OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Friday, October 31, 2025

 राष्ट्रपतिः 'रफाल्' युद्धविमाने डयनमकरोत्। 

युद्धविमानद्वये डयनं कुर्वन्ती प्रथमराष्ट्रपतिः।

रफाल् युद्धविमानोड्डयनसन्नद्धा राष्ट्रपतिः सैनिकवेषे।

अम्बाला> भारतस्य राष्ट्रपतिः सर्वसैन्याधिपा च द्रौपदी मुर्मू रफाल् नामके राष्ट्रस्य युद्धविमाने अर्धहोराकालं डयनं कृतवती। बुधवासरे प्रभाते हरियानस्थे अम्बालस्थानात् राष्ट्रपतिना सह रफालयुद्धविमानम् उड्डयितम्। २०० कि मी दूरं मुर्मूवर्या डयितवती। १७ स्क्वाड्रण् इत्यस्य कमान्डिग् ओफीसर् ग्रूप् केप्टन् पदीयः अमित् गहानी युद्धविमानस्य  चालकः आसीत्।  व्योमसेनाधिपः एयर् मार्षल् मुख्यः ए पि सिंह प्रभृतयः राष्ट्रपतिना सह यात्रां कृतवन्तः।  

  २०२३ तमे वर्षे सुखोय् ३० नामके युद्धविमाने अपि राष्ट्रपतिः डयनं कृतवती आसीत्। अनेन द्वयोरपि युद्धविमानयोः सञ्चारं कृतवती प्रथमराष्ट्रपतिः अस्ति द्रौपदी मुर्मू ।

 फिडे चतुरङ्गविश्वचषकाय शुभारम्भः। 

पनजी> फिडे संस्थया आयोजिताः चतरङ्गविश्वचषकस्पर्धाः श्वः आरप्स्यन्ते। शुक्रवासरे उद्घाटनकार्यक्रमः सम्पद्यते। शनिवासरतः नवम्बर मासे २७ दिनाङ्कपर्यन्तमस्ति स्पर्धापरम्परा।

  २३ संवत्सरेभ्यः परमेव भारतं चतुरङ्गविश्वचषकाय आतिथ्यमावहति। ८० राष्ट्रेभ्यः २०६ चतुरङ्गक्रीडकाः स्पर्धायै भारतं प्राप्स्यन्ति। २४ भारतीयताराणि स्पर्धिष्यन्ते। एषु २० ग्रान्ड् मास्टर् पदीयाः चत्वारः अन्ताराष्ट्रिय मास्टर् पदीयाः सन्ति। डि गुकेशः, आर् प्रग्नानन्दः, दिव्या देशमुखः, निहाल सरिनः, एस् एल् नारायणः च प्रमुखाः भवन्ति।

 महिला विश्वचषक क्रिकट्

आस्ट्रेलियां पराजित्य भारतम् अन्त्यस्पर्धायाम्। 

जमीमा रोड्रिगस् [१२७*] विजयशिल्पिनी। 

जमीमा रोड्रिगस् अञ्जलीबद्धा सखीभिः साकम्  आनन्दाश्रुभिः विजयाह्लादे।
   

मुम्बई> महिला विश्वचषक क्रिकट् चरिते सप्तवारं वीरतापदं प्राप्तम् आस्ट्रेलियागणं पराजित्य भारतम् अन्त्यस्पर्धां प्राविशत्। गुरुवासरे मुम्बय्यां डि वै पाट्टील् क्रीडाङ्कणे सम्पन्ने पूर्वान्त्यप्रतिद्वन्द्वे वर्तमानीनवीरं पञ्च द्वारकैः पराजयत। जमीमा रोड्रिगस् इत्यस्याः निश्यदार्ढ्योपेता असामान्या क्रीडा एव भारतं विजयपथं प्रापयत। सा तु १३४ कन्दुकेषु १२७ धावनाङ्कान्  सम्पाद्य अपराजिता अवर्तत। 

  प्रतिद्वन्द्वस्य प्रथमपादे ४९. ५ क्षेपणचक्रेषु आस्ट्रेलियागणः ३३८ धावनाङ्कान् समाहृत्य बहिगतः। प्रत्युत्तरक्रीडायां भारतं ४८. ३ क्षेपणचक्रेषु पञ्च क्रीडिकाणां विनष्टे ३४१ धावनाङ्कान् सम्पाद्य सप्तात्रयात् पूर्वं आस्ट्रेलियायाः लब्धापमानस्य परिहारक्रियामकरोत्। 

  रविवासरे मुम्बय्यां सम्पत्स्यमाने किरीटप्रतिद्वन्द्वे दक्षिणाफ्रिकया सह स्पर्धिष्यते। भारतेन इतःपूर्वं त्रिवारं अन्तिमस्पर्धा क्रीडिता अपि विजयतीरं न प्राप्तम्।

 अद्य राष्ट्रिय एकतादिवसः। 

आराष्ट्रम् पट्टेल् वर्यस्य स्मरणायाम्  एकतादिनकार्यक्रमाः। 


प्रधानमन्त्री गुजराते; पटेलप्रतिमायां पुष्पार्चना; अर्धसेनाविभागानां पथसञ्चलनम्। 

केवाडिया [गुजरात्] > अद्य सर्दार् वलभायि पटेलवर्यस्य १५० तमं जन्मदिनम्। आराष्ट्रम् एकतादिवसरूपेण आमान्यते। बहुविधकार्यक्रमाः सर्वेषु राज्येषु प्रचलन्ति। 

  गुजरातराज्ये प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे सर्दार् पटेलवर्यस्य प्रतिमायाः परिसरे एकतादिनम् आमन्यते। अर्धसेनाविभागस्य पथसञ्चलनं सम्पन्नम्। विविधानि कलारूपाणि प्रदर्शितानि।  मोदिवर्यः पटेलप्रतिमायां पुष्पहारं समर्पितवान्। तदनन्तरं एकतादिनप्रतिज्ञां कारयित्वा राष्ट्रम् अभिसंबुध्य भाषणमकरोत्। स्वतन्त्रतादिनं, गणतन्त्रदिनमिव श्रेष्ठमस्ति राष्ट्रिय एकतादिनमपि इति प्रधानमन्त्रिणा उद्बोधितम्।

Latest news

Thursday, October 30, 2025

 'एक्स् - ५९' शब्दातिवेगजेट् विमानम् 

नासायाः प्रथमपरीक्षणं विजयकरम्। 


कालिफोर्णिया> शब्दात् शीघ्रं, निश्शब्दं सञ्चार्यमाणस्य 'सूपर्सोणिक् एक्स् - ५९' नामकस्य जेट् विमानस्य नासया कृतं परीक्षणोड्डयनं विजयकरमभवत्। गतदिने दक्षिणकालिफोर्णियायां मरुस्थले आसीत् परीक्षणोड्डयनम्। 

  लोक् हीड् मार्टिन् इत्यभिधेयया संस्थया नासायै अस्य विमानस्य आकारकल्पनं निर्माणं च विधत्तम्। सामान्येन सूपर्सोणिकविमानानां सञ्चारे उद्भूयमानं  हूङ्कारशब्दं विना एवास्य रूपकल्पनम्। 

  'एक्स्-५९' इत्येतत् एकमात्रयन्त्रोपेतं विमानमस्ति। शब्दात् १. ४ गुणितवेगेन [प्रतिहोरं १४९० कि मी]  सञ्चरितुं शक्यते। १०० पादपरिमितदैर्घ्यं २९. ५ पादमितं विस्तारं चास्ति। न्यूनातिन्यूनशब्देन सञ्चरितुं शब्दातिशीघ्रतामवाप्तुं च अनेन शक्यते। वाणिज्याधारे सूपर्सोणिकविमानयात्रां साधयितुमुद्दिश्य प्रवर्तमानायाः Quest (Quiet Supersonic Technology) इति अभियोजनायाः अंशतया अस्ति इदं परीक्षणम्।

 'मोन् ता' चक्रवातः - आन्ध्रप्रदेशे त्रयः मृताः। 

अमरावती> वंगसमुद्रान्तराले जातस्य 'मोन् ता' चक्रवातस्य दुष्प्रभावेण आन्ध्रप्रदेशे त्रयः जनाः मृताः। कुजवासरे मच्चिलिनगरस्य काक्किग्रामस्य च मध्ये चक्रवातः स्थलमस्पृशत्। 

  अतिभीषणे वाते वृक्षाः उन्मूलिताः, वीथीगमनागमनं स्थगितं च। १४ सेतवः भग्नाः। ८७,००० हेक्टर् मितेषु केदारेषु विनष्टः जातः। आराज्यं १२०९ समाश्वासशिबिराणि आरब्धानि। सार्धैकलक्षं जनाः शिबिरेषु अभयं प्राप्तवन्तः।

 इस्रयेलस्य आक्रमणेन गासायां १०४ मरणानि। 

गासायां गतदिने इस्रयेलेन कृतं व्योमाक्रमणम्।

गासानगरं> हमासेन युद्धविरामसन्धिः उल्लङ्घितः इत्यारोप्य पुनरपि गासायाम् इस्रयेलस्य गणहत्या। प्रधानमन्त्रिणः बञ्चमिन् नेतन्याहोः आदेशानुसारं कुजवासरनिशायां गासायां सर्वत्र इस्रयेलसैन्येन कृते आक्रमणे ४६ बालकान् अभिव्याप्य १०४ जनाः मृत्युमुपगताः इति गासास्थात् स्वास्थ्यमन्त्रालयात् निगदितम्। २५३ जनाः व्रणिताः। तेषु २० बालसहितानां ४५ जनानामवस्था तीव्रतरा अस्ति। 

  उत्तरगासायां गासानगरं, मध्यगासायां बुरैज्, नुसैरत्, दक्षिणगासायां खान् यूनिस् इत्येतेषु स्थानेषु इस्रयेलः अतिशक्तं व्योमाक्रमणम् अकरोत्। अत्रत्यानि भवनानि वाससमुच्चयानि विद्यालयाश्च आक्रमणविधेयानि अभवन्। 

  परन्तु हमासस्य बहूनि सैनिकशिबिराणि विनाशितानि ३० सेनानेतारः हताश्च इति एतदधिकृत्य इस्रयेलस्य भाष्यम्।

 एस् एस् एल् सि परीक्षा मार्च् ५ तमतः। 

+२ षष्ठदिनाङ्कतः। 

अनन्तपुरी> अस्मिन्नध्ययनसंवत्सरे एस् एस् एल् सि परीक्षा [दशमकक्ष्याः सामान्यपरीक्षा] मार्च् पञ्चमदिनाङ्कतः ३० तमदिनाङ्कपर्यन्तं सम्पत्स्यति इति शिक्षामन्त्री वि शिवन्कुट्टिः वार्ताहरसम्मेलने निगदितवान्। प्रभाते सार्धनववादने परीक्षाः आरप्स्यन्ते। परिणामः मेय् अष्टमे दिनाङ्के उद्घोषयिष्यते। 

  उच्चतरछात्राणां सामान्य परीक्षा [+२] मार्च् षष्ठदिनाङ्कतः २८ तम दिनाङ्कपर्यन्तं भविष्यति। परिणामोद्घोषणं मेय् २२ तमे दिनाङ्के स्यात्।

Wednesday, October 29, 2025

 रेवतीपट्टत्तानं–२०२५ पुरस्काराः घोषिताः।

कृष्णगीति–पुरस्कारः — कावालं शशिकुमाराय।
मनोरमा–तम्बुराट्टि–पुरस्कारः — डॉ. ई. एन्. ईश्वराय।
श्रेष्ठ–कृष्णनाट्ट–कलाकार–पुरस्कारः — के. सुकुमाराय।

 श्रेष्ठ–काव्यसङ्ग्रहाय, तळी महाक्षेत्रस्य सामूतिरिराजस्य नेतृत्वेन रेवतीपट्टत्तानसमित्या दशकान्तराणि यावत् प्रदीयमानः “कृष्णगीति–पुरस्कारः” प्रसिद्ध–माध्यमकार्यकर्त्रे कवये कावालं–शशिकुमाराय लप्स्यन्ते।“नगरवृक्षस्थे  कोकिलः” इति नामकः कैरल्यां विरचितः काव्यसङ्ग्रहः तं पुरस्काराय योग्यताम् अकरोत्।

कृष्णनाटस्य मूलकाव्यं यत् “कृष्णगीति” नाम, तस्य कर्ता सामूतिरिमानवेदन्–राजा (१५९५–१६५८) भवति। तस्य महोदयस्य स्मरणार्थं सः “कृष्णगीति–पुरस्कारः” संस्थापितः।

त्रयः अपि पुरस्काराः  कांस्यधातुना निर्मितं कृष्णशिल्पं, प्रशस्तिपत्रं  पञ्चदशसहस्ररूप्यक–राशिश्च इत्येतैः सहिताः भवन्ति। पुरस्काराः नवम्बरमासस्य चतुर्थे दिनाङ्के रेवतीपट्टतानसदसि प्रदास्यन्ते।


 दिल्यां वायूप्रदूणं नियन्त्रयितुम् कृत्रिमवर्षापातनश्रमः विफलो जातः ।

    नवदिल्ली> .प्रतिदिनं वायूप्रदूषणेन खिन्नानां दिल्लीनिवासिनाम् आश्वासाय कृत्रिमवर्षापातः कल्पितः । किन्तु वर्षापातनाय कृतसंकल्प मेघोत्तेजनं  ( cloud seeding ) पराजितम् अभवत्। ह्यः मध्याह्ने उत्तेजनं कृतम्। किन्तु मेघजालेषु जलांशः २०% इत्यस्मात् न्यूनम् आसीत् इत्यनेन वृष्टिः न अभवत् इति  काणपुरस्य ऐ ऐ टी संस्थया उक्तम्। अद्य कर्तुं निश्चितं मेघोत्तेजनं अनुकूवातावरणस्य अभावेन न कृतम्। एकवारं मेघोत्तेजनाय ६४ लक्षं रूप्यकाणां व्ययः अस्ति। अद्य दिल्यां वायूप्रदूषणसूचिका ३०० इत्यस्मात् उपरि अस्ति।

 केरलस्य राज्यस्तरीयं विद्यालयकायिक ओलिम्पिक्स् समाप्तम्।

तिरुवनन्तपुरं जनपदं सुवर्णचषकं सम्प्राप। 

सुवर्णचषकेन सह अन्तपुरं गणः आह्लादे।

अनन्तपुरी> ओलिम्पिक्स् महामहस्य आदर्शे संघटिता केरलस्य  विद्यालयछात्राणां राज्यस्तरीयकायिकमेला अनन्तपुर्यां समाप्ता। प्रथमतया उपकल्पितः 'Chief Minister's Cup' नामकः ११७. ५ पवन् मितस्य  सुवर्णचषकः तिरुवनन्तपुरं जनपदेन सम्प्राप्तः। राज्यपालः आर् वि आर्लेकरः चषकं सम्मानितवान्। 

  २०३ सुवर्णानि, १४७ रजतानि, १७१ कांस्यानि चोपलभ्य अनन्तपुरं प्रथमस्थानमवाप। आहत्य १,८२५ अङ्काः। ८९२ अङ्कान् सम्प्राप्य तृशूरजनपदं द्वितीयस्थानं सम्प्राप। कण्णूरः ८५९ अङ्कैः तृतीयं स्थानं प्राप्तवान्।

 महिला क्रिकट् विश्वचषकः 

प्रथमा पूर्वान्त्यस्पर्धा अद्य। 

गुहावती> महिलानां विश्वचषकक्रिकट् वीरता परम्परायाः प्रथमे पूर्वान्त्यप्रतिद्वन्द्वे  अद्य इङ्लाणटः दक्षिणाफ्रिकाम् अभिमुखीकरोति। अपराह्ने ३. ३० वादने स्पर्धा सम्पद्यते।

 इस्रयेलानुकूलपरामर्शः

पाकिस्थानीयमाध्यमप्रवर्तकः तीव्रवादिभिः हतः। 

कराची> दूरदर्शनप्रणालीकार्यक्रमे इस्रयेलम् अनूकूल्य परामृष्टवान् इत्यारोप्य पाकिस्थानीयमाध्यमप्रवर्तकं अवतारकं च इम्तियास् मिर् नामकं मततीव्रवादिनः भुषुण्डिप्रयोगेण जघ्नुः। सेप्टम्बरमासे २१ तमे दिनाङ्के आसीदियं घटना। 

  तद्दिनवृत्तिं समाप्य गृहं प्रति गमनवेलायामासीत् आक्रमणम्। चत्वारः अपराधिनः निगृहीताः। निरुद्धधार्मिकतीव्रवादसंघटनस्य 'सैनबीयौन् ब्रिगेड्' इत्यस्य अंशेन प्रवर्तमानाः एते इति आरक्षकाधिकारिभिः उक्तम्।

 अष्टमः वेतनपरिष्करणायोगः

केन्द्रप्रशासनेन उद्घोषितः। 

नवदिल्ली> केन्द्रसर्वकारेण अष्टमः वेतनपरिष्करणायोगः प्रख्यापितः। एककोट्यधिकानां केन्द्रसर्वकारीयसेवकानां सेवानिवृत्तानां च प्रयोजनाय भविष्यति। सर्वोच्च न्यायालयात् निवृत्ता न्यायाधिपा रञ्जना प्रकाश देशायी अध्यक्षा आयोगस्य अस्ति। प्रोफ. पुलक घोषः आयोगे सदस्यः, पङ्कज जयिनः कार्यदर्शी च स्तः। 

  आयोगः १८ मासाभ्यन्तरे निर्देशान् समर्पयिष्यति, ते २०२६ जनवरी प्रथमदिनाङ्कतः प्राक्कालीयप्राबल्येन प्रवृत्तिपथमागमिष्यन्तीति च मन्त्रिमण्डलस्य निर्णयान् विशदीकुर्वता मन्त्रिणा अश्विनी वैष्णवेन निगदितम्।

Tuesday, October 28, 2025

 बीजिङे ठक्कुरवर्यस्य अर्धकायप्रतिमा। 


बीजिङ्> चीनराष्ट्रस्य राजधान्यां चीनीयशिल्पिना युवान् षिकुन् इत्यनेन विनिर्मिता रवीन्द्र नाथ ठक्कुरस्य अर्धकायप्रतिमा भारतस्य स्थानपतिकार्यालये अनाच्छादिता। भारतीय तत्त्वचिन्तापारम्पर्यस्य प्रचारणं लक्ष्यीकृत्य स्थानपतिकार्यालयेन समाकारितस्य कार्यक्रमस्य अंशतया अस्ति प्रतिमास्थापनम्। 

  शतवर्षेभ्यः पूर्वं ठक्कुरमहाशयेन कृतं चीनसन्दर्शनं चीन-भारतसम्बन्धस्य सुवर्णकाल आसीदिति चीने भारतस्थानपतिः प्रदीप रावतः प्रावोचत्। २००९ तमे वर्षे चीनस्य ६० तमवार्षिकोत्सवस्य अंशतया विधत्ते मताभीक्षणे  आधुनिकचीनराष्ट्रस्य विकासाय योगदानं कृतवत्सु ५० विदेशव्यक्तित्वेषु भारतात् जवहर्लाल नेहरु , रवीन्द्रनाथ ठक्कुरः च अन्तर्भूतौ आस्ताम्।

 एस् ऐ आर् अभियानस्य प्रथमसोपानम् आरब्धम्। 

प्रथमसोपाने नव राज्याणि; त्रयः केन्द्रप्रशासनप्रदेशाश्च।

निर्वाचनायोगमुख्यः ग्यानेष कुमारः।

नवदिल्ली> केन्द्र निर्वाचन आयोगेन आविष्कृतं समग्र मतदायकावलीपरिष्करणं [एस् ऐ आर् अभियानं] सोमवासरस्य अर्धरात्रौ औद्योगिकतया समारब्धम्। 

  जनप्रातिनिध्यनियमस्य २१ तमं विभागमनुसृत्य एव भारते मतदानिनाम् आवलिः सज्जीक्रियते परिष्क्रियते च। संसद्-विधानसभयोः निर्वाचनात् पूर्वं मतदानिनाम् आवलिः समग्रतया परिष्क्रियते इत्यस्ति एस् ऐ आर् अभियोजना। केन्द्रनिर्वाचनायोगस्य अस्ति अस्य पूर्णाधिकारः। 

   एस् ऐ आर् अभियोजना प्रचाल्यमानेषु राज्येषु आहत्य ५०. ९९ कोटि मतदानिनः वर्तन्ते इति मुख्यनिर्वाचनायोगः ग्यानेष कुमारः वार्ताहरसम्मेलने निगदितम्। यत्र परिष्करणं प्रचाल्यते तत्रत्यः मतदानावलिः जडीकृतः इति तेनोक्तम्।

  अन्तमान् निकोबार् द्वीपसमूहः, छत्तीसगढः, गोवा, गुजरातः, केरलं, लक्षद्वीपः, मध्यप्रदेशः, पुतुच्चेरी, राजस्थानं, तमिलनाट्, उत्तरप्रदेशः, पश्चिमवंगः इत्येषु राज्येषु केन्द्रप्रशासनस्थानेषु च प्रथमसोपाने  एस् ऐ आर् प्रचलिष्यति।

 स्वस्यानुगामिरूपेण न्यायमूर्तिः सूर्यकान्तः न्यायमूर्तिना गवायवर्येण निर्दिष्टः। 

नवदिल्ली> आगामिमासे २३ तमे दिनाङ्के सेवानिवृत्तमानः सर्वोच्चन्यायालयस्य मुख्यन्यायाधिपः बी आर् गवाय् वर्यः स्वस्यानुगामिरूपेण न्यायमूर्तिनः सूर्यकान्तस्य नाम केन्द्रप्रशासनं प्रति निर्दिष्टवान्। वर्तमानीनेषु सर्वोच्चन्यायालयन्यायाधिपेषु वरिष्ठतमः भवति सूर्यकान्तः।

 अयोध्यायां मन्दिरनिर्माणं सम्पूर्णमिति न्याससमितिः।

अयोध्यायां राममन्दिरम्। 

अयोध्या> अयोध्यायां रामलल्लायाः प्रधानमन्दिरम्  अभिव्याप्य सर्वाणि निर्माणप्रवर्तनानि पूर्तीकृतानीति श्रीराम जन्मभूमि तीर्थमन्दिरन्याससमित्या निगदितम्। प्रमुखं राममन्दिरं, परिसरीयाणि षट् मन्दिराणि च सम्पूर्णानि। महादेवः, गणेशः, हनुमान्, सूर्यदेवः, भगवती, अन्नपूर्णा इत्येतेषां मन्दिराणि एव पूर्तीकृतानि।