OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, September 27, 2025

 सेवानिवृत्तेभ्यः 'मिग् विमानेभ्यः' राष्ट्रस्य विरामाभिवाद्यानि। 

३६ युद्धविमानानि, ६२ संवत्सराणां सेवा, त्रीणि युद्धानि।

चण्डिगढः> ६२ संवत्सराणि भारताय सेवाम् अनुष्ठीयमानानि ३६ संख्याकानि 'मिग् २१' नामकानि युद्धविमानानि सेवानिवृत्तानि अभवन्। चण्डीगढ़ वायुसेनानिलये आयोजिते कार्यक्रमे रक्षामन्त्रिणः राजनाथसिंहस्य नेतृत्वे राष्ट्रस्य आदराभिवाद्यानि समर्पितानि। 

  भारतीयवायुसेनायाः गभीरं शक्तिस्रोतः आसीत् मिग् २१ युद्धविमानानि। १९६३ तमे वर्षे मिग् विमानानि भारतसेनायाः अंशः  अभूत्। त्रिषु युद्धेषु भारताय अभिमानकराणि प्रवर्तनानि प्रदर्शितानि।