OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, June 5, 2025

 जातिगणनायाः कालः निर्णीतः। 

जनसंख्यागणनेन सह २०२६ ओक्टोबर् प्रथमदिने समारप्स्यते; चरणद्वयं वर्तते।

नवदिल्ली> स्वतन्त्रभारतस्य प्रथमा जात्यधिष्ठितजनसंख्यागणना षट्विंशत्यधिक द्विसहस्रतमे वर्षे ओक्टोबर् प्रथमदिनाङ्के चरणद्वयेन दशाब्दजनसंख्यागणनया सह विधास्यतीति गृहमन्त्रालयेन निगदितम्। जम्मु-काश्मीरं, लडाकः, हिमाचलप्रदेशः- उत्तराखण्डराज्ययोः हिमपातप्रदेशाः इत्येतत्स्थानेषु सेप्टम्बर् त्रिंशे अर्धरात्रानन्तरं  प्रथमचरणत्वेन जनसंख्यागणनं सम्पत्स्यते। 

  द्वितीयसोपाने सप्तविंशत्यधिकद्विसहस्रतमे वर्षे [२०२७] मार्च् प्रथमदिनाङ्के प्रप्रत्युषसः राष्ट्रमखिलं जनसंख्यागणना समारप्स्यते। इयं प्रक्रिया २०२८ पर्यन्तमनुवर्तिष्यते। जनसंख्यागणनायाः विज्ञप्तिः जूण् षोडशे दिनाङ्के प्रसिद्धीकरिष्यति।

  भारते अन्तिमा जनसंख्यागणना २०११ तमे एव संवृत्ता। तदनुसृत्य एकविंशत्यधिक एककोटिः आसीत् भारतजनसंख्या। कोविड् कारणात् २०२१ तमवर्षे परिवर्तितगणनमेव आगामिवर्षे सम्पत्स्यमानमस्ति।

 अद्य विश्वपर्यावरणदिनम्। 

पलास्तिकमालिन्यनिर्मार्जनम् इदानीन्तनसन्देशः। 


दिल्ल्यां प्रधानमन्त्री अश्वत्थं रोपयति। 

नवदिल्ली> आविश्वम् अद्य पर्यावरणसंरक्षणदिनत्वेन आमन्यते।  विश्वपर्यावरणदिनाचरणस्य अंशतया प्रधानमन्त्री नरेन्द्रमोदी अद्य दिल्लीस्थे भगवान् महावीर वनस्थली उद्याने बालकाश्वत्थसस्यं रोपयिष्यति। 'मातुः नाम्नि एको वृक्षः' इत्यायोजनायाः अंशतया बालकवृक्षरोपणम्। 

 दिल्लीतः गुजरातपर्यन्तं सप्तशतं कि मी दूरं विस्तृतस्य आरवल्लिगिरिपङ्क्तेः पुनरुज्जीवनाय सविशेषायोजना अस्य वर्षस्य पर्यावरणदिनस्य अंशतया स्वीकृता अस्ति।

Wednesday, June 4, 2025

 ओपरेषन् सिन्दूरम्।

पाकिस्थानस्य षट् युद्धविमानानि विनष्टानि। 

अधिकेषु प्रदेशेषु भारतस्य आक्रमणमभवदिति पाक् प्रशासनम्।

नवदिल्ली> ओपरेषन् सिन्दूरस्य अंशतया भारतेन विधत्ते प्रतिप्रहरे पाकिस्थानव्योमसेनाया‌ः षट् पि ए एफ् युद्धविमानानि, अन्ये द्वे विमाने, सि १३० इति प्रवहणव्योमयानं च विनष्टानीति भारतसेनाधिकारिभिः निगदितम्। दशाधिकानि मनुष्यरहिानि युद्धविमानानि च भग्नानि। एतेषां प्रमाणानि सेनया सङ्कलितानीति सूच्यते। 

  तथा च पूर्वं प्रस्तुतेभ्यः अधिकेषु स्थानेषु भारतस्य आक्रमणमभवदिति प्रमाणीकृतं पाकिस्थानस्य पत्रं च बहिरागतम्। पेषवार्, झङ्, हैदराबाद् [सिन्ध्], गुज्रात् [पञ्चाब], बहावल् , इत्यादिषु १८ स्थानेषु भारतस्याक्रमणं जातमिति तेषां पुनरुद्धारणाय पाकिस्थानस्य उद्यमोपेतं पत्रमेव बहिरागतम्। पाकिस्थाने पाक् अधीन काश्मीरे च नवसु स्थानेषु आक्रमणं विधत्तमिति भारतेन पूर्वं प्रस्तुतम्।

 भोज्यवितरणकेन्द्रसमीपे पुनरपि इस्रयेलस्य भुषुण्डिप्रयोगः - सप्तविंशति मरणानि। 

राफा> गासायाम् अन्नं प्रतीक्षमाणान् ३४ अभयार्थिजनान् अवधीत् इति प्रकरणे इस्रयेले अन्ताराष्ट्रीयस्तरे विमर्शने अभिमुखीकुर्वति समानकृत्यम् अनुवर्त्य इस्रयेलः। दक्षिणगासायां राफायां भोज्यवितरणकेन्द्रस्य समीपं इस्रयेलसेनया कृतेन भुषुण्डिप्रयोगेण  सप्तविंशति अभयार्थिनः निहताः। द्व्यशीत्यधिकशतं जनाः क्षताश्च। 

  इस्रयेलस्य अङ्गीकारेण प्रवर्तमानं 'गासा ह्युमानिटेरियन् फौण्डेशन्' [जि एछ् एफ्] इत्यस्य केन्द्रे भोज्यानि स्वीकर्तुंमागताः एव भुषुण्डिप्रयोगस्य लक्ष्यमभवन्। निर्दिष्टमार्गात् अपभ्रंश्य सैन्यं लक्ष्यीकृत्य चरन्ति स्म इत्यतः सन्देहेन भुषुण्डिः प्रयुक्तः इति इस्रयेलस्य भाष्यम्।

 ऐ पि एल् किरीटं बङ्गलुरु दलाय प्राप्तम्।


 

अहम्मदाबादः> 'इन्डियन् प्रिमीयर् लीग्' - ऐ पि एल् - नामक टि -२०  क्रिकट् स्पर्धापरम्परायाः एतत्कालीनस्य अन्तिमप्रतिद्वन्द्वे विराट कोह्लेः नायकत्वे वर्तमानं 'बङ्गलुरु रोयल् चलञ्चेर्स्' दलं किरीटं प्राप्तवत्। प्रतिद्वन्दिनं पञ्चाब किङ्स् दलं षट् धावनाङ्कानां व्यत्यये पराजयत। 

  अष्टादश वर्षाणां सहनानन्तरं प्रथमतया एव विराट कोह्लेः दलस्यायं किरीटप्राप्तिः। पञ्चत्रिंशत् कन्दुकैः त्रिचत्वारिंशत् धावनाङ्कान् प्राप्तवान् कोह्ली  दलस्य अङ्कप्रापकानां मूर्ध्नि तिष्ठति। [Top scorer]

  उत्क्षेपनिर्णये [toss] पञ्चाबदलेन  क्षेत्ररक्षणं स्वीकृते बङ्गलुरु दलेन विंशति क्षेपचक्रेषु नव क्रीडकाणां विनष्टेन नवत्यधिकशतं धावनाङ्काः प्राप्ताः। प्रत्युत्तरकन्दुकताडने पञ्चाबेन विंशति क्षेपचक्रेषु सप्त क्रीडकाणां विनष्टे केवलं चतुरशीत्यधिकशतं धावनाङ्काः प्राप्ताः।

Tuesday, June 3, 2025

 राष्ट्रे अधिकाधिकं कोविड्बाधिताः केरले। 

नवदिल्ली> केरले कोविड्वैराणुबाधितानां संख्या १४३५ अभवत्। २४ वयस्का महिला गतदिने कोविड्बाधया मृता। राष्ट्रे अधिकाधिकं कोविड्बाधिताः केरले इति स्वास्थ्यमन्त्रालयेन प्रस्तुतम्। 

  कोविड्बाधितराज्यानाम् आवल्यां महाराष्ट्रं द्वितीयस्थाने वर्तते। तत्र ५०६ जनाः कोविड्बाधिताः सन्ति। दिल्ल्यां ४८३ जनाः कोविड्बाधया परिचर्यायां वर्तन्ते। कर्णाटके २५३, तमिलनाटे १८९ च जनाः कोविड्बाधिताः सन्ति। अशेषे राष्ट्रे ३९६१ कोविड्रोगिणः सन्ति।

 गासायाम् इस्रयेलस्य आक्रमणम् - चतुर्दश मरणानि। 

डेर् अल् बला> उत्तरगासायां जबलिया इत्यत्र अभयार्थिशिबिरं प्रति इस्रयेलेन विधत्ते बोम्बाक्रमणे सप्त बालकान् अभिव्याप्य चतुर्दश जनाः मृताः। आक्रमणमधिकृत्य इस्रयेलस्य प्रतिकरणं नागतम्। गतदिने राफायां भोज्यवस्तूनि प्रतीक्षमाणाः एकत्रिंशत् पालस्तीनीयाः इस्रयेलसेनया निहताः आसन्। एतदधिकृत्य स्वतन्त्रान्वेषणमावश्यकमिति यू एन् संस्थायाः कार्यदर्शिप्रमुखः अन्टोणियो गुटरसः प्रस्तुतवान्।

Monday, June 2, 2025

 एष्यन् कायिकक्रीडा समाप्ता। 

भारतस्य द्वितीयस्थानम्। 

१०० मी स्प्रिन्ट् स्पर्धायां राष्ट्रियाभिलेखेन कांस्यं प्राप्तवतः अनिमेष् कुजूरस्य आह्लादः। 

गुमी> दक्षिणकोरियायाः गुमीनगरे समायोजिता पञ्चदिवसीया एष्यायाः कायिकक्रीडास्पर्धा शनिवासरे समाप्ता। अन्तिमदिने भारताय त्रीणि रजतानि त्रीणि कांस्यानि चोपलब्धानि। कुन्तप्रक्षेपे सच्चिन् यादवः, महिलानां पञ्चसहस्रं मीटर् मिते धावने पारुल् चौधरी,  ४ × १०० मीटर् अनुक्रामके  महिलाः च भारताय रजतपतकं प्राप्तवन्तः। वनितानां ८०० मीटर् धावने पूजया, ४०० मीटर् अन्तरायधावने [Hurdles] वितृ राम राजेन, १०० मीटर् प्रधावने [Sprint] राष्ट्रीयाभिलेखं प्राप्य अनिमेष् कुजूर् इत्यनेन च भारतं कांस्यानि चालभत। 

  आहत्य अष्ट सुवर्णानि दश रजतानि षट् कांस्यानि चोपलभ्य भारतं द्वितीयस्थानं प्राप। प्रथमे तु नवदश  सुवर्णानि, नव रजतानि, चत्वारि कांस्यानि च लब्ध्वा द्वात्रिंशत् पतकैः चीनः अस्ति।

 चत्वारिंशत् रूसीययुद्धविमानानि भञ्जितानीति युक्रेनः। 

कीव्> सैबीरियायां वर्तमानान् रूसीयव्योमनिलयान् प्रति रविवासरे युक्रेनेन कृते ड्रोणाक्रमणे रष्यायाः चत्वारिंशत् बोम्बवर्षकविमानानि भञ्जितानीति युक्रेनेन अभिमानितम्। तद्राष्ट्रस्य 'एस् बी यू' इति सुरक्षासेवासंस्थया एव वृत्तान्तमिदं निगदितम्। 

  ओपरेषन् स्पैडर् वेब् [Operation Spider Web] इति कृतनामधेये आक्रमणे मुर्मान्क् इत्यस्थं ओलन्या, इर्कुट्स् इत्यस्थं बेलाया इत्यादीनि सैबीरियायाः चत्वारि व्योमनिलयस्थानानि आक्रमितानि। रष्यायाः टि यू ९५, दीर्घदूर शब्दातिशीघ्रविमानं टि यू २२ एम् ३ एस्, ए ५० इत्येतानि युद्धविमानानि भग्नेषु अन्तर्भवन्ति।

 उत्तरपूर्वीयराज्येषु भीषणवृष्टिः।

एकत्रिंशत् प्राणहानिः। 

गुहावती> दिनद्वयेन अनुवर्तमानायाः घोरवृष्ट्याः दुष्प्रभावेण भारतस्य उत्तरपूर्वीयराज्येषु एकत्रिंशत् जनाः मृत्युमुपगताः। असमः, सिक्किमः, अरुणाचलप्रदेशः, मेघालयः, मिसोरामः, नागालान्ट् त्रिपुरम् इत्यादिषु राज्येषु एव वृष्टिदुष्प्रभावः अधिकतया दुरापन्नः।  सहस्रशः जनानां वासपरिवर्तनं विधत्तम्। बहूनि वासस्थानानि भग्नानि। 

  बहवः ग्रामाः वीथयः केदाराश्च जलसञ्चये निमग्नाः। ब्रह्मपुत्रः, बराक् इत्याद्यः नद्यः जलोपप्लवभीषायां वर्तन्ते।