OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, October 28, 2025

 बीजिङे ठक्कुरवर्यस्य अर्धकायप्रतिमा। 


बीजिङ्> चीनराष्ट्रस्य राजधान्यां चीनीयशिल्पिना युवान् षिकुन् इत्यनेन विनिर्मिता रवीन्द्र नाथ ठक्कुरस्य अर्धकायप्रतिमा भारतस्य स्थानपतिकार्यालये अनाच्छादिता। भारतीय तत्त्वचिन्तापारम्पर्यस्य प्रचारणं लक्ष्यीकृत्य स्थानपतिकार्यालयेन समाकारितस्य कार्यक्रमस्य अंशतया अस्ति प्रतिमास्थापनम्। 

  शतवर्षेभ्यः पूर्वं ठक्कुरमहाशयेन कृतं चीनसन्दर्शनं चीन-भारतसम्बन्धस्य सुवर्णकाल आसीदिति चीने भारतस्थानपतिः प्रदीप रावतः प्रावोचत्। २००९ तमे वर्षे चीनस्य ६० तमवार्षिकोत्सवस्य अंशतया विधत्ते मताभीक्षणे  आधुनिकचीनराष्ट्रस्य विकासाय योगदानं कृतवत्सु ५० विदेशव्यक्तित्वेषु भारतात् जवहर्लाल नेहरु , रवीन्द्रनाथ ठक्कुरः च अन्तर्भूतौ आस्ताम्।