OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Monday, September 1, 2025

 एष्या चषक होक्की

भारतस्य 'सूपर् ४' स्थानं प्रतिष्ठितम्।

राजगिरिः> अनुस्यूततया द्वितीयविजयेन एष्या चषक यष्टिक्रीडास्पर्धायाः 'सूपर् ४' इत्यस्मिन् चरणे भारतस्य स्थानं लब्धम्। 'पूल् बि' प्रतिद्वन्द्वे जापानं ३-२ इति लक्ष्यकन्दुकक्रमेण पराजयत। 

  भारताय नायकः हर्मन् प्रीत सिंहः लक्ष्ययुगलं प्राप्तवान्। मन दीप सिंहः एकमपि सम्प्राप्तवान्। परं कसाकिस्थानं विरुध्य प्रतिद्वन्द्वः भारताय अवशिष्यते।

 नरेन्द्रमोदिने वन्दे मातरगीतेन चीने स्वागतम्।

चीने नरेन्द्रमोदिने लब्धं स्वीकरणम्। 

टियान् जिन्> एस् सि ओ शिखरसम्मेलनाय टियान् जिनं प्राप्तं भारतप्रधानमन्त्रिणं नरेन्द्रमोदिनं तत्रस्थः भारतीयजनततिः हृद्यतया स्वीचकार। शनिवासरे बिन्हाय् विमाननिलयं प्राप्तं मोदिनं भारतस्य चीनस्य च अधिकारिणः रक्तास्तरणं प्रसार्य स्वीचक्रुः। अनन्तरं वासस्थानं प्राप्तवति तत्र प्रतीक्षमाणाः भारतीयाः "भारत माता की जय्" आह्वानेन तथा 'वन्दे मातर'गीतालपनेन च स्वीचक्रुः। कथक् ओडीसी इत्यादीनि भारतीय कलारूपाणि, सितार्, सिन्दूर्, तबला इत्यादीनि वाद्योपकरणानि च स्वीकरणवेलायाम् उपयुक्तानि च।