OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, July 11, 2025

 क्रिकटे भारतीयमहिलानाम् अपूर्वोपलब्धिः।

टि - २० परम्परां प्राप्तवतः भारतीयमहिलादलस्य आह्लादः। 
 

इङ्लण्टं विरुध्य टि - २० परम्पराप्राप्तिः।

माञ्चेस्टर्> इङ्लण्टं विरुध्य टि - २० क्रिकट्परम्परायाः चतुर्थः प्रतिद्वन्द्वः यदा भारतेन विजितः तदा हर्मन् प्रीतकौर् इत्यस्याः नायिकात्वे भारतीयदलेन ऐतिहासिकविजयः स्वायत्तीकृतः। ऐदंप्राथम्येन इङ्लण्टं विरुध्य टि - २० परम्पराप्राप्तिः (३-१)। गतदिने सम्पन्ने चतुर्थे प्रतिद्वन्द्वे भारतस्य षट् द्वारकाणां विजयः। 

  पञ्चस्पर्धात्मिकायां परम्परायां तिस्रः स्पर्धाः भारतेन विजिताः,  एका तु इङ्गलण्टेन च। पञ्चमी स्पर्धा रविवासरे सम्पत्स्यते।

Thursday, July 10, 2025

 'स्टार् लिङ्क्' इत्यस्मै अन्तिमानुज्ञा लब्धा।


 

कोच्चि> भारते उपग्रहाधिष्ठिताम् अन्तर्जालसेवामारब्धुम् इलोण मस्कस्य स्वामित्वे विद्यमानाय 'स्टार् लिङ्क्' इत्यस्मै बहिराकाशविभागस्य अधीशत्वे वर्तमानस्य 'इन्हें स्पेस्' संस्थायाः अनुज्ञा लब्धा। अनया सर्वप्रकारैः अनुज्ञाः अपि स्टार् लिङ्केन प्राप्ताः।

 नरेन्द्रमोदिना नमीबिया सन्द्रष्टा। 

तत्रत्येन परमोन्नतनागरिकपुरस्कारेण अनुगृृहीतः।

नमीबियायाः परमोच्चपुरस्कारः मोदिना स्वीक्रियते। 

विन्डूक्> पञ्चराष्ट्रपर्यटनस्य अंशतया भारतप्रधानमन्त्री नरेन्द्रमोदी गतदिने दक्षिणाफ्रिकीयराष्ट्रं, नमीबियानामकं सन्दृष्टवान्। भारतेन बहुगरिमया कल्प्यमानं विश्वस्थं सहयोगराष्ट्रं भवति नमीबिया इति मोदिवर्यः प्रस्तुतवान्। 

  राष्ट्रस्य परमोन्नतः नागरिकपुरस्कारः Order of the most Ancient welwitschia Mirabils' नामकः राष्ट्रपतिना नेतुम्बो नन्डि -एन्डै त्वाहुर् इत्यनेन मोदिने प्रदत्तः। नमीबियां सम्पश्यन् तृतीयः भारतप्रधानमन्त्री भवति नरेन्द्रमोदी।

 उष्णतरङ्गः

यूरोपे दशदिनाभ्यन्तरे २३००  मरणानि। 

कोपन् हेगन्> जूलाय् द्वितीयदिनाङ्कं यावत्सु दशदिनेषु यूरोपभूखण्डे जाते  अत्युष्णतरङ्गे २३०० जनाः मृत्युमुपगताः इति पर्यावरणशास्त्रज्ञाः। लण्टनस्थः 'इम्पीरियल् कलालयः', London school of hygiene and tropical medicine  नामिका संस्था च युगपत् कृते अनुसन्धाने अस्त्ययमधिगमः। 

  १२ नगरेषु एव एतावन्ति  मरणानि दुरापन्नानि। स्पेयिने तापमानं ४० डिग्री सेल्ष्यस् पर्यन्तं वर्धितम्। फ्रान्से अरण्याग्निरभवत्। बार्सिलोना, मड्रिड्, लण्टनं, मिलान् इत्यादिषु नगरेषु उष्णतरङ्गसमये सामान्यकालादधिकतया चतुर्डिग्री सेल्ष्यस् यावत् तापमानमुन्नीतम्। अतः प्रस्तुतेषु दशदिनेषु जातानि मरणानि विशकलनं कृत्वा उष्णतरङ्गमेव कारणमिति प्रत्यभिज्ञातम्।

 वडोदरायां सेतुः विशीर्य ११ मरणानि।

वाहनानि नदीं अपतन्। 

विशीर्णः सेतुः, रक्षाप्रवर्तनं च। 

वडोदरा> गुजरातराज्ये वडोदरायां मुजपुरमित्यत्र ४० वर्षाणां पुरातनत्वं कल्प्यमानः 'गम्भीरा सेतुः' विशीर्य महिसागरनदीं पपात। षट् वाहनानि नदीं पतित्वा वाहनान्तर्भूताः ११ जनाः मृताः। सेतोः मध्यभागस्थः १५ मीटर्मितं दीर्घोपेतः अंशः एव भग्नः। 

  मुजपुरं आनन्दजनपदस्थां 'गम्भीरां' च मिथः सम्बध्यमानस्य सेतोरस्य ९०० मीटर दीर्घः ४० मीटर मितम् उन्नतिश्चास्ति। गम्भीरासेतोः शक्तिक्षयमधिकृत्य पूर्वसूचनाः दत्ताः आसन्। अन्वेषणाय मुख्यमन्त्रिणा भूपेन्द्र पटेलेन षडङ्गोपेता समितिः नियुक्ता।

Wednesday, July 9, 2025

 भारतेङ्गलण्टयोः तृतीयनिकषः श्वः। 

लोर्ड्स्> भारतस्य इङ्गलण्टं विरुध्य तृतीया क्रिकट् निकषस्पर्धा गुरुवासरे लोर्ड्स् क्रीडाङ्कणे समारभ्यते। अत्र क्षिप्यक्षेत्रं [Pitch] 'पेस्' तथा 'बौण्स्' [bounce] इत्याख्ययोः अनुकूलं भवेदिति सूच्यते। 

  लोर्ड्स् क्रीडाङ्कणे आहत्य क्रीडितासु १९ क्रीडासु ३ विजयाः, १२ पराजयाः,४ समस्थितयः - एवमस्ति भारतस्य सूचिका। इदानीं पञ्चसंख्याके प्रतिद्वन्द्वे १ - १इति उभयदलमपि समस्थितिं पालयति।

 भारतेन सह व्यापारसन्धिम् उपगच्छतीति ट्रम्पः। 

न्यूयोर्क्> भारतेन सह प्रचाल्यमानं व्यापार-वाणिज्यकरविषयकसन्धिः विज्ञप्तिप्रायमस्तीति यू एस् राष्ट्रपतिः डोणाल्ड ट्रम्पः अवदत्। गतदिने १४ राष्ट्राणां विभिन्नमानेन आयातकरं विधाय अनन्तरमासीत् ट्रम्पस्य प्रस्तावः। 

  बङ्गलादेशः, बोस्निया, कम्बोडिया, इन्डोनेष्या, जपानं, मलेष्या, दक्षिणाफ्रिका इत्यादिनां १४ राष्ट्राणामुपरि २५% तः ४०% पर्यन्तं प्रतिराष्ट्रं विभिन्नस्तरेषु अस्ति आयातकरविधानम्।

 इस्रयेलेन सह युद्धे १०६० जनाः हताः इति इरानः। 

दुबाय्> इस्रयेलेन सह प्रवृत्ते युद्धे १०६० इरानीयाः हता इति इरानसर्वकारेण निगदितम्। सर्वकारस्य वयोजनकल्याणविभागस्याधिकारी सयीद् ओहादी इत्यनेन इरानस्य राष्ट्रियदूरदर्शनप्रणालिकायै दत्ता अभिमुखे एवमुक्तम्। मृत्युसंख्या ११०० यावत् प्राप्स्येत इति च तेनोक्तम्। 

  जूण् १३ दिनाङ्के आरभ्य १२ दिनानि यावत् दीर्घिते युद्धे इराने जातस्य विनाशः कियदिति सर्वकारेण इतःपर्यन्तं न प्रकाशितमासीत्। सेनाविनाशः कियदिति एतावदपि  न स्पष्टीकृतम्।

Tuesday, July 8, 2025

 अन्ताराष्ट्रिय बहिराकाश-निलयात् नूतनानि चित्राणि प्रकाशितवन्तः। 

  आक्सियम्-चत्वारि (४) अभियानेन गताः शुभांशुशुक्ल प्रभृतयाः अन्तरिक्षयात्रिकाः अन्ताराष्ट्रिय बहिराकाशनिलये (ISS) स्थित्वा नूतनचित्राणि चित्राणि प्रकाशितवन्तः। पृथिव्याः बहिः दृश्येषु विभिन्नकालेषु गृहीतानि रूपाणि ते छायाग्राहकैः ग्रहीतवन्तः। एषः दलः अन्तरिक्षनिलयम् प्राप्य दश दिनानि अतीतानि। तत्रैव विभिन्नपरिक्षणानि, अवलोकनानि च सततं क्रियन्ते।

 हिमाचलप्रदेशे अतिवृष्टिदुष्प्रभावेण ८२ मरणानि। 

षिंला> हिमाचलप्रदेशे अतिवृष्टिरनुवर्तते। राज्ये बहुत्र मेघविस्फोटनानि आकस्मिकप्रलयाश्च दुरापन्नानि। जूणमासस्य विंशदिनाङ्कात् जूलाय् षष्ठदिनपर्यन्तं ८२ जनाः मृत्युमुपगताः इति सर्वकारेण निगदितम्। 

  १९ मेघविस्फोटनानि, २३ आकस्मिकप्रलयाश्च जातानीति सूच्यते। अतिवृष्टिदुष्प्रभावेण २७९ मार्गाः विनाशमुपगताः। जनजीवनं क्लेशपूर्णं दुस्सहं च वर्तते। बुधवासरं यावत् अतिजागरूकता निर्दिष्टा।