OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, October 30, 2025

 एस् एस् एल् सि परीक्षा मार्च् ५ तमतः। 

+२ षष्ठदिनाङ्कतः। 

अनन्तपुरी> अस्मिन्नध्ययनसंवत्सरे एस् एस् एल् सि परीक्षा [दशमकक्ष्याः सामान्यपरीक्षा] मार्च् पञ्चमदिनाङ्कतः ३० तमदिनाङ्कपर्यन्तं सम्पत्स्यति इति शिक्षामन्त्री वि शिवन्कुट्टिः वार्ताहरसम्मेलने निगदितवान्। प्रभाते सार्धनववादने परीक्षाः आरप्स्यन्ते। परिणामः मेय् अष्टमे दिनाङ्के उद्घोषयिष्यते। 

  उच्चतरछात्राणां सामान्य परीक्षा [+२] मार्च् षष्ठदिनाङ्कतः २८ तम दिनाङ्कपर्यन्तं भविष्यति। परिणामोद्घोषणं मेय् २२ तमे दिनाङ्के स्यात्।