OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Sunday, June 1, 2025

 विख्यातः व्याघ्रसंरक्षकः वाल्मीक थाप्परः दिवंगतः। 


नवदिल्ली>  व्याघ्रसंरक्षणाय स्वजीवनं समर्प्य 'व्याघ्रमानवः' [The Tiger man] इति विख्यातः पर्यावरणप्रवर्तकः वाल्मीक थाप्परः (७३) नवदिल्ल्यां दिवंगतः। अर्बुदरोगबाधितः सः संवत्सरैकं यावत् परिचर्यायामासीत्। 

  १९५२ तमे वर्षे पत्रकारदम्पत्योः रोमेष् थापर राजथापरयोः पुत्रत्वेन लब्धजन्मा वाल्मीक थापरः पञ्चाशत् संवत्सराणि वन्यजीविसंरक्षणाय स्वजीवनं निनाय। राजस्थानस्थे रणथम्भोर् व्याघ्रसङ्केतस्य संरक्षणाय १९८७ तमे वर्षे 'रणथम्भोर् फौण्टेषन्' इति संस्थां रूपीचकार। 'लान्ड् ओफ् टैगर्', भारतोपभूखण्डस्य स्वतश्चरितं, Tiger fire - 500 years of Tiger in India इत्यादयः ३२ ग्रन्थाः तेन विरचिताः।

 विरामकालः समाप्तः 

केरले विद्यालयाः श्वः उद्घाट्यन्ते। 

अनन्तपुरी> ग्रीष्मकालीनविरामानन्तरं केरले सामाजिकविद्यालयाः जूण् द्वितीये दिने सोमवासरे पुनरुद्घाट्यन्ते। प्रवेशनोत्सवैः सर्वेषु विद्यालयेषु २०२५ - २६ शैक्षिकवर्षस्य प्रवर्तनानि समारभ्यन्ते। राज्यस्तरीयं प्रवेशनोत्सवं आलप्पुष़ा कलवूर् सर्वकारीयोच्चविद्यालये मुख्यमन्त्री पिणरायि विजयः उद्घाटयिष्यति। 

  अस्माद् वर्षादारभ्य उच्चस्तरीयकक्ष्यासु  अर्धहोरायाः अधिकः शैक्षिककालः कल्पितः। प्रतिवर्षं १२०० होराणां पठनकालः इति निर्णयं दृढीकर्तुमेवायं परिष्कारः। षट् शनिवासराः अपि प्रवृत्तिदिनानि भविष्यन्ति।

Saturday, May 31, 2025

 एष्यन् कायिकवीरतास्पर्धा 

भारतं द्वितीयस्थाने। 

दीर्घदूरधावने गुल् वीरसिंहः अभिलेखेन सुवर्णं प्राप्तवान्। 

सुवर्णपतकं प्राप्तवन्तौ पूजासिंहः, गुल वीरसिंहः, तथा राष्ट्रीयाभिलेखेन रजत प्राप्तवती पारुल् चौधरी च।

गुमी> दक्षिणकोरियायां गुमीनगरे सम्पत्स्यमानायाम् एष्यन् कायिकवीरतास्पर्धापरम्परायां शुक्रवासरे भारतेन त्रीणि सुवर्णपतकानि सम्प्राप्तानि। दीर्घदूरधावकः गुल वीरसिंहः पुरुषाणां पञ्चसहस्रं मीटर् धावने एष्यन् क्रीडाभिलेखनेन [Meet record] प्रथमः भूत्वा सुवर्णपतकं सम्प्राप्तवान्। अनेन अस्यां क्रीडायां तेन सुवर्णद्वयं लब्धम्। 

  महिलानाम् उत्कूर्दने [high jump] पूजा सिंहः, स्पर्धासप्तके [Heptathlon] नन्दिनी अगसरा च सुवर्णं प्राप्तवती। 

   अष्ट सुवर्णानि, सप्त रजतानि, त्रीणि कांस्यानि इति क्रमेण आहत्य अष्टादश पतकैः भारतं द्वितीयस्थाने वर्तते। प्रथमस्थाने १५ सुवर्णानि अभिव्याप्य २६ पतकैः चीनराष्ट्रमस्ति।

 अतिवृष्टिदुष्प्रभावेन केरले ह्यः अष्ट मरणानि। 

सप्ताहे २६ मरणानि; कोटिशः रूप्यकाणां विनाशः।

केरले प्रलयसमाने अतिवृष्टिदुष्प्रभावे लग्नं परिवारः रक्षासेनया अभयस्थानं नीयते। 

अनन्तपुरी> केरलराज्य गतसप्ताहेन अनुवर्तमानेन घोरवर्षेण आहत्य षड्विंशति जनाः मृत्युमुपगताः। शुक्रवासरे राज्यस्य विविधस्थानेषु अष्ट जनाः मृताः। विष़िञ्ञं प्रदेशात् मत्स्यबन्धनाय गतवन्तः नव धीवराः समुद्रे मत्स्यबन्धननौकोत्प्लुतेन अप्रत्यक्षाः अभवन्। 

 राज्यमशेषे निम्नप्रदेशाः जलनिमग्नाः जाताः। शतशः परिवाराः अभयस्थानानि नीताः। शतशः वासगृहाणि भग्नानि जातानि। 

  अतिवृष्ट्या सह प्रचण्डवातस्य च दुष्प्रभावेण बहुत्र विद्युत् स्थगिता। यातायातानि निश्चलीभूतानि। केदाराणि जले निमज्य द्विशतकोट्यधिकरूप्यकाणां कृषिनाशोSभवदिति कृषिविभागेन निगदितम्। 

  अद्य त्रिषु जनपदेषु रक्तजागरूकता निर्दिष्टा। अन्येषां जनपदानां 'पीत'जागरूकता निर्दिष्टा। शनिवासरतः वृष्ट्याः तीव्रता आकुञ्चिष्यते इति पर्यावरणविभागेन सूच्यते।

Friday, May 30, 2025

 विश्वविजेत्र्यौ महिले। 

पटवातनौकया विश्वप्रदक्षिणं कृतवद्भ्यां 'भारतस्य धीरपुत्रिभ्यां' उज्वलं स्वीकरणम्।

तरणी इति पटवातनौकायां विश्वप्रदक्षिणं कुर्वन्त्यौ रूपा दिल्ना च। 

 

गोवा> विश्वविजेतृरूपेण द्वे युवमहिले गोवायां समुद्रतीरं प्राप्तवत्यौ। राष्ट्ररक्षामन्त्री ते अभिवाद्य हस्तदानेन स्वीकरोति। अनन्तरं महिलाशक्तिमधिकृत्य मन्त्रिणः नाविकाधिकारिणां च  प्रशंसावाक्यानि! 

    नौसेनायाःतरणीति पवनचालितनौकायां समुद्रसञ्चारेण  भूमिं प्रदक्षणीकृत्य द्वे अपि गुरुवासरे सायं गोवायाः तटे अवातरताम्। नौसेनायां लफ्टनन्ट् कमान्डर् पदीये केरलीया के दिल्ना तमिलनाट् राज्यीया ए रूपा च एतादृशसाहसिककृत्याय उद्युक्तवत्यौ। एते भारतस्य धीरपुत्र्यौ इति रक्षामन्त्रिणा राजनाथसिंहेन प्रशंसितम्। 

  गतवर्षे ओक्टोबर् द्वितीये दिनाङ्के  गोवातः एतयोः समुद्रयात्रा आरब्धा। मासाष्टभिः एते चतुर्भिः भूखण्डैः, त्रिभिः समुद्रैः , त्रिभिः भूकोटिभिः च पञ्चाशत् सहस्रं किलोमीटर् दूरं पावनचालितनौकया यात्रां कृतवत्यौ। 

  गोवाराज्यस्य मुख्यकार्यदर्शी डो वि कान्डवेलुः, सायुधसेनायाः स्वास्थ्यसेवा निदेशिका वैस् अड्मिरल् पदीया आरती सरिनः, दक्षिण नाविक कमान्ड् अधिकारी वैस् अड्मिरल् पदीयः वि श्रीनिवासः, प्रशस्तः पटवातनौकासञ्चारी अभिलाष् टोमी इत्यादयः प्रमुखाः स्वीकरणसमारोहे भागं कृतवन्तः।

 जम्मु काश्मीरे द्वौ लष्करभीकरौ निगृहीतौ। 

श्रीनगरं> जम्मु काश्मीरस्य षोपियानप्रदेशात् आयुधसञ्चयेन द्वौ लष्कर् ई तोय्बाभीकरौ सीमारक्षासेनया निगृहीतौ। द्वौ ए के ५६ शतघ्निनौ, द्वे 'ग्रनेड्' नामकस्फोटके, इतराणि स्फोटकसम्भाराणि च निगृहीतानि।

 पण्यमहानौकायाः दुर्घटना राज्यमहाविपत्। 

अनन्तपुरी>  आरबसमुद्रे कोच्ची तीरसमीपं एम् एस् सि - एल्सा ३ इति पण्यमहानौकायाः निमज्जनेन जाता दुर्घटना राज्यस्तरीयविपद्रूपेण राज्यप्रशासनेन विज्ञापिता। दुर्घटनया ये उपजीवनरहिताः अभवन् तेषां धीवराणां परिवारेभ्यः सहस्ररूप्यकाणि तथा षट् किलोमितं  निःशुल्कान्नपरिमाणं च दातुं निर्णयः जातः। मुख्यमन्त्रिणा पिणरायि विजयेन ह्यः समाकारिते वार्ताहरसम्मेलने  आसीदिदम् उद्घोषणम्।

Thursday, May 29, 2025

 भारतेन सह चर्चायै सज्जमिति पाकिस्थानम्।

शहबास शरीफः। 

टेह्रान्> काश्मीरं, जलोपभोगः, व्यापारः इत्यादीनां दीर्घकालीयसमस्यानां परिहाराय भारतेन सह चर्चायै सज्जमिति पाकिस्थानस्य प्रधानमन्त्री शहबास शरीफः प्रोक्तवान्। तेन कृते इरानसन्दर्शने राष्ट्रपतिः मसूद पेसेष्की इत्यनेन सह विधत्ते वार्ताहरसम्मेलने भाषमाणः आसीत् शहबासः। पाकिस्थानं शान्तिमभिलषतीति तेनोक्तम्। 

  भारतेन सह संघर्षे पाकिस्थानम् अनुकूलितवत् तुर्कीराष्ट्रं सम्पश्यानन्तरमासीत् शहबासस्य इरानं प्रति  प्राप्तिः।

 वंगसमुद्रान्तराले न्यूनमर्दः - अतिवृष्टिरनुवर्तिष्यते।

अनन्तपुरी> वंगसुद्रान्तराले नूतनतया न्यूनमर्दः जातः इत्यतः पञ्च दिनानि यावत् केरले तथा  तमिलनाटस्य कतिपयप्रदेशेषु च अतिवृष्टिः अनुवर्तिष्यते इति केन्द्रपर्यावरणविभागेन निगदितम्। 

  केरले अद्य चतुर्षु जनपदेषु राक्तजागरूकता निर्दिष्टा। इतरेषु जनपदेषु 'ओरञ्ज्' जागरूकता च।

 काश्मीरस्य सीमाप्रदेशेषु विद्यमानेषु भारतप्रान्तेषु अनुकृत्यभ्यासः  आयोक्ष्यते। 

  नवदिल्ली> ओपरेषन् सिन्दूरं समाप्य सप्ताहान्तरं काश्मीरस्य सीमाप्रदेशेषु विद्यमानेषु भारतप्रान्तेषु अनुकृत्यभ्यासः ( moc drill ) आयोक्ष्यते। 

हरियाणासर्वकारः २२ (द्वाविंशतिः) जनपदेषु ओप्परेषन् षील्ड् इति नामनि अनुकृत्यभ्यासः आयोक्ष्यते इत्यस्ति प्रतिवेदनम्। मेय् मासस्य एकोनत्रिंशत् दिनाङ्के भवति कार्यान्वयनम्।