OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, June 20, 2025

 'ओपरेषन् सिन्धुः' -  इरानात् प्रथमसंघः भारतं सम्प्राप्तः।

नवदिल्ली> इरान-इस्रयेलयुद्धे तीव्रे द्वाभ्यामपि राष्ट्राभ्यां भारतीयान् अपनेतुं प्रारब्धा योजना - 'ओपरेषन् सिन्धुः' नामिका - केन्द्रप्रशासनेन शीघ्रा कारिता। इरानतः भारतीयानां प्रथमसंघः  गतदिने प्रत्युषसि दिल्लीं सम्प्राप्तः। 

 इरानदेशात् स्थलमार्गेण अर्मेनियां प्रापितान् ११० वैद्यकीयछात्रान् विमानेन दिल्लीम् आनयत्। इस्रयेलात् स्वदेशं प्राप्तुम् अभिलषतः नागरिकानपि आनेतुं निश्चयः कृत इति विदेशकार्यमन्त्रालयेन निगदितम्।

भारत-क्रोयेष्या प्रधानमन्त्रिणोः मेलनं सम्पन्नम्। 

मोदिने संंस्कृतव्याकरणग्रन्थः  पुरस्कारः।

क्रोयेष्यायाः प्रधानमन्त्री आन्द्रे प्लेन् कोविच् वर्यः नरेन्द्रमोदिने संस्कृतव्याकरणग्रन्थं ददाति। 

सग्रेेब्> त्रिराष्ट्रपर्यटनस्य अंशतया क्रोयेष्यां प्राप्तवते नरेन्द्रमोदिने प्रेमोष्मलं स्वीकरणम्। बुधवासरे क्रोयेष्यायाः प्रधानमन्त्री आन्द्रे प्लेन् कोविच् वर्यं  भारतप्रधानमन्त्री नरेन्द्रमोदी अमिलत्। उभयोरपि राष्ट्रयोः व्यापार-वाणिज्य- सांस्कृतिकसहयोगे चर्चा सम्पन्ना। इदंप्रथममेव कस्यचन भारतप्रधानमन्त्रिणः क्रोयेष्यासन्दर्शनम्। 

क्रोयेष्यायां मुद्रितस्य संस्कृतव्याकरणग्रन्थस्य प्रथमसंस्करणस्य एका प्रतिकृतिः आन्द्रे प्लेन् कोविच् वर्यः नरेन्द्रमोदिने सम्मानितवान्। तत्रत्यः शास्त्रज्ञः धर्मप्रचारकश्च फिलिप् वेस्दीन् इत्यनेन लाटिनभाषायां लिखितः संस्कृतव्याकरणग्रन्थः एव सम्मानितः।

 वेस्दीने भारते उषितवति केरलपण्डितेभ्यः हस्तलिखितप्रतिकृतिभ्यश्च समाहृतस्य विज्ञानस्य आधारे रचितो ग्रन्थो भवत्ययम्। अनेनग्रन्थेन सह अन्यत् ग्रन्थद्वयमपि मोदिने दत्तवान् आन्द्रेवर्यः।

Thursday, June 19, 2025

अष्ठवयस्कायाः बालिकायाः पुस्तकं प्राकाशयत्।

  कालटी> वाचनदिने (जूण् १९) अष्ठवयस्कायाः बालिकायाः पुस्तकं प्राकाशयत्। केरले कल्लूर्काटे विद्यमानस्य सरस्वतीमन्दिरस्य तृतीय कक्षायाः छात्रा भवति इषानी षिजू। तया रचितायाः सार्वजनिक-प्रश्नोत्तरपुस्तिकायाः प्रकाशनम् अद्य सम्पन्नम् अभवत्। विद्यालयस्य प्रधान- अध्यापिका उषा रघु: पुस्तिका प्रकाशितवती। पुस्तिकायाः नाम 'इषानि मोष़िकळ्' नाम इषानि वचांसि। एकसंवत्सरपर्यन्तं वार्तापत्रिकासु आगतासु वार्तासु अन्तर्गतासु विषयेषु अधिष्ठितं भवति इयं प्रश्नोत्तरपुस्तिका। 

रचयिता इषानी षिजू



 अहम्मदाबाद आकाशदुरन्तः 

२०८ मृतशरीराणि प्रत्यभिज्ञातानि; १७० प्रत्यर्पितानि।

अहम्मदाबादः> अतीते गुरुवासरे अहम्मदाबादस्थे सर्दार् वल्लभभाय् पटेल् विमाननिलये दुरापन्ने विमानदुरन्ते मृतेषु २०८ जनानां मृतशरीराणि डि एन् ए परिशोधनद्वारा  प्रत्यभिज्ञातानि। एषु १७० मृतशरीराणि बान्धवेभ्यः प्रत्यर्पितानि। 

  विमानस्थाः २४१ जनाः विमानभञ्जनस्थाने स्थिताः २९ जनाश्च मृत्युमुपगताः इति आधिकारिकतया स्थिरीकृतमासीत्।

 वयनाट् भौममार्गः। 

केन्द्रवातावरणमन्त्रालयस्य अनुज्ञा।


नवदिल्ली> केरले वयनाट् प्रदेशं गन्तुं मार्गान्तररूपेण समर्पितायै 'आनक्कांपोयिल् - मेप्पाटि भौममार्ग' योजनायै बहवोपाधिभिः केन्द्र वातावरणमन्त्रालयस्य अनुज्ञा लब्धा। निर्दिष्टे कोष़िक्कोट् - वयनाट् पङ्क्तिचतुष्टयमार्गे अन्तर्भवति अयं सुरङ्गमार्गः। वर्तमानस्य वयनाट् कन्दरमार्गस्य स्थाने भवत्ययं मार्गः।  अनया अनुज्ञया वीथीनिर्माणस्य साङ्केतिकविघ्नाः अपगताः इति PWD अधिकारिभिः निगदितम्। २१३४ कोटिरूप्यकाणां भवतीयम् अभियोजना।

 पञ्चसु विधानसभामण्डलेषु मतदानं प्रारब्धम्। 

नवदिल्ली> भारते चतुर्षु राज्येषु पञ्चसु विधानसभामण्डलेषु उपनिर्वाचनीया मतदानप्रक्रिया अद्य सम्पद्यते। 

 गुजराते काडि, विसवदरम् इति मण्डलद्वये, केरलं, पञ्चाबः, पश्चिमवंगः इत्येतेषु राज्येषु यथाक्रमं निलम्बूरं, लुधियाना, कालिगञ्च् इति  एकैकस्मिन् मण्डले च उपनिर्वाचनं विधत्तम्। मतगणना त्रयोविंशे दिनाङ्के भविष्यति।

ईसरायेलदेशेन सह संघर्षे पराजयं न स्वीकरिष्यते – इराणस्य नेता आयतुल्लाः अली खमेनेई।

     इराणदेशस्य परमोच्चनेता आयतुल्लाः अली खमेनेई महोदयः घोषयामास यत् –ईसरायेलदेशेन सह सङ्घर्षे इराणदेशः कदापि पराजयं न स्वीकरिष्यति। तेन उक्तं यत् यदि अमेरिकादेशस्य सैन्यम् अस्मिन् संघर्षे प्रविशेत्, तर्हि तेन अपरीहार्या हानिः उद्पाद्यते, सा हानिः परिहर्तुम् अशक्या भविष्यति। राष्ट्रिय-दूरदर्शनद्वारा राष्ट्रं प्रति अभिभाषणं कृत्वा स्पष्टम् अकथयत् यत् –"युद्धस्य युद्धेन, बाणस्य बाणेन च प्रत्युत्तरं दास्यामः। यः कश्चन प्रकारेण वा भीषणेन आदेशेन वा अस्मान् प्रति आगच्छति, तस्य सम्मुखे इराणदेशः न कदापि नमिष्यति "।

      तेन पूर्वसूचना प्रदत्ता यत् यदि अमेरिकया ईसरायेलाय सैनिकसाहायं दीयते तर्हि तेन अमेरिका महती अनुत्तरणीया हानिः निष्पद्येत। "इराणं, तस्य जनान्, तेषाम् इतिहासं च यः जानाति सः विवेकी जनः, कदापि भीषणभाषया न भाषते। कारणम्, इराणजनाः पराजयं न स्वीकरिष्यन्ति।"

Wednesday, June 18, 2025

 इरान-इस्रयेलयोः युद्धे ट्रम्पस्य हस्तक्षेपः। 

इरानेन "निरुपाधिकम् आत्मसमर्पणं" कार्यम्।

टोरन्टो> पञ्चदिनात्मकेन अनुवर्तमाने इरान-इस्रयेलयोः युद्धे अमेरिकायाः राष्ट्रपतेः डोनाल्ड ट्रम्पस्य हस्तक्षेपः। इरान-इस्रयेलसंघर्षाय यथातथं परिसमाप्तिः आवश्यकीति प्रस्तुतवान् ट्रम्पः कतिपयहोराणामनन्तरं इरानेन "निरुपाधिकम् आत्मसमर्पणं" क्रियतामिति ट्रम्पः स्वस्य 'ट्रूत् सोष्यल्' नामके सामाजिकमाध्यमे सूचितवान्। 

  इरानस्य परमोन्नतनेता अयत्तोल्ला खोमीनि वर्यः कुत्र निलीयते इति जानाति; तस्य हत्या सुकरा अपि इदानीं तदर्थं न प्रयतते इति च ट्रम्पेन उक्तम्।

 इरानतः भारतीयाः अपगन्तव्याः इति भारतस्यादेशः।

   इरान-इस्रयेलयोः युद्धे तीव्रे  इरानस्य राजधनीतः टेह्रानतः सर्वे भारतीयाः अपसरणीयाः इति भारतप्रशासनेन आदिष्टम्। इस्रयेलः टेहराने व्योमाक्रमणम् आरब्धम्। 

  ११० भारतीयछात्राः अर्मेनियां प्रति गच्छन्तीति सूच्यते।

 पलास्तिकविमुक्तकेरलाय   उच्चन्यायालयस्य आदेशः। 

पर्वतसमीपवर्तिषु विनोदपर्यटनकेन्द्रेषु आराज्यं विवाहकार्यक्रमेषु च पलास्तिकवस्तूनि निरुद्धानि। 

आदेशः गान्धिजयन्तिदिनात् प्रवृत्तिपथमानेतव्यः। 

कोच्ची> केरलराज्यमशेषं वैवाहिककार्यक्रमेषु तथा  मून्नार् अभिव्याप्य सर्वेषु पर्वतोपान्तविनोदपर्यटनकेन्द्रेषु  च एकवारम् उपयुज्यमानानि पलास्तिकवस्तूनि निरुध्य उच्चन्यायालयेन आदेशः विज्ञापितः। अस्मिन् वर्षे महात्मागान्धिनः जन्मदिनादारभ्य [ओक्टोबर् २] आदेशं प्रवृत्तिपथमानेतुं प्रक्रमाः स्वीकर्तव्याः इति न्यायाधीशौ बच्चु कुर्यन् तोमसः, पि गोपिनाथः इत्येतयोः नीतिपीठः राज्यस्य  कार्यदर्शिमुख्यं [Chief Secretary] तद्देशशासनविभागस्य कार्यदर्शिनं च प्रति निरदिशत्। 

  अधोनिर्दिष्टानामेव निरोधः आदिष्टः। 

+ऊनपञ्चलिटर् मितानां पलास्तिककूप्यः। 

+ ऊनद्विलिटर् मितानां शीतलपानीयानां पलास्तिककूप्यः।

+ पलास्तिकपलालानि [straws], स्थालिका,चषकः। 

+ भोज्यभाण्डाय उपयुज्यमानानि पलास्तिकोत्पन्नानि इत्यादीनि। 

 स्वच्छं वातावरणसम्पादनम् अस्माकं अनन्यप्रापणत्वेऽपि प्रथमाप्यम् इत्येतद्दृढीकरणं सर्वेषां कर्तव्यम् इत्यपि नीतिपीठेन स्मारितम् ।