OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, June 17, 2025

 इरान-इस्रयेलयुद्धं रक्तरूषितम्। 

इरानस्य देशीयदूरदर्शनास्थानम् आक्रमितम्। 

टेह्रान्> द्वयोरपि राष्ट्रयोः युद्धं सम्पूर्णताम् आप्नोतीति आशङ्कां जनयन् इरान-इस्रयेलयोः युद्धं रक्तरूषितं वर्तते। गते सायंकाले इस्रयेलेन इरानस्य राष्ट्रिय दूरदर्शनस्य आस्थानं आक्रमितम्। तत्समयवार्तासम्प्रेषणं सम्पद्यमानवेलायाम् आसीत् आक्रमणम्। 'ऐ आर् ऐ बी' इति तद्देशीयदूरदर्शनस्य आस्थानमेवाक्रमितम्। किन्तु काचित् होरानन्तरं सम्प्रेषणं पुनरारब्धम्।

 रुद्रास्त्रेण भारतं परं प्रबलीकृतम्। 

जयपुरं> भारतेन विकसितं आधुनिकड्रोण् शस्त्रस्य परीक्षणं विजयोSभवत्। पञ्चाशत् कि मी दूरे निष्ठया 'आक्रमणं' कृत्वा प्रत्यागतं रुद्रास्त्रमिति कृतनामधेयं नूतनमिदं ड्रोणशस्त्रम्। 

  प्रतिरोधक्षेत्रे निजीयसंस्थया Solar defense and Airo space Ltd इत्यनया निर्मितं रुद्रास्त्रं गतदिने राजस्थाने पोखराने परीक्षितम्। परीक्षणे सैन्यस्य बहवः मानदण्डाः अनेन अधिगताः।

कोङ्कणप्रदेशेषु  अतिवर्षः। रेल्यानानि विलम्बेन गच्छन्ति।

  कण्णूर्> अतिवर्षहेतुना कोङ्कणपथे रेल्यानानि विलम्बेन गच्छन्ति। ह्य: मध्याह्ने प्रस्थास्यमानः मङ्गुलूरु - तिरुवनन्तपुरं एक्स्प्रस् (१६३४८) द्विहोराधिकविलम्बेन ४.२६ वादने एव माङ्गलूरतः प्रस्थितः। युगलयानमिति प्रसिद्धस्य मुम्बै बाङ्गलुरु मत्स्यगन्ध एक्स्प्रस् नाम रेल्यानस्य विलम्बः एव अन्यरेल्यायानानां विलम्बकारणमिति अधिकारिणः सूचयन्ति । युगलयानानाम् आगमने विलम्बः जातः इत्यतः मङ्गलूरु - गोवा मेमू , मङ्गलूरु चत्वरं - मुम्बै अतिशीघ्रयानं, मुरुडेश्वर् - बङ्गलूरू इत्यादीनि रेल्यानानि होराद्वयविलम्बेन गच्छन्ति इति अधिकारिभिः प्रोक्तम्।

Monday, June 16, 2025

 शुभांशु शुक्लः प्रत्यागतवान्। आक्सियं ४ परियोजना  सम्पूर्णा।

  भारतस्य बहिराकाशसञ्चारी शुभांशुशुक्लः चरित्रमारचितवान्। अष्टादशदिनानि यावत् बहिराकाशनिलये उषित्वा एव सः परीक्षण- निरीक्षणानि कुशलतया कृतवान्। अनन्तरम्  अद्य  भारतसमये सायं त्रिवादने भूमिं सम्प्राप्तवान्। स्पेस् एक्स् इत्यस्य क्रू ड्रागण् पेटिकायां  दक्षिणकालिफोर्णियायाः तीरे पसफिक् महासमुद्रे आसीत् अवतरणम्। सञ्चारिणः सर्वे सुरक्षिताः प्रत्यागताः। एवं प्रकारेण आक्सियं ४ परियोजना सफला सम्पूर्णा च समभवत्।

 सैप्रसे नरेन्द्रमोदिने उज्वलं स्वीकरणम्। 

सैप्रसं प्राप्तं नरे्द्रमोदिनं राष्ट्रपतिः विमाननिलयं प्राप्य स्वीकरोति। 

निकोसिया> त्रिराष्ट्रपर्यटनस्य अंशतया सैप्रसराष्ट्रं प्राप्तवते भारतप्रधानमन्त्रिणे नरेन्द्रमोदिने उज्वलं स्वीकरणं प्रदत्तम्। सैप्रसराष्ट्रपतिः निकोस् क्रिस्टो डौलिड्स् वर्यः साक्षादागत्य विमाननिलये मोदिनं स्वीकृतवान्। 

 उभयोरपि राष्ट्रयोः व्यापार-वाणिज्यभागभाक्त्वमधिकृत्य चर्चा विधास्यते। सैप्रसे भारतीयजनसमूहेन सह मोदिवर्यः संवादं कृतवान्।

 उत्तराखण्डे उदग्रयानदुर्घटनायां सप्त मरणानि। 

रुद्रप्रयागः> उत्तराखण्डे केदारनाथात् प्रतिनिवृत्तान् तीर्थाटकान् वहत् उदग्रयानं विशीर्य सप्त जनाः मृताः। मृतेषु यानचालकः, द्विवयस्का बालिका च अन्तर्भवतः। 

    'आर्यन् प्रैवट् लिमिटड्' संस्थायाः बेल् ४०७ इति उदग्रयानं रविवासरे उषसि गौरीकुण्डस्य केदारघट्टस्थस्य त्रियुगिनारायणस्य च मध्ये वनं प्रपतितमासीत्। पर्यावरणदुष्प्रभावः अस्ति दुर्घटनाहेतुरिति सूच्यते। केदारनाथतीर्थाटनस्य आरम्भात्परं पञ्चमी उदग्रयानदुर्घटना भवत्येषा।

 अग्निवर्षणे इरानः इस्रयेलश्च। 

इराने १२८ मरणानि; इस्रयेले १३। 

इस्रयेले टेल् अवीवे इरानकृते अग्निबाणप्रयोगेण जातं स्फोटनम्। 

टेल् अवीव् /टेहरान्> पश्चिमेष्याम् आशङ्कायाः कण्टकाग्रे स्थापयत् इरान-इस्रेलयोः युद्धं कठिनायते। रविवासरे इस्रयेलस्य मध्योत्तरप्रदेशेषु इरानेन कृते बालिस्टिक् अग्निबाणाक्रमणे दश जनाः हताः। तेषु पञ्च युक्रेनदेशीयाः इति सूच्यते। द्विशताधिके जनाः व्रणिताः। अनेन इस्रयेले त्रयोदश जनानां प्राणहानिरभवत्। 

  इरानस्य तैलेन्धनसम्भरणशालाः, सैनिककेन्द्राणि, आणवनिलयाः इत्येतेषु स्थानेषु गतदिने अपि इस्रयेलयुद्धविमानैः बोम्बवर्षणं कृतम्। इराने इतःपर्यन्तं १२८ जनाः मृत्युमुपगताः।

 शुभांशोः यात्रा जूण् १९ तमे। 

शुभांशु शुक्लः। 

नवदिल्ली> व्योमसेनायाः ग्रूप् केप्टन् पदीयः शुभांशु शुक्लेन सह त्रीणां अन्तरिक्षयात्रा पुनरपिपरिवर्तिता। जूण् १९ तमे दिनाङ्के तस्य यात्रा भविष्यतीति सर्वकारेण निगदितम्। दुष्टपर्यावरणेन, साङ्केतिकदोषेण च द्विवारं यात्रा परिवर्तितम्।

Sunday, June 15, 2025

 केरले अतिवृष्टिः। 

एकादश जनपदेषु विद्यालयानां प्रवृत्तिविरामः। 

कोच्ची> केरले सर्वत्र  दिनद्वयेन अतिवृष्टिः अनुवर्तते इत्यतः सोमवासरे ११ जनपदानां विद्यालयेषु प्रवृत्तिविरामः उद्घोषितः। 

बहुषु जनपदेषु अतिवृष्ट्या जनजीवनं दुस्सहमभवत्। निम्नप्रदेशाः जलनिमग्नाः जाताः। यातायातसुविधाः स्थगिताः।

 पश्चिमेष्या प्रक्षुब्धा। 

आक्रमण-प्रत्याक्रमणे इरानः इस्रयेलश्च। 

इरानस्य प्रत्याक्रमणे इस्रयेले त्रीणि मरणानि; महान् नाशः।

 इरानस्य द्वौ सेनाधिकारिणौ च निहतौ इति इस्रयेलः।

इरानस्य प्रत्याक्रमणे विशीर्णानि भवनानि वाहनानि च। दृश्यं इस्रयेलस्थे रमद् गाने। 

टेह्रान् /टेल् अवीव्> इरान-इस्रयेलयोः अनुस्यूताक्रमणप्रत्याक्रमणेषु पश्चिमेष्याभूविभागः प्रक्षुब्धः अस्ति। इस्रयेलेन शुक्रवासरे कृतस्याक्रमणस्य प्रतीकारेण इरानेन विधत्ते प्रत्याक्रमणे त्रयः जनाः मृताः। षष्ट्यधिके जनाः व्रणिताः। ड्रोण्, बालिस्टिक् आग्नेयास्त्राणि इत्यादीनि उपयुज्य आसीदाक्रमणम्। बहूनि भवनानि यानानि च विशीर्णानि। 

  प्रत्युत, इस्रयेनेन अनुवर्तिते आक्रमणे इरानस्य द्वौ जनरल् पदीयौ  सेनाधिकारिणौ अपि हताविति इरानेन स्पष्टीकृतम्। इरानस्य मुख्यानि आणवसम्पुष्टीकरणकेन्द्राणि अपि आक्रमितानि। २४ होरासु इराने १५० लक्ष्यस्थानानि आक्रमितानीति इस्रयेलेन निगदितम्।