डिसम्बरमासे सम्पूर्णतया प्रवर्तनमारब्धस्य नौकाश्रयस्य आधिकारिकम् उद्घाटनमेव प्रधानमन्त्री निर्वक्ष्यति। 

  नौकाश्रयपरिसरे सविशेषं निर्मायमानायां वेदिकायां राष्ट्रसमर्पणकार्यक्रमाः विधास्यन्ते। जूलैमासे परीक्षणचालनं मुख्यमन्त्रिणा पिणरायि विजयेन कृतमासीत्।

 भूमिं विना ग्रहान्तरे प्राणः!

१२४ प्रकाशवर्षाध्वनि बृहत्ग्रहे प्राणोपपत्तिः।


न्यूयोर्क्> भूमिमतिक्रम्य प्राणस्पन्दनं मार्गमाणस्य मानवस्य प्रयत्ने निर्णायकाधिगमेन शास्त्रज्ञाः। भूमेः १२४ प्रकाशवर्षस्य दूरे 'लियो' इति नक्षत्रसमूहे वर्तमानः 'के २ - १८ बि' इत्यस्मिन् बृहद्ग्रहे प्राणोपपत्तेः दृढा सूचना लब्धा। 

  ब्रिटन-यू एस् गवेषकसंघ एवास्य अधिगमस्य पृष्ठतः। केवलं जैवप्रक्रियया एव सम्भूयमानस्य वायूनां सान्निध्यं तस्य ग्रहस्यान्तरिक्षे अधिगतमति प्राणानुमानाय दिशासूचकमभवत्। नासायाः शक्ततमां दूरदर्शनीं 'जयिंस् वेब्' नामकमपयुज्य आसीदयमधिगमः। 

  २०१७ तमे वर्षे कानडीयायाः शास्त्रज्ञाः चिलिराष्ट्रे बहिराकाशनिलये  स्थापितया दूरदर्शिन्या के २- १८बि इति ग्रहः अधिगतः। भूमेः ८. ६ गुणितं भारपरिमाणमस्ति। उपरितले जलमूढ्यमानं वासयोग्यं मण्डलमप्यस्तीति निगम्यते।