OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, June 9, 2025

 राष्ट्रे कोविड्प्रकरणानि वर्धन्ते।


 

नवदिल्ली> अल्पकालीनविरामानन्तरं राष्ट्रे कोविड्प्रकरणानि वर्धन्ते। केन्द्रस्वास्थ्य-कल्याणमन्त्रालयस्य रविवासरस्य  गणनानुसारं षट् सहस्रं जनाः रोगावस्थायां वर्तन्ते। शनिवासरे ३७८ नूतनरोगिणः जाताः। रविवासरे ७५३ जनाः रोगमुक्तिं प्राप्ताः। 

  अधिकतमं प्रकरणानि केरले सन्ति। केरले इदानीं १९५० सजीवरोगिणः सन्ति।  गुजराते ८२२, वंगे ६९३, दिल्ल्यां ६८६, महाराष्ट्रे ५९५  - एवं प्रकार एव इतरराज्याणां कोविड्प्रकरणानि। 

  ह्यः आराष्ट्रं षट् जनाः कोविड्बाधया मृत्युमुपगताः। अनेन अस्मिन् वर्षे कोविड्रोगेण मृतानां संख्या ६५ अभवत्। बहुभूरिशः कोविड्प्रकरणानि तीव्रतारहितानीति मन्त्रालयेन सूचितम्। गृहपरिचरणमेव पर्याप्तम्। किन्तु अतीव जागरूकता आवश्यकीति राज्यानि निर्दिष्टानि।

 छत्तीसगढे पञ्च मावोवादिनः हताः। 

बीजपुरं> छत्तीसगढे बीजपुरं जनपदे इन्द्रावती राष्ट्रियोद्यानसमीपे विधत्ते प्रतिद्वन्द्वद्वये पञ्च मावोवादिनः सुरक्षासेनया निहताः। दिनत्रयं यावत् तत्र मावोवादि-सुरक्षासेना प्रतिद्वन्द्वः अनुवर्तमानः अस्ति। 

  दिनत्रयेण सप्त मावोवादिनः व्यापादिताः। सुधाकरः, भास्करः इति द्वौ मावोवादिनेतारौ अपि मृतेषु अन्तर्भवतः।

Sunday, June 8, 2025

 उपग्राधिष्ठिता अन्तर्जालसेवा  

'स्टार् लिङ्क्' संस्थायै भारते अनुज्ञा। 


ग्वालियोर्> इलोण मस्क् वर्यस्य उपग्रहाधिष्ठित अन्तर्जालीयश्रृङ्खला 'स्टार् लिङ्क्'  इत्यस्मै भारते सेवां कर्तुं टेलिकोम् मन्त्रालयस्य  अनुज्ञा लब्धा। अर्थनापत्रस्य समर्पणान्तरं विंशतिदिनाभ्यन्तरे 'परिशीलनस्पेक्ट्रं' अनुमोदयिष्यतीति अधिकृतैः निगदितम्। 

 भारते 'एयर् टेल्' इत्यस्य 'साट् वण् वेब्', जियो इत्येतयोरनन्तरम् अनुज्ञापत्रं लभमाना उपग्रहान्तर्जालसेवासंस्था भवति स्टार्लिङ्क् इति वार्तावितरणप्रक्षेपविभागस्य मन्त्री ज्योतिरादित्य सिन्ध्यः अवोचत्।

 चतसृणां  शास्त्रीयभाषाणां  विशिष्टकेन्द्राणि भविष्यन्ति।

नवदिल्ली> तेलुगु, ओडिया, मलयालं, कन्नडा इत्येतासां  शास्त्रीयभाषाणां समुन्नतिं लक्ष्यीकृत्य उत्कृष्टकेन्द्राणि [Center of Excellence] आरप्स्यन्ते इति केन्द्रसर्वकारेण प्रस्तुतम्। 

  गतदिने इन्दोरे सम्पन्ने शिक्षामन्त्रालयस्य  संसदीयसमितेः उपवेशने केन्द्र शिक्षामन्त्रालयस्य उन्नताधिकारिणा निगदितमेतत्। राष्ट्रे १३६९ मातृभाषाः विद्यन्ते ताः प्रत्यभिज्ञाताश्च। आगामिनि काले अध्ययनाय माध्यमभाषा प्राथमिकतया भारतीयभाषाः प्रादेशिकभाषाश्च भविष्यन्तीति मेलने अध्यक्षपदमलङ्कुर्वता धर्मेन्द्र प्रधानेन निगदितम्।

 बङ्गलुरु दुर्घटना

चत्वारः निगृहीताः।

मुख्यमन्त्रिणः राजनैतिककार्यदर्शिने स्थानचलनम्।

बङ्गलुरु> चिन्नस्वामि क्रीडाङ्कणे आर् सी बी क्रिकट् क्रीडाविजेतॄणां स्वीकरणसमारोहे  जनसम्मर्देन एकादश जनाः मृत्युमुपगताः इति प्रकरणे चत्वारः अधिकारिणः आरक्षकैः निगृहीताः। मुख्यमन्त्रिणः सिद्धरामय्यस्य राजनैतिककार्यदर्शी कोण्ग्रसीयसदस्यः के गोविन्दराजुः स्थानभ्रष्टः चाभवत्। 

  रोयल् चलञ्चेर्स् बङ्गलुरु [आर् सि बी] इत्यस्य 'क्रयविक्रय तथा आर्थिकविभागस्य [Marketing and Revenue] अधिकारी निखिल सोसाले, क्रीडाङ्कणे स्वीकरणसमारोहस्य संभारनिबन्धकसंस्थायाः [Event Management company] वरिष्ठप्रबन्धकः किरण् कुमारः, आर् सि बि दलस्य कार्यव्यवहारसहाध्यक्षः [Vice president of Business affairs] सुनिल् मात्यू, कार्यकर्ता सुमन्तः च निगृहीताः।

Saturday, June 7, 2025

 चेनाब सेतौ इतिहासप्रसूतिः। 

विश्वस्मिन् उच्चतमः 'रेल्मार्गस्थवक्रीकृतसेतुः' [Railway Arch bridge ] प्रधानमन्त्रिणा उद्घाटितः। 

चेनाब सेतुः। 

रियासि [जम्मु काश्मीरं]> जम्मु काश्मीरस्थे शिवालिकाधित्यकाः साक्षीकृत्य विश्वस्मिन् अत्युन्नततमः 'रेल्मार्गस्थवक्रीकृतसेतुः' [Railway Arch bridge ] - चेनाब सेतुः -  प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्राय समर्पितः। अनेन सेतुद्वारा प्रथमतया रेल् यानस्य सेवामारभत। 

  जम्मू क्षेत्रं काश्मीरं प्रति ऋजुना संयोज्यमाने द्वे वन्देभारतरेल् याने नरेन्द्रमोदी उद्ध्वजं चालयित्वा [Flag off] प्रारम्भं कृतवान्। 

  नूतनरेल् सेवया कत्र - श्रीनगरयोः यात्रासमयः अल्पीकरोति। वीथीद्वारा सप्त होराणां स्थाने रेल् द्वारा तिस्रः होराः पर्याप्ताः। 

  एकस्मिन् स्तम्भे षण्णवति लोहरज्जूनां वीर्ये स्थीयमानः राष्ट्रस्य प्रथमः लोहरज्ज्वधिष्ठानरेल्सेतुः [cable stay railway bridge ] अन्जि खाद नामकः अपि प्रधानमन्त्रिणा उद्घाटितः। जम्मु काश्मीरे उधंपुर - श्रीनगर- बारामुला रेल्मार्ग योजनायाः अंशो भवति चेनाब - अन्जी सेतुद्वयम्।

 आरबसमुद्रे निमग्नायां पण्यमहानौकायां प्राणहारी रासवस्तु अपि। 

अनन्तपुरी> सप्ताहात् पूर्वं साङ्केतिकदोषात् आरबसमुद्रे निमग्नायाः पण्यमहानौकायाः वस्तुधारकेषु भक्ष्ययोग्यानि वस्तुभ्यः आरभ्य प्राणनाशकं 'कात्स्यं कार्बैड्' इति रासवस्तु च अन्तर्भवन्तीति सूच्यते। महानौकाधिकारिभिः कस्टम्स् अधिकारिभ्यः दत्तायामावल्याम् इयं सूचना अस्ति। 

  षट्चत्वारिंशत् धारकेषु नारिकेलं, भल्लातकबीजं [cashewnut] इत्यादीनि विशिष्टभोज्यानि, सप्ताशीति वस्तुधारकेषु दारुफलकं, षष्टि पलास्तिकनिर्माणवस्तूनि, द्वादशसु वस्तुधारकेषु 'कात्स्यं कार्बैड्' इति अत्यन्तं मरणहेतुकं रासवस्तु चान्तर्भवन्तीति सूच्यते।

Friday, June 6, 2025

 कच्च् प्रदेशे हारप्पा संस्कृतेः पूर्वीयं जनवासकेन्द्रमधिगतम्। 

धोलावीरे सम्पन्नम् उद्खननम्। 

अहम्मदाबादः> गुजरात् राज्ये कच्च् प्रदेशे हारप्पा संस्कृतेः पञ्चसहस्रं वर्षेभ्यः पूर्वमेव जनाः वसन्ति स्म इत्यस्य प्रमाणानि गान्धिनगर् ऐ ऐ टि संस्थायाः गवेषकेभ्यः लब्धानि। 

  धोलावीर इति हारप्पीयनागरिकतायाः समीपं खादिर् इति स्थानात् लब्धानां शम्बूक - शंखाद्यानां कञ्चुकानां विशकलनेन अस्तीदं निगमनम्। कालनिर्णयाय Axlerator mass spectrometry इति रीतिरुपयुक्ता। 

  ऐ ऐ टि भौमशास्त्रविभागस्य पुरावस्तुशास्त्रकेन्द्रे [Archeological Science Center]  असोसियेट् प्रोफसर् पदीयस्य वि एन् प्रभाकरस्य नेतृत्वे आसीत् गवेषणं समायोजितम्।

 तत्काल चीटिकेभ्यः आधार् सत्यापनमनिवार्यम्। 

मुम्बई> रेल् यानयात्रिकाणां 'तत्काल्' विभागस्य चीटिकानाम् आरक्षणाय आधारपत्रस्य सत्यापनम् अनिवार्यं कारयति। जूण् मासान्ततः प्राबल्ये भविष्यति। 

  ये आधारपत्रसूचनाः स्पष्टीकुर्वन्ति तेषां दश निमिषेभ्यः पूर्वं चीटिकारक्षणं कर्तुं शक्यते।

Thursday, June 5, 2025

 उत्साहोत्सवः दुरन्तोपेतः अभवत्। 

ऐ पि एल् विजेतॄणां स्वीकरणकार्यक्रमे महान् जनसम्मर्दः।

एकादशानाम् अकालमृत्युः। उपपञ्चाशत् आहताः। 


बङ्गलुरु> नगरस्थे चिन्नस्वामि क्रीडाङ्कणे ह्यः ऐ पि एल् विजेत्रे आर् सि बि दलाय (रोयल् चलञ्चेर्स् बङ्गलुरु) समायोजितः स्वीकरणोत्सवः दुरन्तपूर्णः अभवत्। विराट कोहलिनमभिव्याप्य क्रिकट् क्रीडकान् सन्द्रष्टुं सम्मिलितानां जनानां मध्ये दुरापन्ने महत्सम्मर्दे एकादश जनाः मृत्युमुपगताः। उपपञ्चाशत् जनाः क्षताः। तेषु चतुर्पञ्चानामवस्था कठिनतरा इति सूच्यते। 

 अष्टादश संवत्सरेभ्यः परं लब्धः विजयः विजयपथसञ्चलनेन संकीर्तयितुमेव आर् सि बि दलाधिकारिभिः निश्चितम्। किन्तु तदर्थं क्रमीकरणाय आरक्षकपक्षतः अनुज्ञायां निषिद्धायां विजयोत्सवः चिन्नस्वामि क्रीडाङ्कणं प्रति परिवर्तितम्।