गासायुद्धम् 'ऐ बन एस् ए' राष्ट्रसंघेन अपलपितम्।
न्यूयूर्कः> गायायाम् इस्रयेलेन क्रियमाणं युद्धं भारत-ब्रसील-दक्षिणाफ्रिकाराष्ट्राणां गणेन ऐ बन एस् ए' नामकेन शक्तियुक्तम् अपलपितम्। अधिनिवेशितपालस्तीनदेशस्य वर्तमानावस्थायाम् आशङ्का अपि प्रकाशिता।
न्यूयोर्के सम्पद्यमानस्य यू एन् सामाजिकसभासम्मेलनस्य विरामवेलायामासीत् प्रस्तुतत्रिराष्ट्रसंघस्य उपवेशनम्। भारतस्य विदेशकार्यमन्त्री एस् जयशङ्करः, ब्रसीलस्य विदेशकार्यमन्त्री मौरो वियेरा, दक्षिणाफ्रिकायाः विदेशकार्यमन्त्री सिन् डिसिवे चिकुङिगा इत्येते उपवेशने भागं कृतवन्तः।
दुर्भिक्षां निर्मीय तदेव आयुधम् इत्येवं रूपेण क्रियमाणस्य इस्रयेलचेष्टां राष्ट्रनेतारः विमृष्टवन्तः। गासायां सम्पूर्णयुद्धविरामः अपेक्षितः, बन्धिताः हमासेन मोचयितव्याः इति अभ्यर्थना राष्ट्रसंघेन पुनरावर्तिता।