OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Tuesday, July 22, 2025

 भारत - इङ्गलण्ट् महिलानां तृतीयम् एकदिनम् अद्य। 

न्यूकासिल्> इङ्गलण्टं विरुध्य भारतीयमहिलानाम् एकदिनक्रिकट् परम्परायाः तृतीया स्पर्धा अद्य सायं ५. ३० वादने समारप्स्यते। अद्यतनप्रतिद्वन्द्वे विजयीभाव्यदलाय परम्परां स्वायत्तीकर्तुं शक्यते। इदानीं भारतं इङ्लण्टश्च एकैकविजयेन समस्थितौ वर्तेते।

 उपराष्ट्रपतिः जगदीप धन्करः  पदम् अत्यजत्। 


नवदिल्ली> संसदः वर्षाकालसम्मेलनस्य प्रथमे दिने उपराष्ट्रपतेः जगदीप धन्करवर्यस्य अप्रतीक्षितः स्थानत्यागः। तस्य स्वास्थ्यक्लेशाः एव हेतुरूपेण सूचिताः। गतदिने रात्रावेव त्यागपत्रं राष्ट्रपतये द्रौपति मुर्मू वर्यायै समर्पितवान्। ततः सामाजिकमाध्यमद्वारा स्वस्य स्थानत्यागं विज्ञापितवान् च। 

  वर्षद्वयमपि उपराष्ट्रपतिपदे धनकरस्य कालपरिधिः वर्तते। किन्तु वैद्यानामुपदेशमनुसृत्य स्वास्थ्यपरिरक्षार्थमस्ति स्थानत्याग इति त्यागपत्रे सूच्यते। राष्ट्रपतिः, प्रधानमन्त्री, केन्द्रमन्त्रिणः इत्यादयानां कृते कृतज्ञताप्रकाशनमपि त्यागपत्रे अस्ति।

Monday, July 21, 2025

 प्रक्षोभसूर्यः अस्तंगतः। 

 वि एस् अच्युतानन्दः दिवंगतः। 

श्वः सामाजिकविरामदिनम्। 


अनन्तपुरी> केरलस्य भूतपूर्वमुख्यमन्त्री तथा च भारतीयसाम्यवादीदलस्य (मार्क्स् वादी) [CPI (M)] समुन्नतनेता वि एस् अच्युतानन्दः अद्य अपराह्ने  ३. २० वादने दिवं गतः। १०१ वयस्कः आसीत्। मासैकं यावत् अनन्तपुर्यां एस् यू टि आतुरालये परिचर्यायामासीत्। 

   भारते साम्यवादीदलस्य स्थापकनेतृषु अन्यतमः आसीत् अच्युतानन्दवर्यः। मुख्यमन्त्रिपदे, विपक्षनेतृपदे, विधानसभासदस्यपदे च विराजितः अयं जनप्रियनेता इति स्थानमवाप। तस्य भौतिकशरीरं सामाजिकान्त्योपचारार्थं 'ए के जि मन्दिरम्' इति दलास्थाने समर्पयिष्यति। अन्त्येष्टिकर्माणि बुधवासरे आलप्पुष़ायां स्वभवनाङ्कणे सम्पत्स्यन्ते।  वि एस् वर्यं प्रति आदरसूचकेन श्वः सामाजिकविरामदिनत्वेन विज्ञापितं प्रशासनेन।

 धर्मस्थले हत्याप्रकाशनं - समग्रान्वेषणाय सविशेषसंघः। 

कर्णाटकस्थं धर्मस्थलमिति धार्मिकमन्दिरम्। 

बङ्गलुरु> कर्णाटकराज्यस्थे धर्मस्थलम् इति मन्दिरपरिसरे २० वर्षेभ्यः पूर्वं लैङ्गिकातिक्रमणानन्तरं व्यापादितानाम्  उपशतं स्त्रीणां बालिकानां च मृतदेहान् निखनितुं वशंवदः  इति  लोकान् पुरतः विज्ञापितस्य पूर्वंभूतश्रमिकस्य प्रोक्तिं सगौरवं स्वीकृत्य समग्रान्वेषणं कर्तुं विशिष्टान्वेषणसंघः [एस् ऐ टि] सर्वकारेण रूपीकृतः। एतदर्थं चत्वारः वरिष्ठाः ऐ ए एस् पदीयाः नेतृत्वं वक्ष्यन्ति। 

   बह्वीनां महिलानां बालिकानां च मृतदेहान् विविधस्थानेषु निखनितवानिति धर्मस्थलमन्दिरे भूतपूर्वः स्वच्छताकर्मकरः एव प्रकाशितवान्। १९९८ - २०१४ वर्षाणां मध्ये आसन् एताः घटनाः इति बल्तङ्ङाडि न्यायालये उपस्थाय विज्ञापितवान्। मृतदेहावशिष्टान् प्रमाणरूपेण समर्पितवान् च।

    राज्ये महिला आयोगस्य व्यवधानेनैव अन्वेषणप्रक्रमः। धर्मस्थले समीपप्रदेशे च अतीतेषु २० वर्षेषु जातानि महिलानां बालिकानां चअस्वाभाविकमरणानि तिरोधानानि तथा हत्याः आत्महत्याः च अन्वेषणाय निर्देशः कृतः।

 २० संवत्सराणि 'स्वपन् राजकुमारः' अन्त्यनिद्रां प्राप। 

मृत्युं प्राप्तः अल् वलीद् राजकुमारः चिकित्सालये। 

रियादः>  'स्वपन् राजकुमारः' इति लोकैराहूयमानः सौदिराजकुमारः अल् वलीद् बिन् खालिद् बिन् तलाल् नामकः शनिवासरे मरणं प्राप्तवान्। सौदिराष्ट्रस्य राजभवने खालिद् बिन् तलाल् अल् सौद् राजकुमारस्य ज्येष्ठपुत्रः अल् वलीदः २००५ तमे वर्षे लण्टने  दुरापन्नायां कार् यानदुर्घटनायां गभीरेण आहतः अभवत्। तदा ब्रिटने सैनिककलालये  अध्ययनं कुर्वन्नासीत् सः। 

  रियादस्थे किङ् अब्दुल् असीस् चिकित्सालये २० वर्षाणि यावत् अबोधावस्थायां वर्तमानः सः ३६ तमे वयसि गते शनिवासरे मृत्युवशं गतः इति वृत्तान्तं  पित्रा लोकेभ्यः  न्यवेदयत्।

 गासायां पुनरपि गणहत्या - 

भोज्यवितरणस्थाने ३२ जनाः हताः। 

डेयर् अल् बाला> गासायां स्थानद्वये भोज्यादानाय प्राप्तानां प्रति इस्रयेलसेनया कृते भुषुण्डिप्रयोगे ३२ जनाः मृताः। टेय्ना इत्यत्र २५ जनाः, षौ कौष् इत्यत्र सप्त जनाः च व्यापादिताः। ७० जनाः व्रणिताश्च। किन्तु व्यापादनं इस्रयेलेन निरस्तम्। सूचनार्थमेव भुषुण्डिप्रयोगः कृतः इति सेनया प्रोक्तम्।

 वियट्नामे नौका निमज्य ३४ मरणानि। 

हानोयि> वियट्नामे हा लोङ् नामके समुद्रान्तराले विनोदयात्रानौका निमज्य ३४ पर्यटकाः मृताः। तेषु २० बालकाः भवन्ति। अष्टजनाः समुद्रे तिरोभूताः। ११ जनाः रक्षिताः वर्तन्ते। 

  नौकायां ४८ पर्यटकाः पञ्च कर्मकराः चासन्। भीषणवातोपेता गम्भीरा वृष्टिः च दुर्घटनाकारणमभवत्।

Sunday, July 20, 2025

 भारतीयसंसदः वर्षाकालसम्मेलनं श्वः आरभ्यते। 

नवदिल्ली> भारतीयसंसदः वर्षाकालीयसम्मेलनं जूलय् २१ तमदिनाङ्कत‌ः आगस्ट् २२ दिनाङ्कपर्यन्तं सम्पत्स्यते। एतेषु दिनेषु आहत्य २१ उपवेशनानि भविष्यन्ति। 

  सम्मेलनस्य समीचीनप्रचालनाय अद्य सर्वपक्षीयस्मेलनं सम्पन्नम्।

 तिब्बते ब्रह्मपुत्रायाः उपरि महा सेतुबन्धनिर्माणम् आरब्धम्, भारतस्य चिन्ता वर्धिता।

    तिब्बतप्रदेशे यार्लुंग्त्साङ्पो इत्याख्यायाम् ब्रह्मपुत्रानद्याम् चीनदेशेन जगति अतीव महद् जलविद्युत्प्रकल्पः आरब्धः अस्ति। अस्य प्रकल्पस्य सामर्थ्यम् ६० GW अस्ति, यः प्रसिद्धस्य त्रैणगर्जपरियोजनायाः त्रैगुण्यम् अतिक्रामति।

  एषः बन्धः भारतस्य पूर्वोत्तरभागे जलप्रवाहम्, कृषि-व्यवस्थां च गम्भीरेण प्रकारेण प्रबाधयितुं शक्नोति। अतः भारतदेशेन अयं प्रकल्पः "जलबोम्ब्" इत्याख्यया विशेषं चिन्तनीयः इति घोष्यते। यः प्रदेशः भूकम्पप्रभवकेन्द्रः अस्ति, तस्मिन् एषः निर्माणकार्यं पर्यावरणदृष्ट्या अपि विवादास्पदम् अभवत्।

   भारतदेशेन चीनं प्रति निवेदनं कृतम्— "नीचगामिनां राज्यानां हिताय परियोजना निर्माणं करणीयम्" इति। परन्तु चीनदेशः एतद् परियोजनां स्वस्य ऊर्जा-स्वावलम्बनाय तथा 'कार्बण्-न्यूट्रल्' लक्ष्यसिद्ध्यै आवश्यकं मन्यते।

 १२०० कि.मी अनुस्यूततया डयमानः विस्फोटकग्राही विमानः। 

  भारतीयः नूतनविमानः १२०० कि मी दूरम् अनुस्यूततया डयमानः भविष्यति। अयं १२ टण् भारं वोढुं क्षमः भविष्यति। 

अपि च विश्वस्य कमपि प्रदेशम् अतिक्रम्य विस्फोटक-वस्तूनां विक्षेपणाय क्षमतायुक्तः च भविष्यति। इदानीम् एतादृशाः शक्नियुक्ताः विमानाः यू एस्, रष्यः ,चीनराष्ट्राणां पार्श्वे एव वर्तन्ते। भरतमपि विना विलम्बम् एतादृश-विमानेन शक्तिशाली भविष्यति।